Book Title: Acharang Sutram Shrutskandh 02
Author(s): Kulchandrasuri
Publisher: Porwad Jain Aradhana Bhavan Sangh

View full book text
Previous | Next

Page 127
________________ मज्झे। लोगंतिया विमाणा अट्टस वत्था असंखिज्जा ।।११६ ।। एए देवनिकाया भगवं बोहिति जिणवरं वीरं। सबजगजीवहियं अरिहं! तित्थं पवत्तेहि ।।११७।। ____ संवत्सरेण भविष्यति अभिनिष्क्रमणं तु जिनवरेन्द्रस्य । ततः अर्थसम्प्रदानं प्रवर्तते पूर्वसूरात् - सूर्योदयात् ।।११२।। एका हिरण्यकोटिः अष्ट चैवान्यूनका शतसहस्त्राः । सूरोदयादारभ्य दीयते यावत् प्रातराशः - प्रथमावलिका इति ।।११३।। त्रीणि एव कोटिशतानि अष्टाशीतिश्च भवन्ति कोट्यः अशीतिश्च शतसहस्त्राणि एतत् संवत्सरे दत्तम् ||११४।। वैश्रमणः कुबेरस्तस्य कुण्ड:-आयत्तता-आज्ञा तांधारयन्तीति वैश्रमणकुण्डधारिणो देवा लोकान्तिका महर्द्धिका बोधयन्ति च तीर्थङ्करं पञ्चदशसु कर्मभूमिषु ।।११५|| ब्रह्मे कल्पे च बोद्धव्या कृष्णराज्या मध्ये । लोकान्तिका विमानेष्वष्टसु पृथगसंख्येया भिन्नभिन्नवास्तव्याः ।।११६ ।। एते देवनिकाया भगवन्तं बोधयन्ति जिनवरं वीरम् । 'सर्वजगज्जनहितं अर्हन् ! तीर्थं प्रवर्तय' इति ।।११७।। तओ णं समणस्स भ. म. अभिनिक्खमणाभिप्पायं जाणिता भवणबई वा. जो. विमाणवासिणो देवा य देवीओ य सएहिं २ रूवेहिं सएहिं २ नेवत्थेहिं सए. २ चिंधेहिं सबिड्डीए सबजुईए सबबलसमुवएणं सयाई २ जाणविमाणाई बुरुहंति, सया. दुलहिता अहावायराई पुग्गलाई परियाइंति २ उबुं उप्पयंति उ8 उप्पइत्ता ताए उक्किट्ठाए सिग्घाए चवलाए तुरियाए विवाए देवगईए अहेणंओवयमाणा२ तिरिएणं असंखिज्जाइं वीवसमुद्दाई वीहक्कममाणा२ जेणेव जंबुद्दीवे दीवे तेणेव उवागच्छतिर जेणेव उत्तरखत्तियकुंठपुरसंनिवेसे तेणेव उवागच्छंति, उत्तरखत्तियकुंडपुरसंनिवेसस्स उत्तरपुरच्छिमे विसीभाए तेणेव झत्ति वेगेण ओवइया। तओणं सक्के देविदे देवराया सणियं २ जाणविमाणं पट्टवेति सणियं २ जाणविमाणाओ पच्चोरुहइ २ सणियं २ एगंतमवक्कमद। ततः श्रमणस्य भगवतो महावीरस्याऽभिनिष्क्रमणाभिप्रायं ज्ञात्वा भवनपतिव्यन्तरज्योतिष्कविमानवासिनो देवा देव्यश्च स्वकैः २ रूपैः स्वकैः २ नैपथ्यैः स्वकैः २ चिह्नः सर्वा सर्वद्युत्या सर्वबलसमुदयेन - सर्वानीकपरिवारेण सह, स्वकानि २ यानविमानानि आरोहन्ति, स्वकानि २ यानविमानानि आरुह्य यथाबादरान पुद्गलान् परिशाटयन्ति, परिशाट्य यथासूक्ष्मान् पुद्गलान पर्याददति, पर्यादाय ऊर्ध्वमुत्पतन्ति, ऊर्ध्वमुत्पत्य तया उत्कृष्टया शीघ्रया चपलया त्वरितया दिव्यया देवगत्या अधोऽवपतन्तः २ तिर्यगसंख्येयान द्वीपसमुद्रान् व्यतिक्राम्यन्तः २, यत्रैव जम्बूद्वीपो द्वीपस्तत्रैवोपागच्छन्ति, उपागत्य यत्रैवोत्तरक्षत्रियकुण्डपुरसन्निवेशस्तत्रैवोपागच्छन्ति, उत्तरक्षत्रियकुण्डपुरसन्निवेशस्योत्तरपूर्वे पूर्वोत्तरे दिग्भागे तत्रैव झटिति वेगेनाऽवपतिताः, ततः शक्रो देवेन्द्रो देवराजः शनैः २ प्रत्यवरोहति, प्रत्यवरुह्य शनैः २ यानविमानं प्रस्थापयति- प्रकर्षण स्थापयति, प्रस्थाप्य शनैः २ प्रत्यवरोहति, प्रत्यवरुह्य शनैः २ एकान्तमपक्राम्यति। ___एगंतमवक्कमिता महया वेउब्बिएणं समुग्घाएणंसमोहणइ २ एगंमहंनाणामणिकणगरयणभत्तिचित्तं सुभं चारुकंतरूवं देवच्छवयं विउव्वइ । तस्स णं देवच्छंदयस्स आचाराङ्गसूत्रम् ११८

Loading...

Page Navigation
1 ... 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146