________________
भिक्खू सेजंपुणजा अट्टालयाणि वाचरियाणि वा वाराणि वा गोपुराणि वा अन्नयरंसिवा तह. थं, नो उ. । से भिक्खू से जं. जाणे. तिगाणि वा चउक्काणि वा चच्चराणि वा चउम्मुहाणि वा अन्नयरंसिवा तह. नोउ। सेभि सेजं. जाणे इंगालवाहेसुखारवाहेसुवा मज्यवाहेसु वा मडयथूभियासु वा मडयचेइएस वा अन्नयरंसि वा तह. थं. नो उ.। सेज जाणे. नइयायतणेसु वा पंकाययणेसुवा ओघाययणेसु वा सेयणवहंसि वा अन्नयरंसि वा तह थं. नोउ । सेभि. सेजं. जाणे. नवियासुवामट्टियाखाणिआसुनवियासुगोप्पहेलियासु वागवाणीसु वा खाणीसुवा अन्नयरंसि वा तह. थं नो उ. से जं. जाणे. गवच्चंसिवा सागव मूलग हत्थंकरवच्चंसिवा अनयरंसिवातह नो उ. वो । सेभि सेजं. असणवणंसि वा सणव धाइयव केयइवणंसि वा अववणंसि असोगव नागव. पुन्नागव. चुल्लागव. अन्नयरेसु तह. पत्तोवेएस वा पुष्फोवेएसु वा फलोवेएस वा बीओवेएसुवा हरिओवेएस वा नो उ. वो. ।।१६६।।
सभिक्षुस्तत्र यत्पुनर्जानीयाद् - इह खलु गृहपतिर्वा गृहपतिपुत्रा वा कन्दानि यावद् बीजानि वा पर्यशटन् वा परिशटन्ति वा परिशटिष्यन्ति वाऽन्यतरस्मिन् तथाप्रकारे स्थण्डिले नोच्चारप्रश्रवणं व्युत्सृजेत् । स भिक्षुस्तत्र यत् पुनर्जानीयाद - गृहपतिर्वा गृहपतिपुत्रा वा शालीन वा ब्रीहीन वा मुद्गान् वा माषान् वा कुलत्थान वा यवान् वा यवयवान् वाऽवपन् वा वपन्ति वा वप्स्यन्ति वाऽन्यतरस्मिन् वा तथाप्रकारे स्थण्डिले नोच्चारप्रश्रवणं व्युत्सृजेत्। स भिक्षुर्वा यत्पुनर्जानीयात् - आमोकानि कचवरपुञ्जा वा घासा वा बृहत्यो भूमिराजयस्तृणपुजा वा संभाव्यन्तेभिलुगानि श्लक्ष्णं भूमिराजयो वा विज्जलकानि वा कर्दमः पिच्छलमित्यर्थः स्थाणुकानि वा कडवानि वा इक्षुयष्ट्यादयः, प्रगर्ता महागाः वा दर्यः कन्दरा वा प्रदुर्गाणि वा समानि वा विषमाणि वाऽन्यतरस्मिन् तथाप्रकारे स्थण्डिले नोच्चारप्रश्रवणं व्युत्सृजेत्। स भिक्षुस्तत्र यत् पुनः स्थण्डिलं जानीयात् - मानुषरन्धनानि चुल्ल्यादीनि वा महिषकरणानि वा महिषीरुद्दिश्य यत्किचित्क्रियते यत्र ता वा स्थाप्यन्ते यत्र, एवमग्रेऽपि भावनीयम् वृषभकरणानि वा अश्वकरणानि वा कुर्कुटकरणानि वा मर्कटकरणानि वा हयकरणानि वा लावककरणानि वा चट्टककरणानि वा तित्तिरकरणानि वा कपोतकरणानि वा कपिञ्जलकरणानि वाऽन्यतरस्मिन् वा तथाप्रकारे स्थण्डिले नोच्चारप्रश्रवणं व्युत्सृजेत्। स भिक्षुस्तत्र यत्पुनर्जानीयाद् - वेहानसस्थानेषु मानुषोल्लम्बनस्थानानि गृध्रपृष्ठस्थानेषु वा यत्र मुमूर्षवो गृध्रादिभिर्भक्षणार्थ रुधिरादिदिग्धदेहा निपत्याऽऽसते तत्र, तरुपतनस्थानेषु वा यत्र मुमूर्षव एवाऽनशनेन तरुवत्पतितास्तिष्ठन्ति तरुभ्यो वा यत्र पतन्ति तत्र, मेरुपतनस्थानेषु पर्वतपतनस्थानेषु वा विषभक्षणस्थानेषु वाऽग्निपतनस्थानेषु वाऽन्यतरस्मिन् वा तथाप्रकारे स्थण्डिले नोच्चारप्रश्रवणं व्युत्सृजेत्। स भिक्षुस्तत्र यत्पुनर्जानीयाद् - अट्टालका प्राकारसम्बन्धिनोऽट्टालकाः सैन्यगृहाणि वा चरिका प्राकारस्याऽधस्तान्मार्गो वा द्वाराणि वा गोपुराणि . वाऽन्यतरस्मिन् वा स्थण्डिले नोच्चारप्रश्रवणं व्युत्सृजेत्। स भिक्षुस्तत्र यत्पुनर्जानीयात् - त्रिकाणि वा चतुष्काणि वा चत्वराणि वा चतुर्मुखानि वाऽन्यतरस्मिन् वा तथाप्रकारे स्थण्डिले नोच्चारप्रश्रवणं
आचाराङ्गसूत्रम्
१०२