Book Title: Acharang Sutram Shrutskandh 02
Author(s): Kulchandrasuri
Publisher: Porwad Jain Aradhana Bhavan Sangh

View full book text
Previous | Next

Page 139
________________ यावद् भ्रंशेत । तस्मान्नातिमात्रपानभोजनभोजी स निर्ग्रन्थः स्यान्न च प्रणीतरसभोजनभोजी स्यादिति चतुर्थी भावना ||४|| अथाऽपरा पञ्चमी भावना - न निर्ग्रन्थः स्त्रीपशुपण्डकसंसक्तानि शयनासनानि सेवितुं स्यात्। केवली ब्रूयाद् - निर्ग्रन्थः स्त्रीपशुपण्डकसंसक्तानि शयनासनानि सेवमानः शान्तिभेदाद यावद् भ्रंशेत। तस्मान्न निर्ग्रन्थः स्त्रीपशुपण्डकसंसक्तानि शयनासनानि सेवितुं स्यादिति पञ्चमी भावना ||५|| एतावतैव चतुर्थं महाव्रतं सम्यक् कायेन स्पर्शितं यावदाराधितं भवतीति चतुर्थं भदन्त! महाव्रतम्। अहावरं पंचमं भंते! महब्बयंसब्बं परिग्गहंपच्चक्खामि, से अपंवा बहुं वा अणुंवा थूलं वा चित्तमंतमचित्तमंतंवानेव सयं परिग्गहं गिहिज्जा, नेवन्नेहिं परिग्गरं गिहाविज्जा, अन्नंपिपरिग्गहं गिण्हतं न समणुजाणिज्जा जाव वोसिरामि, तस्सिमाओपंच भावणाओ भवंति, तत्थिमा पठमा भावणा- सोयओणंजीवेमणुन्नामणुन्नाइंसदाइंसुणेइमणुनामणुनेहि सदेहिं नो सज्जिज्जा नो रज्जिज्जा नो गिज्झज्जा नो मुज्झि(च्छे)ज्जा नो अज्योववज्जिज्जा नो विणिघायमावज्जेज्जा, केवली चूया-निग्गंथेणंमणुनामणुन्नेहिं सदेहिं सज्जमाणे रज्जमाणे जाव विणिघायमावज्जमाणे संतिभेया संतिविभंगा संतिकेवलिपन्नताओ धम्माओ भंसिज्जा न सक्का न सोउं सदा सोतविसयमागया। रागदोसा उ जे तत्थ, ते भिक्खू परिवज्जए ।।१३१।। सोयओ जीवे मणुन्नामणुनाई सदाइं सुणेइ पठमा भावणा (१), अहावरा दुच्चा भावणा चक्खूओ जीवो मणुनामणुन्नेहिं रूवेहिं सज्जमाणे जाव विणिघायमावज्जमाणे संतिभेया जाव भंसिज्जा। नो सक्का रूवमट्ठ, चक्खुविसयमागयं। रागजोसा उ जे तत्थ, ते भिक्खू परिवज्जए ।।१३२।। चक्खूओ जीवो मणुन्नाई २ रूवाई पासइ, बुच्चा भावणा (२), अहावरा तच्चा भावणा-घाणओजीवेमणुनामणुनाई गंधाइं अग्घायइ, मणुनामणुन्नेहिंगंधेहिंनोरज्जिज्जा जाव नो विणिघायमावज्जिज्जा, केवली वूया-मणुन्नामणुन्नेहिं गंधेहिं सज्जमाणे जाव विणिघायमावज्जमाणे संतिभेया जाव भंसिज्जा। न सक्का गंधमग्घाउं, नासाविसयमागये। रागदोसा उ जे तत्थ, ते भिक्खू परिवज्जए ।।१३३।। घाणओजीवोमणुनामणुाइंगंधाइं अग्घायइतितच्चा भावणा (३), अहावरा चउत्था भावणा जिभाओ जीवो मणुनामणुनाई रसाइं अस्साएइ, मणुन्नामणुन्नेहिं रसेहिं नो सज्जिज्जा जाव नो विणिघायमावज्जिज्जा, केवली चूया - निग्गंथे णं मणुनामणुन्नेहि रसेहिंनो सज्जिज्जा जाब नो विणिघायमावज्जिज्जा, केवली व्या - निग्गंथे णं मणुनामणुन्नेहिं रसेहिंसज्जमाणे जाव विणिघायमावज्जमाणे संतिभेया जाव भंसिज्जा। आचारागसूत्रम् १३०

Loading...

Page Navigation
1 ... 137 138 139 140 141 142 143 144 145 146