Book Title: Acharang Sutram Shrutskandh 02
Author(s): Kulchandrasuri
Publisher: Porwad Jain Aradhana Bhavan Sangh

View full book text
Previous | Next

Page 33
________________ वा फूत्कुर्याद वा वीजयेद् वा, स पूर्वमेव आलोकयेद दत्तोपयोगो भवेत् तथाकुर्वाणं च दृष्ट्वा एतद्देद - भो आयुष्मन्! इति वा भगिनि! इति वा एतत् त्वम् अशनं वा ४ अत्युष्णं सूर्पण का यावन् मा फूत्कुरु वा वीजय वा, अभिकाङ्क्षसे मह्यं दातुम् एवमेव देहि। अथ स एवं वदतो भिक्षोः परो गृहस्थः सूर्पण वा यावद् वीजयित्वा आहृत्य दद्यात्, तथाप्रकारम् अशनं वा ४ अप्रासुकं वा नो प्रतिगृह्णीयात् ||३९।। पिण्डाधिकार एवैषणादोषमधिकृत्याह - सेभिक्खू वा.२ सेजं. असणंवा. ४ वणस्सइकायपइट्टियं तहप्पगारं असणं वा ४ वण लाभे संते नो पति । एवं तसकाएवि ।।सूत्र-४०।। स भिक्षुर्वा २ यत्पुनर्जानीयात् - अशनं वा ४ वनस्पतिकायप्रतिष्ठितं तथाप्रकारम् अशनं वा ४ वनस्पतिकायप्रतिष्ठितं लाभे सति नो प्रतिगृह्णीयात् । एवं त्रसकायेऽपि । एवमन्येऽप्येषणादोषा यथासम्भवं सूत्रेष्वेवायोज्याः । ते चामी शङ्कितम् १ म्रक्षितम् २ निक्षिप्तम् ३ पिहितम् ४ संहृतम् ५ दायकः दाता बालवृद्धाद्ययोग्यः ६ उन्मिश्रम् ७ अपरिणतम् ८ लिप्तं ९ छर्दितं-परिशाटवद् १० इति ||४०।। साम्प्रतं पानकाधिकारमुद्दिश्याह - से भिक्खूवार सेज पुणपाणगजायं जाणिज्जा, तंजहा- उस्सेइमं वा १ संसदम वा २ चाउलोदगंवा ३ अन्नयरं वा तहप्पगारं पाणगजायं अहणाधोयं अणंविलं अबुक्कतं अपरिणयं अविद्धत्थं अफासयंजाव नोपडिगाहिज्जा ।अह पुणएवं जाणिज्जाचिराधोयं अंबिलं बुक्कंतं परिणयं विद्धत्थं फासुर्य पडिगाहिज्जा २ । से भिक्खू वा २ से जं पुण पाणगजायं जाणिज्जा, तंजहा- तिलोदगंवा ४ तुसोवगं वा ५ जवोदगं ६ आयामं वा७ सोवीरं वा ८ सुद्धवियउंवा ९ अन्नयरं वा तहप्पगारंवापाणगजायं पुब्बामेव आलोइज्जाआउसोति वा भइणिति! वा दाहिसिमेइत्तो अन्नयरं पाणगजायं?, से सेवं वयंतस्स परो बइज्जा-आउसंतोसमणा! तुमचेवेयं पाणगजायंपडिग्गहेण वा उस्सिंचियाणंउयतियाणं गिण्हाहि, तहप्पगारं पाणगजायं सयं का गिहिज्जा परोवा से विज्जा, फासुर्य लाभे संते पडिगाहिज्जा ।। सूत्र-४१ ।। स भिक्षुर्वा २ यत्पुनः पानकजातं जानीयात्, तद्यथा-उत्स्वेदिमं पिष्टोत्स्वेदजार्थमुदकं वा १ संस्वेदिमं तिलोकदकं वा २ तन्दुलोदकं वा ३ अन्यतरं वा तथाप्रकारं पानकजातं अधुनाधौतम् अनाम्लम् अव्युत्क्रान्तम् अपरिणतम् अविध्वस्तम् अप्रासुकं यावन् नो प्रतिगृह्णीयात् । अथ पुनरेवं जानीयात् - चिरधौतम् आम्लं व्युत्क्रान्तं परिणतं विध्वस्तं प्रासुकं प्रतिगृह्णीयात्। स भिक्षुर्वा २ यत्पुनः पानकजातं जानीयात्, तद्यथा-तिलोदकं वा ४ तुषोदकं वा ५ यवोदकं वा ६ आचाम्लम् भाचारागसूत्रम् २४

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146