Book Title: Acharang Sutram Shrutskandh 02
Author(s): Kulchandrasuri
Publisher: Porwad Jain Aradhana Bhavan Sangh

View full book text
Previous | Next

Page 130
________________ भक्तेन, अध्यवसानेन सुन्दरेण जिनो । लेश्यया विशुध्यमान आरोहति उत्तमां शिबिकाम् ||१२१।। सिंहासने निविष्टो भगवान्, शक्रेशानौ च द्वयोः पार्श्वयोर्वीजयतश्चामरैर्मणिरत्नविचित्रदण्डैः ।।१२२।। पूर्वमुत्क्षेप्य मनुष्यैः - नन्दिवर्धननृपाऽऽदिष्टैः, संहृष्टरोमकूपैः । पश्चाद् वहन्ति देवाः सुराऽसुरगरुडनागेन्द्राः ।।१२३।। पुरतः सुराः - वैमानिका, वहन्ति, असुरा दक्षिणेपार्श्वे, अपरे वहन्ति गरुडाः, नागाः पुनरुत्तरे पार्श्वे ||१२४|| वनखण्डं च कुसुमितं पद्मसरो वा यथा शरत्काले, शोभते कुसुमभरेणैवं गगनतलं सुरगणैः ।।१२५|| सिद्धार्थवनं वा कर्णिकारवनं वा चम्पकवनं वा। शोभते कुसुमभरेण एवं गगनतलं सुरगणैः ।।१२६।। वरपटहभेरीझल्लरीशङ्खशतसहस्त्रिकैस्तूर्यैः । गगनतले धरणीतले च तूर्यनिनादः परमरम्योऽभवत् ।।१२७।। ततविततं घनशुषिरमातोद्यं चतुर्विधं बहुविधकं । वादयन्ति तत्र देवाः बहुभिः आनर्तकशतैः ||२८|| तेणं कालेणं तेणं समएणं जे से हेमंताणं पठमे मासे पठमे पक्खे मग्गसिरबहुले तस्स णं मग्गसिरवहुलस्स दसमीपक्खेणं सुब्बएणं दिवसेणं विजएणं मुहत्तेणं हत्थुत्तरानक्खतेणंजोगोवगएणं पाईणगामिणीए छायाए बिइयाए पोरिसीए ण्टेणं भत्तेणं अपाणएणं एगसाउगमायाए चंदप्पभाए सिबियाए सहस्सवाहिणीयाए सदेवमणुयासुराए परिसाए समणिज्जमाणे उत्तरखत्तियकुंडपुरसंनिवेसस्समज्झमझेणं निग्गच्छह २ जेणेव नायसंडे उज्जाणे तेणेव उवागच्छड २ ईसिंरयणिप्पमाणं अच्छोप्पेणं भूमिभाएणं सणियं २चंदप्पभंसिवियंसहस्सवाहिणिंठवेइ २ सणियं२ चंदप्पभाओसीयाओसहस्सवाहिणीओ पच्चोयरह २ सणियं २ पुरत्याभिमुहे सीहासणे निसीयइ, आभरणालंकारं ओमुअइ। तओ णं बेसमणे देवे जन्नुब्बायपडिए भगवओ महावीरस्स हंसलक्खणेणं पडेणं आभरणालंकारं परिच्छह, तओणं समणे भगवं महावीरे वाहिणेणं वाहिणं वामेणं वामं पंचमुट्टियं लोयं करेइ, तओ णं सक्के देविवे देवराया समणस्स भगवओ महावीरस्स जन्नुवायपलिए बहरामएणंथालेण केसाइंपउिच्छड २ अणुजाणेसिभंतेतिकट्टखीरोयसागरं साहरह, तओणंसमणेजाव लोयंकरिता सिद्धाणं नमुक्कारं करेइ २ सब्बं मे अकरणिज्जं पावकम्मं तिकट्ट सामाइयं चरितं पग्विज्जइ २ देवपरिसं च मणुयपरिसं च आलिक्खचित्तभूयमिव ठवेइ - विबोमणुस्सघोसोतुरियनिनाओयसक्कवयणेणं। खिप्पामेव निलुक्कोजाहे परिवज्जइचरितं ।।१२९।।परिवज्जितुचरितं अहोनिसंसबपाणभूयहियं |साहट्ट लोमपुलयासब्वे देवा निसामिति ।।१३०।। तस्मिन् काले तस्मिन् समये योऽसौ हेमन्तस्य प्रथमो मासः प्रथमः पक्षः मार्गशीर्षबहुलः, तस्य मार्गशीर्षबहुलस्य - मार्गशीर्षकृष्णपक्षस्य, दशमीपक्षे - दशमीतिथौ, सुव्रते दिवसे, विजये मुहूर्ते हस्तोत्तरनक्षत्रेण समं योगमुपागते चन्द्रे सति प्राचीनगामिन्यां - पूर्वगामिन्यां, छायायां व्यावृत्तायां द्वितीयायां पौरुष्यां षष्ठेन भक्तेनाऽपानकेनैकशाटकमादाय - देवदूष्यं संभाव्यते, चन्द्रप्रभया शिबिकया सहस्रवाहिनिकया सदेवमनुजाऽसुरया पर्षदा समन्वीयमान उत्तरक्षत्रियकुण्डपुरसन्निवेशस्य मध्यंमध्येन आचारागसूत्रम् १२१

Loading...

Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146