Book Title: Acharang Sutram Shrutskandh 02
Author(s): Kulchandrasuri
Publisher: Porwad Jain Aradhana Bhavan Sangh

View full book text
Previous | Next

Page 92
________________ उसि. आलावओ ।।सूत्र.१४७।। सभिक्षुर्वा २ यत् पुनर्जानीयात् - साण्डं ससन्तानकं सतन्तुजालं तथाप्रकारं वस्त्रमप्रासुकं यावन् नो प्रतिगृह्णीयात्। स भिक्षुर्वा २ यत् पुनर्जानीयाद् अल्पाण्डम् अल्पशब्दोऽभाववाची, यावदल्पस्नानकम् अनलं हीनादित्वात्, अस्थिरं जीर्णम्, अध्रुवं स्वल्पकालाऽनुज्ञापनात् अधारणीयम् अप्रशस्तप्रदेशखञ्जनादिकलङ्काङ्कित्वाल्लक्षणहीनम् उक्तं च लक्खणहीनो उवही उवहणइ नाणदंसणचरित्तमितिवचनात्तथा - चत्तारि देवया भागा, दो य भागा य माणुसा । आसुरा य दुवे भागा, मज्झे वत्थस्स रक्खसो ।।१।। देविएसुत्तमो लाभो, माणुसेसु अ मज्झिमो। आसुरेसु अ गेलनं, मरणं जाणं रक्खसे ।।२।। रोच्यमानं प्रशस्यमानं दीयमानमपि न रोचते साधवे इति न कल्पते तथाप्रकारं वस्त्रमप्रासुकं यावन् नो प्रतिगृह्णीयात् । स भिक्षुर्वा न नवकं मे वस्त्रमिति कृत्वा नो बहुदेशिकेन शीतोदकविकटेन वा यावदुष्णोदकेन वा प्रधावयेद् न शोभनत्वमापादयेत्। स भिक्षुर्वा २ नो मे नवकं वस्त्रमिति कृत्वा नो बहुदेशिकेन शीतोदकविकटेन वा यावदुष्णोदकेन वा प्रधावयेदगच्छनिर्गतमाश्रित्यावसेयम् गच्छान्तर्गतस्तु लोकोपघातसंसक्तिभयात् प्रक्षालयेदपि। स भिक्षुर्वा २ दुर्गन्धि मे वस्त्रमिति कृत्वा नो बहुदेशिकेन स्नानेन तथैव बहुशीतोदकविकटेन वोष्णोदकेन वा प्रधावयेदिति आलापक उच्चारयितव्यः ।।१४७।। धौतस्य प्रतापनविधिमधिकृत्याह - से भिक्खू वा अभिकंखिज्ज वत्थं आयावितए वा प., तहप्पगारं वत्थं नो अणंतरहियाए पुठवीए जाव संताणए आयाविज्ज वा प.। से भि. वत्थं आ. प. त. वत्थं थूणसिवा गिहेलुगंसि उसुयालंसि वा कामजलंसि वा अन्नयरे तहप्पगारे अंतलिक्खजाए दुल्द्धे दुन्निक्खित्ते अणिकंपेचलाचले नोआ. नोप.।से भिक्खूबा. अभि. आयावित्तए वा तह वत्थं कुटियंसि वा भित्तंसि वा सिलसि लेलुसि वा अन्नयरे वा तह. अंतलि. जाव नो आयाविज्ज वा प.। से भिक्खू वत्थं आया. प. तह. बत्थं खंधंसि वा मं. मा. पासा. ह. अन्नयरे वा तह. अंतलि. जावनो आयाविज्ज वाप.से. तमायाए एगंतमवक्कमिज्जा२ अहेझामथंडिल्लंसिवाजाव अन्नयरंसिवातहप्पगारंसिथंडिल्लंसिपडिलेहिय २ पमज्जिय २ तओ सं. वत्थं आयाविज्ज वा पया. एयं खलु सया जइज्जासिति बेमि ।।१४८।। वत्थेसणस्स पठमो उद्देसोसमत्तो ।। स भिक्षुर्वाऽभिकाक्षेद् वस्त्रमातापयितुं प्रतापयितुंवा, तथाप्रकारं वस्त्रं नो अनन्तर्हितायाम् अव्यवहितायां सचित्तपृथिव्यां यावत् सन्तानके तन्तुजाले आतापयेद्वा प्रतापयेद्वा । स भिक्षुर्वाऽभिकाङ्क्षद् वस्त्रमातापयितुं वा प्रतापयितुं वा तथाप्रकारं वस्त्रं, स्थूणायां भित्तिलग्नायां खूटिकायां वा गृहैलुके गृहदेहल्यां वा उसूयाले उदूखले वा कामजले स्नानपीठे वाऽन्यतरस्मिन तथाप्रकारे अन्तरिक्षजाते दुद्धे दुनिक्षिप्ते अनिष्कम्पे चलाचले पतनादिभयाद नोआतापयेद् नोप्रतापयेत्। स भिक्षुर्वाऽभिकाङ्क्षद् आतापयितुं वा प्रतापयितुं वा तथाप्रकारं वस्त्रं कुझ्ये वा भित्त्यां वा शिलायां वा लेष्टौ वाऽन्यतरस्मिन् आचारागसूत्रम् ८३

Loading...

Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146