________________
के तुग्भे ? जे तत्थ सव्वराइणिए से भासिज्ज वा वागरिज्ज वा, राइणियस्सं भासमाणस्स बा वियागरेमाणस्स वा नो अंतरा भासं भासिज्जा, तओ संजयामेव अहाराइणियाए गामा गामं दूइज्जिज्जा । ।सूत्र - १२८ ।।
स भिक्षुर्वा २ आचार्योपाध्यायादिभिः सह ग्रामानुग्रामं द्रवन् नो आचार्योपाध्यायादीनां हस्तेन हस्तं यावद् अनासादयन् अस्पृशन् ततः संयत एव आचार्योपाध्यायादिभिः सार्धं यावद् द्रवेत् । स भिक्षुर्वा २ आचार्योपाध्यायादिभिः सार्धं द्रवन् अन्तरा तत्र प्रातिपथिकाः सन्मुखम् उपागच्छेयुः, ते च प्रातिपथिका एवं वदेयुः - आयुष्मन्तः श्रमणाः ! के यूयम् ? कुतो वा एथ ? कुत्र वा गमिष्यथ ? इति पृष्टे यस्तत्र आचार्यो वा उपाध्यायो वा स भाषेत वा व्याकुर्याद्वा, आचार्यस्य अथवा उपाध्यायस्य भाषमाणस्य वा व्याकुर्वाणस्य वा नो अन्तर्भाषां कुर्यात्, ततः संयत एव यथारत्नाधिकं वा द्रवेत् । स भिक्षुर्वा २ यथारत्नाधिकं ग्रामानुग्रामं द्रवन् नो रत्नाधिकस्य हस्तेन हस्तं यावद् अनासादयन् ततः संयत एव यथारत्नाधिकं ग्रामानुग्रामं द्रवेत् । स भिक्षुर्वा २ यथारत्नाधिकं ग्रामानुग्रामं द्रवन् अन्तरा तत्र प्रातिपथिका उपागच्छेयुः, ते च प्रातिपथिका एवं वदेयुः - आयुष्मन्तो श्रमणाः ! के यूयम् ? यस्तत्र सर्वरत्नाधिकः स भाषेत वा व्याकुर्याद्वा, रत्नाधिकस्य भाषमाणस्य वा व्याकुर्वाणस्य वा नो अन्तर्भाषां भाषेत, आशातनाभयात् । ततः संयत एव यथारत्नाधिकं द्रवेत् । ।१२८ ।।
किञ्च -
सेभिक्खू वा २ दूइज्माणे अंतरा से पाडिवहिया उवागच्छिज्जा, ते णं पा० एवं बइज्जाआउ॰ स॰ ! अवियाइं इत्तो पडिवहे पासह, तं. - माणुस्सं वा गोणं वा महिसं वा पसुं बा पक्खि वा सिरीसिवं वा जलयरं वा से आइक्खह दंसेह, तं नो आइक्खिज्जा नो दंसिज्जा, नो तस्स तं परिन्नं परिजाणिज्जा, तुसिणीए उवेहिज्जा, जाणं वा नो जाणंति बइज्जा, तओ सं. गामा. दू. । से भिक्खू वा २ गा. दू० अंतरा से पाडि. उवा., ते णं पा. एवं वइज्जाआउ॰ स॰ ! अवियाइं इत्तो परिवहे पासह उदगपसूयाणि कंदाणि वा मूलाणि वा तया पत्ता पुष्फा फला बीया हरिया उवगं वा संनिहियं अगणिं वा संनिक्खितं से आइक्खह जाव वूइज्जिज्जा से भिक्खू वा २ गामा. दूइज्जमाणे अंतरा से पाडि. उवा., ते णं पाडि. एवं. आउ॰ स॰ अवियाइं इत्तो पडिवहे पासह जवसाणि वा जाव से णं वा विरूवरूवं संनिविट्ठ से आइक्खह जाव वूइज्जिज्जा से भिक्खू वा २ गामा. वूइज्जमाणे अंतरा पा. जाव आउ. स. केवइए इत्तो गामे वा जाब रायहाणी वा से आइक्खह जाव दूइज्जिज्जा। से भिक्खू बां २ गामाणुगामं वूइज्जमाणे अंतरा से पाडिपहिया. आउसंतो समणा ! केवइए इत्तो गामस्स नगरस्स वा जाव रायहाणीए वा मग्गे से आइक्खह, तहेव जाब दूइज्जिज्जा । । सूत्र१२९ ।।
स भिक्षुर्वा २ द्रवन् - गच्छन् अन्तरा तत्र प्रातिपथिका उपागच्छेयुः, ते च प्रातिपथिका एवं वदेयुः - आयुष्मन्तः श्रमणाः ! अपि च किं इतः प्रतिपथे पश्यथ ?, तद्यथा - मनुष्यं वा गां वा महिषं
आचाराङ्गसूत्रम्
६८