Book Title: Acharang Sutram Shrutskandh 02
Author(s): Kulchandrasuri
Publisher: Porwad Jain Aradhana Bhavan Sangh
View full book text
________________
साम्प्रतं तृतीय आरभ्यते, इहानन्तरोद्देशके दोषसम्भवात् संखडिगमनं निषिद्धं, प्रकारान्तरेणापि तद्गतानेव दोषानाह -
से एगइओ अन्नयरं संखडि आसित्ता पिबित्ता छडिज्जा वा वमिज्जा वा, भुत्ते वा से नो सम्मं परिणमिज्जा, अन्नयरे वा से दुक्खे रोगायंके समुप्पज्जिज्जा, केवली बूया आयाणमेयं ।। सूत्र - १४ ।।
स एकदा अन्यतरां संखडिं आस्वाद्य पीत्वा छर्दयेद्वा वमेद्वा, भुक्तं वा तस्य न सम्यक् परिणमेत्, अन्यतरद्वा तस्य दुःखं रोगातङ्कः समुत्पद्येत, केवली ब्रूयात् आदानमेतत्- कर्मोपादानमेतदिति ।।१४।।
इह खलु भिक्खू गाहावईहिं वा गाहावइणीहिं वा परिवायएहिं वा परिवाईयाहिं वा एगज्जं सद्धिं सुंडं पाउं भो बइमिस्सं हुरत्था वा उवस्सयं पडिलेहेमाणो नो लभिज्जा । तमेव उवस्सयं संमिस्सीभावमावज्जिज्जा, अन्नमणे वा से मत्ते विप्परियासियभूए, इत्थिविग्गहे वा किलीने वा तं भिक्खु उवसंकमित्तु बूया आउसंतो समणा ! अहे आरामंसि बा अहे उबस्सयंसि बा राओ वा वियाले बा गामधम्मनियंतियं कट्टु रहस्सियं मेहुणधम्मपरियारणाए आउट्टामो, तं चेवेगइओ सातिज्जिज्जा - अकरणिज्जं चेयं संखाए एए आयाणा (आयतणाणि) संति संविज्जमाणा पच्चवाया भवंति, तम्हा से संजए नियंठे तहप्पगारं पुरेसंखडिं वा पच्छासंखडिं वा संखडिं संखडिपडियाए नो अभिसंधारिज्जा गमणाए ।। सूत्र - १५ ।।
यथैतदादानं भवति तथा दर्शयति- इह संखडिस्थानेऽस्मिन् वा भवे खलु भिक्षुर्गृहपतिभिर्वा गृहपत्नीभिर्वा परिव्राजकैर्वा परिव्राजिकाभिर्वा सार्धं एकद्यम् एकवाक्यतया सीधुं पीत्वा भो ! तैः सह व्यतिमिश्रं बहिर्निर्गत्य प्रतिश्रयं वसतिं याचेत, यदा च प्रत्युपेक्षमाणो निरीक्षमाणो न लभेत । ततः तमेव प्रतिश्रयं यत्र संखडिस्तत्रान्यत्र वा तैः सह मिश्रीभावमापद्येत, अन्यमना वा स मत्तो विपर्यासीभूतः - अहं संयत इत्येवंभूतं भावं विस्मृतः सन् उन्मत्तः सन् स भिक्षुरित्यर्थः आसक्तः स्यात् स्त्रीविग्रहे स्त्रीशरीरे वा क्लीबे वा, सा च स्त्री क्लीबो वा तं भिक्षुमुपसंक्रम्य आसन्नीभूय ब्रूयात् - आयुष्मन् श्रमण ! अथ आरामे वाऽथोपाश्रये वा रात्रौ वा विकाले सायंकाले वा ग्रामधर्मनियन्त्रितं ग्रामधर्मैः - विषयोपभोगगतैर्व्यापारैर्नियन्त्रितं कृत्वा रहसि मैथुनधर्मपरिचारणयाऽऽवर्तामहे, तां मैथुनप्रार्थनां च एकाकी स्वादयेद् - अभ्युपगच्छेत्, अकरणीयमेतच्चैवं सङ्ख्याय कर्मोपादानकारणानि सन्ति संचीयमानानि - अभ्यस्यमानानि । एवमादिकाः प्रत्यपाया भवन्ति, तस्मात् - स संयतो निर्ग्रन्थस्तथाप्रकारां पुरः संखडिं वा पश्चात्संखडिं वा संखडिं संखडिप्रतिज्ञया नाभिसन्धारयेद् गमनाय ||१५|
ज्ञात्वा एतानि आयतनानि
आचाराङ्गसूत्रम्
-
९
-

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146