Book Title: Acharang Sutram Shrutskandh 02
Author(s): Kulchandrasuri
Publisher: Porwad Jain Aradhana Bhavan Sangh
View full book text
________________
केवली व्या., निग्गथेणं अभिक्खणं २ इत्थीणं कहं कहेमाणे संतिभेया संतिविभंगा संतिकेवलिपन्नताओ धम्माओभंसिज्जा, नो निग्गंथेणं अभिक्खणं २ इत्थीणं कहं कहित्तए सियत्ति पठमा भावणा (१) अहावरा दुच्चा भावणा - नो निग्गंथे इत्थीणं मणोहराइं २ इंदियाई आलोइत्तए निज्झाइत्तए सिया, केवली बूया - निग्गंथेणं इत्थीणं मणोहराई २ इंदियाई आलोएमाणे निज्झाएमाणे संतिभेया संतिविभंगा जाव धम्माओ भंसिज्जा, नो निग्गंथे इत्थीणं मणोहराई २ इंदियाइं आलोइत्तए निज्झाइत्तए सियत्ति वुच्चा भावणा (२), अहावरा तच्चा भावणा - नो निग्गंथे इत्थीणं पुबरयाई पुबकीलियाई सरमाणे., संतिभेया जाव भंसिज्जा, नो निग्गंथे इत्थीणं पुबरयाई पुबकीलियाई सरित्तए सियति तच्चा भावणा (३), अहावरा चउत्था भावणा - नाइमतपाणभोयणभोई से निग्गंथे, न पणीयरसभोयणभोई से निग्गंथे, केवली वूया. अइमत्तपाणभोयणभोई संतिभेया जाब भंसिज्जा, नाइमत्तपाणभोयणभोई से निग्गंथे, नोपणीयरसभोयणभोइत्ति, चउत्था भावणा (४), अहावरापंचमा भावणा- नोनिग्गंथे इत्थीपसुपंगसंसत्ताइंसयणासणाइंसेवित्तए सिया, केवलीवूया., निग्गंथेणं इत्थीपसुपंडगसंसताइंसयणासणाइंसेवेमाणे संतिभेया जाव भंसिज्जा, नो निग्गंथेइत्थीपसुपंडगसंसत्ताईसयणासणाइंसेवित्तए सियतिपंचमा भावणा (५), एतावयावचउत्थे महब्बए सम्मं काएण फासिए जाव आराहिए यावि भवइ, चउत्थं भंते! महब्बयं. ।। .
___ अथाऽपरं चतुर्थ भदन्त! महाव्रतंप्रत्याख्यामि सर्वं मैथुनम् । अथ दिव्यं वा मानुष्यं वा तैर्यग्योनिकं वा नैव स्वयं मैथुनं गच्छामि, अग्रेऽपि सा चैवाऽदत्तादानवक्तव्यता भणितव्या यावद् व्युत्सृजामि। तस्येमाः पञ्च भावना भवन्ति । तत्रेयं प्रथमा भावना - न निर्ग्रन्थः अभीक्ष्णं २ स्त्रीणां कथां कथयितुं स्यात्। केवली ब्रूयात् - निर्ग्रन्थः अभीक्ष्णं २ स्त्रीणां कथां कथयन् शान्तिभेदात् शान्तिविभङ्गात् शान्तिप्रधानकेवलिप्रज्ञप्ताद्धर्माद भ्रंशेत । तस्मात्र निर्ग्रन्थ: अभीक्ष्णं २ स्त्रीणां कथां कथयितुं स्यादिति प्रथमा भावना ।।१।।
__ अथाऽपरा द्वितीया भावना - न निर्ग्रन्थः स्त्रीणां मनोहराणि २ इन्द्रियाण्यालोकयितुं निर्ध्यातुं स्यात्। केवली ब्रूयाद् - निर्ग्रन्थः स्त्रीणां मनोहराणि २ इन्द्रियाण्यालोकयन निर्ध्यायन शान्तिभेदात् शान्तिविभङ्गाद् यावद् धर्माद् भ्रंशेत। तस्मान्न निर्ग्रन्थः स्त्रीणां मनोहराणि २ इन्द्रियाण्यालोकयितुं निर्ध्यातुं स्यादिति द्वितीया भावना ।।२।।
अथाऽपरा तृतीया भावना - न निर्ग्रन्थः स्त्रीणां पूर्वरतानि पूर्वक्रीडितानि च स्मर्तुं स्यात्। केवली ब्रूयाद् - निर्ग्रन्थः पूर्वरतानि पूर्वक्रीडितानि च स्मरन् शान्तिभेदाद् यावद् धर्माद भ्रंशेत। तस्मान्न निर्ग्रन्थः स्त्रीणां पूर्वरतानि पूर्वक्रीडितानि च स्मर्तुं स्यादिति तृतीया भावना ।।३।।
__ अथाऽपरा चतुर्थी भावना - नाऽतिमात्रपानभोजनभोजी स्यान्न च प्रणीतरसभोजनभोजी स निर्ग्रन्थः स्यात्। केवली ब्रूयाद - अतिमात्रपानभोजनभोजी प्रणीतरसभोजनभोजी च शान्तिभेदाद आचारागसूत्रम्
१२९

Page Navigation
1 ... 136 137 138 139 140 141 142 143 144 145 146