________________
वहाणि वा नईओ वा वावीओ वा पुक्खरिणीओवादीहियाओ वा गुंजालियाओ वा सराणि वा सरपंतियाणि वा सरसरपंतियाणि वा नो बाहाओ पगिज्झिय २ जाव निज्झाइज्जा २। केवली., जेतत्थ मिगा वापसूवा पंखी वा सरीसिवा वा सीहा वा जलचरा वा थलचरा वा खहचरा वा सत्ता ते उत्तसिज्ज वा वित्तसिज्ज वा वाउंवा सरणं वा कंखिज्जा, चारित्तिमे अबंसमणे३। अह भिक्खूणंपु.जंनो वाहाओपगिज्झिय २ निज्झाइज्जा, तओ संजयामेव आयरिउवज्झाएहिं सद्धिं गामाणुगामं दूहज्जिज्जा ४ ।।सूत्र-१२७।।
सभिक्षुर्वा २ ग्रामानुग्रामं द्रवन अन्तरा तत्र वप्राणि वा यावद् दर्यो वा यावत् कूटागाराणि वा प्रासादा वा निम्नगृहाणि भूमिगृहाणि वा वृक्षगृहाणि वृक्षप्रधानानि तदुपरि वा गृहाणि वा पर्वतगृहाणि पर्वतगुहा वा वृक्षो वा चैत्यकृतो वृक्षस्याधो व्यन्तरादिस्थलकं स्तूपो वा चैत्यकृतो व्यन्तरादिकृतो आदेशनानि वा यावद् भवनगृहाणि वा एतत्सर्वं नो बाहू प्रगृह्य उत्क्षिप्य २ अगुल्या उद्दिश्य २ अवनम्य २ उन्नम्य २ निर्ध्यायेत् - पश्येत्, ततः संयत एव ग्रामानुग्रामं द्रवेत् । स भिक्षुर्वा २ ग्रामानुग्राम द्रवन् अन्तरा तत्र कच्छाः नद्यासन्ननिम्नप्रदेशा मूलकवालुकादिवाटिका वा दवियाणि - अटव्यां घासार्थं राजकुलावरुद्धभूमयो वा निम्नानि गर्तादीनि वा वलयानि नद्यादिवेष्टितभूमिभागा वा गहनविदुर्गाणि वा वनानि वा वनविदुर्गाणि वा पर्वता वा पर्वतविदुर्गाणि वा अवटा वा तटाका वा द्रहा वा नद्यो वा वाप्यो वा पुष्करिण्यो वा दीर्घिका वा गुजालिकाः दीर्घा गम्भीराः कुटिलाः लक्ष्णा जलाशयाः वा सरांसि वा सरःपङ्क्तयो वा सरःसरःपङ्क्तयः परस्परसंलग्नानि बहूनि सरांसि वा एतत्सर्वं दृष्ट्वा नो बाहू प्रगृह्य २ यावद् निायेत्, केवली ब्रूया - आदानमेतद् यतो ये तत्र मृगा वा पशवो वा पक्षिणो वा सरीसृपा वा सिंहा वा जलचरा वा स्थलचरा वा खेचरा वा सत्त्वास्ते उत्त्रसेयुर्वा वित्रसेयुर्वा वाट कण्टकवाटिकां वा शरणं वा काक्षेयुः चारी बन्धको वा भक्षको वा इति मे अयं श्रमणः, अथ भिक्षूणां पुनः पूर्वोपदिष्टमेतत्प्रतिज्ञादिकं यत्रो बाहू प्रगृह्य उत्क्षिप्य २ निर्ध्यायेत्, ततः संयत एव आचार्योपाध्यायादिभिः सार्धं ग्रामानुग्रामं द्रवेत् ।।१२७।।
साम्प्रतमाचार्यादिना सह गच्छतः साधोविधिमाह -
भिक्खू वा २ आयरिउवज्झा. गामा. नो आयारियउवज्झायस्स हत्थेण वा हत्थं जाव अणासायमाणे तओ संजयामेव आयरिउ. सद्धिं जाव दूइज्जिज्जा। से भिक्खू वा आय. सद्धिं दूरज्जामाणो अंतरा से पाडिवहिया उवागच्छिज्जा, ते णं पा. एवं वहज्जाआउसंतो समणा! के तुन्भे? कओ वा एह? कहिं वा गच्छिहिह?; जे तत्थ आयरिए वा उवज्झाए वा से भासिज्ज वा वियागरिज्ज वा, आयरिउवज्झायस्स भासमाणस्स वा वियागरेमाणस्स वा नो अंतरा भासं करिज्जा, तओ. सं. अहाराइणिए वा. दूइज्जिज्जा। से भिक्खू वा २ अहाराइणियं गामा. दू. नो राइणियस्स हत्थेण हत्थं जाव अणासायमाणे तओ सं. अहाराइणियंगामा. वू. से भिक्खूवा २ अहाराइणिअंगामाणुगामं दूइज्जमाणे अंतरा से पाउिवहिया उवागच्छिज्जा, तेणं पातिपहिया एवं वइज्जा-आउसंतो समणा! आचारागसूत्रम्
६७