Book Title: Acharang Sutram Shrutskandh 02
Author(s): Kulchandrasuri
Publisher: Porwad Jain Aradhana Bhavan Sangh

View full book text
Previous | Next

Page 125
________________ तंजहा अम्मापिउसंति द्धमाणे १ सहसंमइए समणे २ भीमं भयभेरवं उरालं अचलयं परीसहसहत्तिकट्ट देवेहिं से नामं कयं समणे भगवंमहावीरे ३। ................ समणस्सणं भगवओ महावीरस्स पिया कासवगुत्तेणं, तस्सणं तिन्नि नाम., तं.सिद्धत्थे हवा सिज्जंसेहवा जसंसेहवा। समणस्सणं अम्मा वासिट्ठस्सगुत्ता, तीसेणं तिन्निना., तं.-तिसलाइवा विदेहविन्नाइवा पियकारिणीदवा।समणस्सणं भ. पित्तिअए सुपासे कासवगुत्ते णं। समण, जिट्टे भाया नंदिवद्धणे कासवगुत्तेणं। समणस्सणं जेट्टा भइणी सुवंसणा कासवगुत्तेणं। समणस्सणंभग, भज्जाजसोया कोउिन्नागुत्तेणं।समणस्स णं. धूया कासवगोत्तेणं, तीसेणं वो नामधिज्जा एवमा० - अणुज्जाइवा पियवंसणाइवा। समणस्सणं भ. नत्तुई कोसियागुत्तेणं, तीसेणं वो नाम तं. - सेसबई इवा जसवई इवा सू.१७७।। श्रमणो भगवान महावीरः काश्यपगोत्रस्तस्येमानि त्रीणि नामधेयानि आख्यायन्ते, तद्यथाअम्बापितसत्कं वर्धमानः (१) सहसन्मत्या- सहभाविनी शोभना मतिस्तया। कल्पसूत्र 'सहसमृदियाए' सहसमुदितया-सहभाविनी तपश्चरणादिशक्तिस्तया श्रमणः (२) भीमः - विकरालः निष्कम्प इति यावद् भयभेरवयोः, उदारः, अचलः, परीषहसह इति कृत्वा देवैस्तस्य नाम कृतं श्रमणो भगवान् महावीरः (३)। श्रमणस्य भगवतो महावीरस्य पिता काश्यपो गोत्रेण, तस्य त्रीणि नामधेयानि एवमाख्यायन्ते, तद्यथा-सिद्धार्थ इति वा (१) श्रेयांस इति वा (२) यशस्वीति वा (३)। श्रमणस्य भगवतो महावीरस्य अम्बा वाशिष्ठगोत्रा, तस्यास्त्रीणि नामधेयानि एवमाख्यायन्ते, तद्यथा-त्रिशला इति वा, विदेहदिन्ना इति वा प्रियकारिणीति वा - प्रीतिकारिणी इति कल्पसूत्रे। श्रमणस्य भगवतो महावीरस्य पितृव्यः सुपार्श्वः काश्यपगोत्रः । श्रमणस्य भगवतो महावीरस्य ज्येष्ठो भ्राता नन्दिवर्धनः काश्यपगोत्रः । श्रमणस्य भगवतो महावीरस्य भगिनी सुदर्शना काश्यपगोत्रेण। श्रमणस्य भगवतो महावीरस्य भार्या यशोदा कौडिन्या गोत्रेण । श्रमणस्य भगवतो महावीरस्य दुहिता काश्यपगोत्रेण, तस्या द्वे नामधेय एवमाख्यायेते, तद्यथा - 'अणुज्जा' इति वा - 'अणोज्जा' इति कल्पसूत्रे अनवद्या इति, (१) प्रियदर्शनेति वा (२) श्रमणस्य भगवतो महावीरस्य नप्त्री-दौहित्री कौशिका गोत्रेण - 'काश्यपा गोत्रेण' इति कल्पसूत्रे तस्या द्वेनामधेये एवमाख्यायेते, तद्यथा-शेषवतीति वा (१) यशस्वतीति वा (२) ।।१७७।। तथा - समणस्सणं ३ अम्मापियरोपासावच्चिज्जा समणोवासगा याविहुत्था, तेणं बहूई वासाइंसमणोवासगपरियागं पालइत्ताछण्हं जीवनिकायाणं सारक्खणनिमित्तं आलोइत्ता निवित्ता गरिहित्ता पउिक्कमित्ता अहारिहं उत्तरगुणपायच्छित्ताइंपजिवज्जिता कुससंथारगं दुरूहिता भत्तं पच्चक्खायंति २ अपच्छिमाए मारणंतियाए संलेहणाए झूसियसरीरा. कालमासे कालं किच्चा तं सरीरं विप्पजहिता अच्चुए कप्पे देवत्ताए उववन्ना, तओणं आउक्खणं भव. ठि. चुए चइता महाविवेहे वासे चरमेणंउस्सासेणं सिज्झिस्संति बुझिस्संति आचारागसूत्रम् ११६

Loading...

Page Navigation
1 ... 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146