Book Title: Acharang Sutram Shrutskandh 02
Author(s): Kulchandrasuri
Publisher: Porwad Jain Aradhana Bhavan Sangh
View full book text
________________ बेरज्जाणि वा विरुद्धरज्जाणि वा अन्न. तह. सदाइं नो अभिसं. / से भि. जाव सुणेइ खुड़ियंदारियं परिभुत्तमंडियंअलंकियं निबुज्झमाणिं पेहाए, एगवा पुरिसंवहाएनीणिज्जमाणं पेहाए, अन्नयराणि वा तह. नो अभिः / से भि. अन्नयराई विरूव. महासवाई एवं जाणेज्जा, तंजहा-बहुसगगणि वा बहुरहाणिवा बहुमिलक्खूणिवा बहुपच्चंताणिवाअन्न तह विरूब. महासवाइं कन्नसोयपडियाए नो अभिसंधारिज्जा गमणाए। से भि. अन्नयराइं विरूव. महुस्सवाइं एवं जाणिज्जा, तंजहा-इत्थीणि वा पुरिसाणि वा थेराणि वा उहराणि वा मज्झिमाणिवा आभरणविभूसियाणिवा गायंताणिवा वायंताणिवा नच्चंताणि हसंताणि वारमंताणिवा मोहंताणि वा विपुलं असणं पाणंखाइमं साइमं परिभुजंताणि वापरिभायंताणि वा विच्छडियमाणाणि वा विगोवयमाणाणि वा अन्नय तह विरूव. म. कन्नसोय. ।से भि. नो इहलोइएहिं सद्देहिं नो परलोइएहिंस. नो सुएहिंस. नो असुएहिंस. नो विटेहिं सद्देहिं नो अविटेहिं स. नो कंतेहिं सद्देहिं सज्जिज्जा नो गिज्झिज्जा नो मुज्झिज्जा नो अझोववज्जिज्जा। एयं खलु जाव जएज्जासि ति बेमि / / 170 / / ॥सहसत्तिक्कओसमतो / / स भिक्षुर्यावत् श्रृणुयात् तद्यथा-आख्यायिकास्थानानि वा मानोन्मानस्थानानि मान-प्रस्थकादि, उन्मानं- नाराचादि, यद्वा अश्वादीनां वेगपरीक्षास्थानानि महाऽऽहतनृत्यगीतवादिवतन्त्रीतलतालत्रुटितपटुप्रवादितानि प्रत्युत्पन्नानि वा स्थानानि तद्वर्णकान् वाऽन्यतरान् तथाप्रकारान् शब्दान श्रवणप्रतिज्ञया नाभिसन्धारयेद् गमनाय / स भिक्षुर्यावत् श्रृणुयात्, तद्यथा-कलहा वा डिम्बा वा डमरा वा द्विराज्यानि वा वैराज्यानि अविद्यमानो राजा यत्र यद्वा प्रधानादयो राज्ञि विरक्ता यत्र तानि वा विरुद्धराज्यानि वा तद्वर्णकाः शब्दास्तान वाऽन्यतरान तथाप्रकारान शब्दान् श्रवणप्रतिज्ञया नाभिसन्धारयेद् गमनाय / स भिक्षुर्यावत् श्रृणुयात्, तद्यथा-क्षुल्लिकां दारिकां परिभुक्तमण्डितामलङ्कृतामश्वादिना व्युह्यमानां बहुजनपरिवृत्तां नीयमानां प्रेक्ष्य, एकं वा पुरुषं वधाय नीयमानं प्रेक्ष्य तत्रान्यतराणि वा तथाप्रकाराणि प्रेक्ष्य तत्र शब्दान् श्रवणप्रतिज्ञया नाभिसन्धारयेद् गमनाय। स भिक्षुरन्यतराणि विरूपरूपाणि महाश्रवाणि स्थानानि एवं जानीयात्, तद्यथा-बहुशकटानि वा बहुरथानि वा बहुम्लेच्छानि वा बहुप्रात्यन्तिकानि वाऽन्यतराणि वा विरूपरूपाणि महाश्रवाणि स्थानानि, तत्र कर्णश्रवणप्रतिज्ञया नाभिसन्धारयेद् गमनाय। स भिक्षुरन्यतराणि विरूपरूपाणि महोत्सवानि स्थानानि एवं जानीयात् तद्यथा-यत्र स्त्रियो वा पुरुषा वा स्थविरा वा बाला वा मध्यमा वाऽऽभरणभूषिता वा गायन्तो वा वादयन्तो वा वादित्राणि नृत्यन्तो वा हसन्तो वा रममाणा वा मुह्यन्तो वा मोहन्तो वा विपुलमशनं पानं खादिमं स्वादिमं परिभुञ्जाना वा परिभोजयन्तो वा परस्परं यच्छन्तो विच्छर्दयन्तो वा परित्यजन्तो विगोपायन्तो वा प्रकटीकुर्वन्तो विहरन्ति अन्यतराणि वा तथाप्रकाराणि विरूपरूपाणि महोत्सवानि. स्थानानि, तत्र कर्णश्रवणप्रतिज्ञया नाभिसन्धारयेद् गमनाय / उपसंहरन्नाह-नैहलौकिकेषु मनुष्यादिकृतेषु शब्देषु न पारलौकिकेषु पारापतादिकृतेषु शब्देषु, न श्रुतेषु, नाऽश्रुतेषु, न दृष्टेषु उपलब्धेषु शब्देषु, आचारागसूत्रम् 106

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146