Book Title: Acharang Sutram Shrutskandh 02
Author(s): Kulchandrasuri
Publisher: Porwad Jain Aradhana Bhavan Sangh

View full book text
Previous | Next

Page 120
________________ भिक्खू वा २ अन्नमन्नकिरियं अज्झत्थियं संसेइयं नो तं सायए २ । से अन्नमन्नं पाए आमज्जिज्ज वा पमज्जिज्ज वा नो तं., सेसं तं चेव, एयं खलु जइज्जासि त्ति बेमि ।। सू० १७४ ।। ।। सप्तममध्ययनं समाप्तम्, समाप्ता च द्वितीया चूलिका ।। स भिक्षुर्वा २ अन्योन्यक्रियामाध्यात्मिकीं सांश्लेषिकीं न तां स्वादयेद्वा नियमयेद्वा । तस्य साधोरन्योन्यं पादौ आमृज्याद्वा प्रमृज्याद्वा न तत् स्वादयेद्वा नियमयेद्वेत्यादिपूर्वोक्तां सर्वां क्रियामन्योन्यविशेषितां न स्वादयेद्वा नियमयेद्वेति भणितव्यं यावदध्ययनसमाप्तिरित्याह- शेषं तच्चैव । एतत् खलु तस्य भिक्षोः सामग्र्यमिति यतस्व इति ब्रवीमि ।।१७४।। ।। सप्तममादितश्चतुर्दशं सप्तैककाध्ययनं समाप्तं, समाप्ता च द्वितीया चूलिका ।। आचाराङ्गसूत्रम् १११

Loading...

Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146