Book Title: Acharang Sutram Shrutskandh 02
Author(s): Kulchandrasuri
Publisher: Porwad Jain Aradhana Bhavan Sangh

View full book text
Previous | Next

Page 118
________________ उल्लोध्रयेद्वा - उल्लोठेत वा परिमर्दयेद्वा उद्वलेद्वा नो तत् स्वादयेत् २। तस्य स्यात् परः कायं शीतोदकविकटेन वोष्णोदकेन वोत्क्षालयेद्वा प्रक्षालयेद्वा नो तत् । तस्य स्यात् परः कायमन्यतरेण विलेपनजातेनालिम्पेद्वा विलिम्पेद्वा नो तत् २। तस्य स्यात् परः कायमन्यतरेण धूपजातेन धूपयेद्वा प्रधूपयेद्वा नो तत् २। तस्य स्यात् परः काये व्रणमामृज्यादा प्रमृज्यादा नो तत् २। तस्य स्यात् परो गं संबाधयेद्वा परिमर्दयेद्वा नो तत् २। तस्य व्रणं तैलेन वा घृतेन वा २ म्रक्षयेद्वाऽभ्यञ्जयेद्वा नो तत् २। तस्य व्रणं लोध्रेण वा ४ उल्लोध्रयेद्वा उद्वलेद्वा नो तत् । तस्य स्यात् परः काये व्रणं शीतोदकविकटेन वोष्णोदकेन वा उत्क्षालयेद्वा प्रक्षालयेद्वा नो तत् २। तस्य स्यात् व्रणं वा गण्डं - प्रस्फोटकम् वा अरतिम् अर्शो वा पुलाकिकां - प्रस्फोटिका यत्र कीटादिसंभवस्तां वा भगन्दरं वाऽन्यतरेण शस्त्रजातेन छिन्द्याद्वा विच्छिन्द्याद्वा नो तत् २। तस्य स्यात् परोऽन्यतरेण शस्त्रजातेनाच्छिन्द्य वा विच्छिन्द्य वा पूर्व वा शोणितं वा निस्सारयेद्वा विशोधयेद्वा नो तत् २।। से कायंसिगंवा अरइंवा पुलइयं वा भगंदलं वा आमज्जिज्ज वा २ नोतं.२ से गंवा ४ संवाहिज्ज वा पलि. वानोतं.२ कायं. गंडवा ४ तिल्लेण वा ३ मक्खिज्ज वा २ नो तं. २। से गंडं वा ४ लद्वेण वा ४ उल्लोटिज्ज वा उ. नो तं. २। से गं वा ४ सीओदग.२ उच्छोलिज्ज वाप. नोतं.२ सेगंडवा ४ अन्नयरेण सत्थजाएणं अच्छिंदिज्ज वा वि. अन्न. सत्थ. अच्छिंवित्तावा २ पूयं वा २ सोणियंवा निह विसो. नो तंसायए से सिया परोकायंसिसेयं वाजल्लंवानीहरिजवा२ नोतं. शसेसिया परो अच्छिमलं वा कण्णमलं वा वन्तमलं वा नहनीहरिज्ज वा २ नो तं। से सिया परो दीहाई वालाई वा वीहाई वा रोमाई वीहाई भमुहाई दीहाई कक्खरोमाई वीहाई वत्थिरोमाइं कप्पिज्ज वा संठविज्ज वा नोतं.२श से सियापरोसीसाओ लिक्खं वाजूयं वा नीहरिज्ज वा वि. नोतं. शसे सिया परो अंकंसि वा पलियंकंसिवा तुयट्ठावित्तापायाइं आमज्जिज्ज वा पम., एवं हिट्ठिमोगमोपायाइभाणियब्बो। से सिया परोअंकंसि वा तुयट्टाविज्जा हारं वा अखहारंवा उरत्थं वागेवेयं वा मउवा पालं वा सुवनसुतं वा आविहिज्ज वा पिणहिज्ज वा नोतं. २। से परो आरामंसि वा उज्जाणंसि वा नीहरिता वा पविसित्ता वा पायाइं आमज्जिज्ज वाप. नोतं. साएछ । एवं नेयम्बा अन्नमन्नकिरियावि ।।सूत्र-१७२।। तस्य स्यात् परः काये गण्डं वा अरतिं वा पुलाकिकां वा भगन्दरं वाऽऽमृज्याद्वा २ नो तत्। तस्य गण्डं वा ४ सम्बाधयेद्वा परिमर्दयेद्वा नो तत् २। तस्य काये गण्डं वा ४ तैलेन वा ३ म्रक्षयेद्वा २ नो तत्। तस्य गण्डं वा ४ लोभ्रेण वा ४ उल्लोध्रयेद्वा - उल्लोठेत वा परिमर्दयेद् वा उद्वलेद्वा नो तत् २। तस्य गण्डं वा शीतोदकविकटेन वा २ उत्क्षालयेद्वा प्रक्षालयेद्वा नो तत् २। तस्य गण्डं वा ४ अन्यतरेण शस्त्रजातेन आच्छिन्द्याद्वा विच्छिन्द्याद्वा नो तत् २। अन्यतरेण शस्त्रजातेन आच्छिन्द्य वा विछिन्द्य वा पूयं वा शोणितं वा निस्सारयेद्वा विशोधयेद्वा नो तत् स्वादयेद्वा२। तस्य स्यात् परः कायतः स्वेदं वा जल्लं - प्रस्वेदजो मलस्तं वा निस्सारयेद्वा विशोधयेद्वा नो तत् स्वादयेद्वा नियमयेद्वा । तस्य आचारागसूत्रम् १०९

Loading...

Page Navigation
1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146