Book Title: Acharang Sutram Shrutskandh 02
Author(s): Kulchandrasuri
Publisher: Porwad Jain Aradhana Bhavan Sangh

View full book text
Previous | Next

Page 140
________________ न सक्का रसमस्साउं जीहाविसयमागयं। रागवोसा उ जे तत्थ, ते भिक्ख परिवज्जए ।।१३४।। जीहाओजीवोमणुनामणुन्नाई रसाइं अस्साएइतिचउत्था भावणा (४), अहावरा पंचमा भावणा - फासओजीवो मणुनामणुनाई फासाइं पठिसेवेइ, मणुनामणुन्नेहिं फासेहिं नोसज्जिज्जा जावनो विणिघायमावज्जिज्जा, केवली वूया-निग्गंथेणं मणुन्नामणुन्नेहि फासेहिंसज्जमाणेजाव विणिघायमावज्जमाणेसंतिभेया संतिविभंगा संतिकेवलीपन्नताओ धम्माओ भंसिज्जा। न सक्का फासमवेएउं फासविसयमागयं। रागहोसा उ जे तत्थ, ते भिक्खू परिवज्जए ।।१३५।। फासओजीवोमणुन्नामणुनाई फासाइंपतिसंवेएति, पंचमा भावणा (५) एतावताव पंचमे महब्बते सम्म अवट्टिए आणाए आराहिए यावि भवह, पंचमं भंते! महब्वयं। इच्चेएहिं पंचमहव्वएहिं पणवीसाहि य भावणाहिं संपन्ने अणगारे अहासुयं अहाकप्पं अहामग्गं सम्म कारण फासित्ता पालितातीरिता किट्टित्ता आणाए आराहिता यावि भवइ । सू.१७९।। ॥भावनाध्ययनम् समाप्तम् ।। अथाऽपरं पत्रमं भदन्त! महाव्रतं सर्वं परिग्रहं प्रत्याख्यामि । अथाऽल्पं वा बहुं वाऽणुंवा स्थूलं वा चित्तवन्तं वाऽचित्तवन्तं वा नैव स्वयं परिग्रहं गृह्णामि, नैवान्यैः परिग्रहं परिग्राहयामि, अन्यमपि परिग्रहं गृह्णन्तं न समनुजानामि यावद् व्युत्सृजामि । तस्येमाः पञ्च भावना भवन्ति । तत्रेयं प्रथमा भावना- श्रोत्रतो जीवो मनोज्ञाऽमनोज्ञान शब्दान श्रृणोति, मनोज्ञामनोज्ञेषु शब्देषु न सोत न रज्येत न गृध्येन्न मुह्ये नाऽध्युपपद्येत न विनिघातमापद्येत । केवली ब्रूयाद - निर्ग्रन्थो मनोज्ञाऽमनोज्ञेषु शन्देषु सञ्जमानो रज्यमानो यावद् विनिघातमापद्यमानः शान्तिभेदात् शान्तिविभङ्गात् शान्तिप्रधानकेवलिप्रज्ञप्ताद् धर्माद् भ्रंशेत। न शक्या न श्रोतुंशब्दाः श्रोत्रविषयमागताः । रागद्वेषौ तु यौ तत्र तौभिक्षुः परिवर्जयेत् ।।१३१।। श्रोत्रतो जीवो मनोज्ञाऽमनोज्ञान शब्दान् श्रृणोतीति प्रथमा भावना ।।१।। अथाऽपरा द्वितीया भावना - चक्षुष्टो जीवो मनोज्ञाऽमनोज्ञेषु रूपेषु सञ्जमानो यावद् विनिघातमापद्यमानः शान्तिभेदाद यावद्भ्रंशेत। .... न शक्यं रूपमद्रष्टुं चक्षुर्विषयमागतम्। रागद्वेषौ तु यौ तत्र तौ भिक्षुः परिवर्जयेत् ।।१३२।। . चक्षुष्टो जीवो मनोज्ञाऽमनोज्ञरूपाणि पश्यतीति द्वितीया भावना ||२|| अथाऽपरा तृतीया भावना - घ्राणतो जीवोमनोज्ञामनोज्ञान गन्धानाऽजिघ्रति । मनोज्ञाऽमनोज्ञेषु गन्धेषु नो सञ्जत यावन्न विनिघातमापद्येत । केवली ब्रूयाद - मनोज्ञाऽमनोज्ञेषु गन्धेषु सञ्जमानो यावद् विनिघातमापद्यमानः शान्तिभेदाद यावद भ्रंशेत। नशक्यो गन्धः अघ्रातुं नासाविषयमागतः । रागद्वेषौ तु यौ तत्र तौ भिक्षुः परिवर्जयेत् ।।१३३।। आचारागसूत्रम् १३१

Loading...

Page Navigation
1 ... 138 139 140 141 142 143 144 145 146