________________
वा फूत्कुर्याद वा वीजयेद् वा, स पूर्वमेव आलोकयेद दत्तोपयोगो भवेत् तथाकुर्वाणं च दृष्ट्वा एतद्देद - भो आयुष्मन्! इति वा भगिनि! इति वा एतत् त्वम् अशनं वा ४ अत्युष्णं सूर्पण का यावन् मा फूत्कुरु वा वीजय वा, अभिकाङ्क्षसे मह्यं दातुम् एवमेव देहि। अथ स एवं वदतो भिक्षोः परो गृहस्थः सूर्पण वा यावद् वीजयित्वा आहृत्य दद्यात्, तथाप्रकारम् अशनं वा ४ अप्रासुकं वा नो प्रतिगृह्णीयात् ||३९।।
पिण्डाधिकार एवैषणादोषमधिकृत्याह -
सेभिक्खू वा.२ सेजं. असणंवा. ४ वणस्सइकायपइट्टियं तहप्पगारं असणं वा ४ वण लाभे संते नो पति । एवं तसकाएवि ।।सूत्र-४०।।
स भिक्षुर्वा २ यत्पुनर्जानीयात् - अशनं वा ४ वनस्पतिकायप्रतिष्ठितं तथाप्रकारम् अशनं वा ४ वनस्पतिकायप्रतिष्ठितं लाभे सति नो प्रतिगृह्णीयात् । एवं त्रसकायेऽपि । एवमन्येऽप्येषणादोषा यथासम्भवं सूत्रेष्वेवायोज्याः । ते चामी शङ्कितम् १ म्रक्षितम् २ निक्षिप्तम् ३ पिहितम् ४ संहृतम् ५ दायकः दाता बालवृद्धाद्ययोग्यः ६ उन्मिश्रम् ७ अपरिणतम् ८ लिप्तं ९ छर्दितं-परिशाटवद् १० इति ||४०।।
साम्प्रतं पानकाधिकारमुद्दिश्याह -
से भिक्खूवार सेज पुणपाणगजायं जाणिज्जा, तंजहा- उस्सेइमं वा १ संसदम वा २ चाउलोदगंवा ३ अन्नयरं वा तहप्पगारं पाणगजायं अहणाधोयं अणंविलं अबुक्कतं अपरिणयं अविद्धत्थं अफासयंजाव नोपडिगाहिज्जा ।अह पुणएवं जाणिज्जाचिराधोयं अंबिलं बुक्कंतं परिणयं विद्धत्थं फासुर्य पडिगाहिज्जा २ । से भिक्खू वा २ से जं पुण पाणगजायं जाणिज्जा, तंजहा- तिलोदगंवा ४ तुसोवगं वा ५ जवोदगं ६ आयामं वा७ सोवीरं वा ८ सुद्धवियउंवा ९ अन्नयरं वा तहप्पगारंवापाणगजायं पुब्बामेव आलोइज्जाआउसोति वा भइणिति! वा दाहिसिमेइत्तो अन्नयरं पाणगजायं?, से सेवं वयंतस्स परो बइज्जा-आउसंतोसमणा! तुमचेवेयं पाणगजायंपडिग्गहेण वा उस्सिंचियाणंउयतियाणं गिण्हाहि, तहप्पगारं पाणगजायं सयं का गिहिज्जा परोवा से विज्जा, फासुर्य लाभे संते पडिगाहिज्जा ।। सूत्र-४१ ।।
स भिक्षुर्वा २ यत्पुनः पानकजातं जानीयात्, तद्यथा-उत्स्वेदिमं पिष्टोत्स्वेदजार्थमुदकं वा १ संस्वेदिमं तिलोकदकं वा २ तन्दुलोदकं वा ३ अन्यतरं वा तथाप्रकारं पानकजातं अधुनाधौतम् अनाम्लम् अव्युत्क्रान्तम् अपरिणतम् अविध्वस्तम् अप्रासुकं यावन् नो प्रतिगृह्णीयात् । अथ पुनरेवं जानीयात् - चिरधौतम् आम्लं व्युत्क्रान्तं परिणतं विध्वस्तं प्रासुकं प्रतिगृह्णीयात्। स भिक्षुर्वा २ यत्पुनः पानकजातं जानीयात्, तद्यथा-तिलोदकं वा ४ तुषोदकं वा ५ यवोदकं वा ६ आचाम्लम् भाचारागसूत्रम्
२४