SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ ३२९ उद्देशकः ५, मूलं-१९०, [भा. ५९८३] [भा.५९८३] अचुक्कडे व दुक्खे, अप्पा वा वेदना खवे आउं। तत्थ विसुच्चेव गमो, उच्चिट्ठगमंत-विजाऽऽसु॥ वृ-अत्युत्कटं वासूलादिकंदुःखं कस्याप्युत्पन्नम्, 'अल्पावावेदना' सर्पदशनादिरूपा साता या शीघ्रमायुः क्षिपेत्, ततस्तत्रापि स एव गमो मन्तव्यः, प्राशुकद्रवाभावे मोकेनाचमेदित्यर्थः । तत उच्छिष्टं मन्त्रं विद्यां वा परिजप्य तं साधुंआशु-शीघ्रं प्रगुणं कुर्यात् ॥अत्र यतनामाह[भा.५९८४] मत्तग मोयाऽऽयमणं, अभिगए आइन्न एस निसिकप्पो। संफासुड्डाहादी, अमोयमत्ते भवे दोसा॥ वृ-कायिकामात्रके मोकंगृहीत्वा तेनाचमनं कर्तव्यम्, 'अभिगतस्य गीतार्थस्याचीर्णमेतत्, एष च निशाकल्प उच्यते, पानकाभावेन रात्रावेव प्रायः क्रियमाणत्वात्। अथ मोकमात्रकं विना मोकं स्वपक्षसागारिकाद् गृह्णन्ति ततः संस्पर्शोड्डाहादयो दोषाः। एवं रात्रौ मोकेनाचमनीयम्, न पुनस्तदर्थं द्रवं स्थापनीयम् । द्वितीयपदे स्थापयेदपि ।। कथम् ? इत्याह[भा.५९८५] पिढें को विय सेहो जइ सरई मा व हुज्ज से सन्ना । जयणाए ठवेंत दवं, दोसाय भवे निरोहम्मि॥ वृ-यदि कोऽपिशैक्षः पिढेंसरति, अतीव व्युत्सर्जनं करोतीत्यर्थः । सचाद्यापि मोकाचमनेनाभावित इति कृत्वा तदर्थयतनयाद्रवंस्थापयन्ति।सामान्यतोवामा तस्य' शैक्षस्य रजन्यामकस्माद् व्युत्सजनं भवेद् इति कृत्वा द्रवंस्थापयन्ति।अथ नस्थाप्यत ततःस रात्रौ संज्ञासम्भवे पानकाभावे निरोधं कुर्यात्, निरोधे च परितपा-मरणादयो दोषा भवेयुः।। एवं तावदाचमने भणितम् । अथापिबतां दोषानाह[भा.५९८६] मोयं तुअन्नमन्नस्स, आयमणे चउगुरुंच आणाई। मिच्छत्ते उड्डाहो, विराधना देविदिलुतो॥ वृ-अन्योन्यस्य मोकं यदि आपिबति तदा चतुर्गुरु, आज्ञादयश्च दोषाः, मिथ्यात्वं च सागारिकादिस्तदवलोक्य गच्छेत्, उड्डाहो वा भवेत्, विराधना च संयमस्यात्मनो वा भवति । तत्र च देवीदृष्टान्तः॥ तमेवाह[भा.५९८७] . दीहे ओसहभावित, मोयं देवीय पजिओ राया। आसाय पुच्छ कहणं, पडिसेवा मुच्छिओ गलितं॥ [भा.५९८८] अह रन्ना तूरते, सुक्खग्गहणं तु पुच्छणा विज्जे । जइ सक्खमत्थि जीवइ, खीरेण य पजिओन मओ॥ वृ-एगो राया महाविसेणं अहिणा खइओ । विजेण भणियं-जइ परंमोयं आइयइ तो न मरइ। तओ देवीतणयं ओसहेहिं वासेऊण दिनं । तेन थोवावसेसं आसाइयं । तओ पउणो पुच्छइ-किं ओसहं ? । तेहिं कहियं । सोराया तेन वसीकओ दिया रत्तिं च पडिसेविउमारद्धो । देवीए नायं'मओ होहिइ' त्ति सुकं कप्पाण सारवियं अवसाने नीसहो जाओमरिउमारद्धो। विजेन भणियंजइ एयस्स चेव सुकं अस्थि तो जीवइ । तीए भणियं-अस्थि खीरेण समं कढेउं दिन्नं । पउणो जाओ।अथाक्षरगमनिका-'दीर्घेण' अहिना भक्षितो राजा । देव्याः सम्बन्धि मोकमौषधभावितं पायितः । तत आस्वादे ज्ञाते पृच्छा कृता । ततः कथनम् । ततो दिवा रात्रौ न प्रतिसेवां मूर्छितः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003324
Book TitleAgam Suttani Satikam Part 20 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy