SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ ३३० बृहत्कल्प-छेदसूत्रम् -३-५/१९० करोति । प्रभूतं च शुक्र गलितम् ॥ 'अथ' अनन्तरं राज्ञि मरणाय त्वरमाणे देव्या शुक्रग्रहणम् । वैद्यस्य च पृच्छा-यदि शुक्रमस्ति ततो जीवति । एवं कथिते क्षीरेण समंतदेव सुकं पायितस्ततो न मृतः । एवमेव संयत्याः मोकेन पीतेन साधुरपिवशीक्रियेत, वशीकृतश्वावभाषेत, प्रतिगमनादीनि वा कुर्यात्, तस्माद् नाऽऽपातव्यम् । कारणे पुनराचमनमापानं वा कुर्यात् ॥ तथा चाह[भा.५९८९] सुत्तेणेवऽववाओ, आमइ पियेज्ज वा विआगाढे । आयमन आमय अनामए य पियणं तु रोगम्मि॥ वृ-सूत्रेणैवापवादो दर्श्यते-“आगाढे रोगातङ्के आचमेत् आपिबेद्वा" इति यदुक्तं सूत्रे तत्र 'आचमनं निर्लेपनम् ‘आमये' रोगे 'अनामयेच' निशाकल्पे भवति? पानंतुरोग एवसम्भवति नान्यदा ॥ तत्रायं विधिः[भा.५९९०] दीहाइयणे गमनं, सागारिय पुछिए य अइगमणं । तासि सगारजुयाणं, कप्पइ गमनं जहिं च भयं॥ वृ-दीर्पण कस्यापि साधोः अदने-भक्षमे कृते स्वपक्षमोकाभावे संयतीप्रतिश्रये गमनम् । ततस्तासां सागारिके पृष्टे सति 'अतिगमन' प्रवेशः कर्तव्यः । अथ संयत्याः सर्पदशनं जातं ततस्तासां सागारिकयुक्तानां साधुवसतौ गमनं कल्पते । यत्र च भयं तत्र दीपको ग्रहीतव्य इति वाक्यशेषः । एष सङ्ग्रहगाथासमासार्थः ॥ साम्प्रतमेनामेव विवृणोति[भा.५९९१] निद्धं भुत्ता उववासिया व वोसिरितमत्तगा वा वि । सागारियाइसहिया, सभए दीवेण य ससदा ।। वृ-अहिना भक्षितः साधुः स्वपक्ष एव साधूनां मोकं पाय्यते । अथ तेषां नास्ति मोकन्, कुतः ? इत्याह-स्निग्धमाहारं तद्दिवसं भुक्ता उपवासिका वा ततो नास्ति मोकम; अथवा व्युत्सृष्टमात्रसाकास्ते, तत्क्षण एव मोकंव्युत्सृष्टमपरंचनास्तीति भावः, ततो निर्ग्रन्थीनांप्रतिश्रये गन्तव्यम् । यदि निर्भयंतत एवमेव गम्यते।अथ सभयं ततः सागारिकादिना केनचिद् द्वितीयेन दीपकेनचसहिताः सशब्दागच्छन्ति।ततःसंयीवसतिंप्रविशन्तो यदि नैषेधिकी कुर्वन्तिततश्चतुगुरु ॥ तथा[भा.५९९२] तुसिनीए चउगुरुगा, मिच्छत्ते सारियस्स वा संका। पडिबुद्धबोहियासुव, सागारिय कजदीवणया॥ वृ-तूष्णीका अपि यदि प्रविशन्ति तदा चतुर्गुरु । मिथ्यात्वं वा कश्चित् तूष्णीभावेन प्रविशतो . दृष्टवा गच्छेत् । सागारिकस्य वाशङ्का भवति-किमत्र कारणं यदेवममीअवेलायामागताः? इति, 'स्तेना अमी' इति वा मन्यमानो ग्रहणा-ऽऽकर्षणादिकं कुर्याद् आहन्याद्वा । ततस्तूष्णीकैरपि न प्रवेष्टव्यं किन्तु प्रथमं सागारिक उत्थापनीयः, ततस्तेन प्रतिबुद्धेन-उत्थितेन बोधितासु संयतीषु सागारिकस्य कार्यदीपना कर्तव्या-एकः साधुरहिना दष्टः, इह चौषधं स्थापितमस्ति तदर्थं वयमागताः॥ ततः प्रवर्तिनी भणन्ति[भा.५९९३] मोयं ति देइ गणिणी, थोवं चिय ओसह लहु नेहा । मा मग्गेज्ज सगारो, पडिसेहे वा वि वुच्छेओ।। वृ-अहिदष्टस्यौषधं मोकमिति प्रयच्छत । ततः 'गणिनी' प्रवर्तिनी यतनया मोकं गृहीत्वा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003324
Book TitleAgam Suttani Satikam Part 20 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy