Book Title: Acharang Sutram Shrutskandh 02
Author(s): Kulchandrasuri
Publisher: Porwad Jain Aradhana Bhavan Sangh

View full book text
Previous | Next

Page 132
________________ कुर्मारग्रामं समनुप्राप्तः, ततः श्रमणो भगवान् महावीरो व्युसृष्टत्यक्तदेहोऽनुत्तरेणालयेन, अनुत्तरेण विहारेण, एवम्- 'अनुत्तरेण' इति अग्रेऽपि योज्यं, संयमेन प्रग्रहेण निग्रहेण कषायादीनाम् संवरेण तपसा ब्रह्मचर्यवासेन क्षान्त्या मुक्त्या समित्या गुप्त्या तुष्ट्या स्थानेन क्रमेण सुचरितफलनिर्वाणमुक्तिमार्गेण - संयमादीनां यत् सुचरितं तेन फलं-निर्वाणं यस्य एवंविधो मुक्तिमार्गो-रत्नत्रयरूपस्तेन, आत्मानं भावयन् विहरति । - एवं बा विहरमाणस्स जे केइ उवसग्गा समुप्पज्जंति दिव्वा वा माणुस्सा वा तिरिच्छिया बा, ते सव्वे उवसग्गे समुप्पन्ने समाणे अणाउले अव्वहिए अद्दीणमाणसे तिविहमणवयणकायगुत्ते सम्म सहइ खमइ तितिक्खइ अहियासेइ, तओ णं समणस्स भगवओ महावीरस्स एएणं विहारेणं विहरमाणस्स बारस बासा बीइक्कंता । तेरसमस्स य वासस्स परियाए बट्टमाणस्स जे से गिम्हाणं दुच्चे मासे चउत्थे पक्खे वइसाहसुद्वे तस्स जं बेसाहसुद्वस्स दसमीपक्खेणं सुव्वएणं दिवसेणं विजएणं मुहुत्तेणं हत्थुत्तराहिं नक्खत्तेणं जोगवगणं पाईणगामिणीए छायाए वियत्ताए पोरिसीए जंभियगामस्स नगरस्स बहिया नईए उज्जुवालियाए उत्तरकूले सामागस्स गाहावइस्स कटुकरणंसि उबुंजाणुअहोसिरस्स झाणकोट्ठोवगयस्स बेयावत्तस्स चेहयस्स उत्तरपुरच्छिमे दिसीभागे सालरुक्खस्स अवूरसामंते उक्कुजुयस्स गोवोहियाए आयावणाए आयावेमाणस्स छट्टेणं भत्तेणं अपाणएणं सुक्कज्झाणंतरियाए बट्टमाणस्स निव्वाणे कसिणे परिपुत्रे अब्बाहए निरावरणे अनंते अणुत्तरे केवलवरनाणदंसणे समुप्पन्ने। से भगवं अरहं जिणे केवली सव्वन्नू सव्वभावदरिसी सवेवमणुयासुरस्त लोगस्स पज्जाए जाणइ, तं. - आगई गई ठिइं चयणं उववायं भुत्तं पीयं कडं परिसेवियं आविकम्मं रहोकम्मं लवियं कहियं मणोमाणसियं सव्वलोए सव्वजीवाणं सब्वभावाइं जाणमाणे एवं च णं विहरइ । एवं वा विहरतो ये केचिदुपसर्गाः समुत्पद्यन्ते - दिव्या वा मानुष्या वा तैरश्चिका वा तान् सर्वानुपसर्गान् समुत्पन्नान् सतः अनाकुलः अव्यथितः अदीनमानस: त्रिविधमनोवचनकायगुप्तः सम्यक् सहते क्षमते तितिक्षतेऽध्यास्ते । ततः श्रमणस्य भगवतो महावीरस्यैतेन विहारेण विहरतो द्वादश वर्षाणि व्यतिक्रान्तानि, त्रयोदशस्य च वर्षस्य पर्याये वर्तमानस्य योऽसौ ग्रीष्मस्य द्वितीयो मासश्चतुर्थः पक्षः वैशाखशुद्धस्तस्य वैशाखशुद्धस्य दशमीपक्षे - दशम्यां तिथौ, सुव्रते दिवसे विजये मुहूर्ते हस्तोत्तरेण नक्षत्रेण समं योगोपगते चन्द्रे सति प्राचीनगामिन्यां छायायां विवृत्तायां - जातायां पौरुष्यां जृम्भिकग्रामस्य नगरस्य बहिर्नद्या ऋजुवालुकाया उत्तरकूले श्यामाकस्य गृहपतेः काष्ठकरणे - क्षेत्रे ऊर्ध्वजानोः अधः शिरसो ध्यानकोष्ठोपगतस्य ध्यानलीनस्य भगवतो व्यावृत्तस्य जीर्णस्य चैत्यस्य - व्यन्तराऽऽयतनस्य अदूरसामन्ते - अदूरसमीपे उत्कुटुकस्य गोदोहिकया निषद्ययाऽऽतापनयाऽऽतापयतः षष्ठेन भक्तेन अपानकेन शुक्लध्यानान्तरिकायां- शुक्लध्यानस्याऽऽद्यभेदद्वये ध्याते सति, वर्तमानस्य निर्वाणे - निश्चले कृत्स्ने प्रतिपूर्णेऽव्याहते निरावरणेऽनन्तेऽनुत्तरे केवलवरज्ञानदर्शने आचाराङ्गसूत्रम् - १२३

Loading...

Page Navigation
1 ... 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146