Book Title: Acharang Sutram Shrutskandh 02
Author(s): Kulchandrasuri
Publisher: Porwad Jain Aradhana Bhavan Sangh

View full book text
Previous | Next

Page 117
________________ बिलिंपिज्ज वा नो तं。। से सिया परो पायाइं अन्नयरेण धूवणजाएण धूविज्ज वा पधू० नो तं. २ । से सिया परो पायाओ आणुयं वा कंटयं वा नीहरिज्ज वा विसोहिज्ज वा नो तं० २ । सिया परो पायाओ पूयं वा सोणियं वा नीहरिज्ज वा विसो. नो तं. २ । परक्रियाम् आत्मनो व्यतिरिक्तः परस्तस्य कायव्यापाररूपां क्रियां आध्यात्मिकीम् आत्मनि क्रियमाणां सांश्लेषिकीं कर्मसंश्लेषजननीं न स्वादयेद् मनसा नाभिलषेत् तां न च तां नियमयेद् न कारयेद् वाचा कायेनापि । तस्य साधोः स्यात् परः पादौ आमृज्या वा प्रमृज्याद्वा न तत् स्वादयेद् न तन्नियमयेत् । स्यात् परः पादौ सम्बाधयेद् वा परिमर्दयेद्वा न तत् स्वादयेद् न तन्नियमयेत्। तस्य स्यात् परः पादौ स्पर्शयेद्वा रञ्जयेद्वा न तत् स्वादयेद् न च तद् नियमयेत्, तस्य स्यात् परः पादौ तैलेन वा घृतेन वा वसया वा म्रक्षयेद्वा अभ्यञ्जयेद्वा न तत् स्वादयेद् न तन्नियमयेत्। तस्य स्यात् परः पादौ लोध्रेण वा कल् वा चूर्णेन वा वर्णेन वा उल्लोध्रयेद्वा परिमर्दयेद्वा उल्लोठेत् वा इत्यर्थः उद्वलेद्वा न तत् स्वादयेद् न तन्नियमयेत् । तस्य स्यात् परः पादौ शीतोदकविकटेन वा २ उत्क्षालयेद्वा प्रक्षालयेद्वा न तत् स्वादयेद् न तन्नियमयेत् । तस्य स्यात् परः पादौ अन्यतरेण विलेपनजातेनाऽऽलिम्पेद्वा विलिम्पेद्वा न तत् स्वादयेद् न तन्नियमयेत् । तस्य स्यात् परः पादौ अन्यतरेण धूपजातेन धूपयेद्वा प्रधूपयेद्वा न तत् स्वादयेद् न तन्नियमयेत्। तस्य स्यात् परः पादतः आणुकां क्षुद्रकाष्ठसूचिकल्पां वा कण्टकं वा निस्सारयेद्वा विशोधयेद्वा न तत् स्वादयेद्वा न तन्नियमयेत् । तस्य स्यात् परः पादतः पूयं दुर्गन्धयुक्त - शोणितविकारः ‘परुः-पीप' इति यावत् तं वा शोणितं वा निस्सारयेद्वा विशोधयेद्वा न तत् स्वादयेद् न तन्नियमयेत् । सेसिया परो कार्य आमज्जेज्ज वा पमज्जिज्ज वा नो तं सायए नो तं नियमे । से सिया परो कार्य संवाहिज्ज वा पलिमद्दिज्ज वा नो तं. २ । से सिया परो कायं तिल्लेण वा घ. बसा. मक्खिज्जा वा अब्भंगिज्ज वा नो तं. २ । से सिया परो कायं लुद्वेण वा ४ उल्लोढिज्ज बा उब्वलज्ज वा नोत० २ । से सिया परो कार्य सीओ. उसिणो. उच्छोलिज्ज वाप. नोतं २ | से सिया कार्य अन्नयरेण विलेवणजाएण आलिंपिज्ज वा विलिंपिज्ज बानो तं० २ । से सिया कायं अन्नयरेण धूवणजाएण धूविज्ज वा प० नो २ तं । से. कायंसि बणं आमज्जिज्ज बा २ नोतं. २ | से. वणं संवाहिज्ज वा पलि. नो तं । से वणं तिल्लेण वाघ. २ मक्खिज्ज वा अन्भं० नोतं. २ । सेवणं लुद्वेण वा ४ उल्लोढिज्ज वा उब्वलेज्ज वा नो तं । से सिया परो कार्यसि aणं सीओ. उ. उच्छोलिज्ज वा प० नो तं. २ । से सिया वणं वा गंजं वा अरई वा पुलयं भगवलं वा अन्नयरेणं सत्थजाएण अच्छिंविज्ज वा विच्छिंदिज्ज वा नो तं. २ | से सिया परो अन्न. जाएण अच्छिंवित्ता वा विच्छिंवित्ता वा पूयं वा सोणियं वा नीहरिज्ज वा वि. नोतं. २ | तस्य स्यात् परः कायमामृज्याद्वा प्रमृज्याद्वा नो तत् स्वादयेद्, न तन्नियमयेत् । तस्य स्यात् परः कायं संबाधयेद्वा परिमर्दयेद्वा नो तत् २। तस्य स्यात् परः कायं तैलेन वा घृतेन वा वसया का म्रक्षयेद्वा अभ्यञ्जयेद्वा नो तत् २ । तस्य स्यात् परः कायं लोध्रेण वा कल्केन वा चूर्णेन वा वर्णेन वा + ‘फुसिज्ज' इति पाठ: संभाव्यते टीकाकृदभिप्रायेण आचाराङ्गसूत्रम् १०८

Loading...

Page Navigation
1 ... 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146