________________
बिलिंपिज्ज वा नो तं。। से सिया परो पायाइं अन्नयरेण धूवणजाएण धूविज्ज वा पधू० नो तं. २ । से सिया परो पायाओ आणुयं वा कंटयं वा नीहरिज्ज वा विसोहिज्ज वा नो तं० २ । सिया परो पायाओ पूयं वा सोणियं वा नीहरिज्ज वा विसो. नो तं. २ ।
परक्रियाम् आत्मनो व्यतिरिक्तः परस्तस्य कायव्यापाररूपां क्रियां आध्यात्मिकीम् आत्मनि क्रियमाणां सांश्लेषिकीं कर्मसंश्लेषजननीं न स्वादयेद् मनसा नाभिलषेत् तां न च तां नियमयेद् न कारयेद् वाचा कायेनापि । तस्य साधोः स्यात् परः पादौ आमृज्या वा प्रमृज्याद्वा न तत् स्वादयेद् न तन्नियमयेत् । स्यात् परः पादौ सम्बाधयेद् वा परिमर्दयेद्वा न तत् स्वादयेद् न तन्नियमयेत्। तस्य स्यात् परः पादौ स्पर्शयेद्वा रञ्जयेद्वा न तत् स्वादयेद् न च तद् नियमयेत्, तस्य स्यात् परः पादौ तैलेन वा घृतेन वा वसया वा म्रक्षयेद्वा अभ्यञ्जयेद्वा न तत् स्वादयेद् न तन्नियमयेत्। तस्य स्यात् परः पादौ लोध्रेण वा कल् वा चूर्णेन वा वर्णेन वा उल्लोध्रयेद्वा परिमर्दयेद्वा उल्लोठेत् वा इत्यर्थः उद्वलेद्वा न तत् स्वादयेद् न तन्नियमयेत् । तस्य स्यात् परः पादौ शीतोदकविकटेन वा २ उत्क्षालयेद्वा प्रक्षालयेद्वा न तत् स्वादयेद् न तन्नियमयेत् । तस्य स्यात् परः पादौ अन्यतरेण विलेपनजातेनाऽऽलिम्पेद्वा विलिम्पेद्वा न तत् स्वादयेद् न तन्नियमयेत् । तस्य स्यात् परः पादौ अन्यतरेण धूपजातेन धूपयेद्वा प्रधूपयेद्वा न तत् स्वादयेद् न तन्नियमयेत्। तस्य स्यात् परः पादतः आणुकां क्षुद्रकाष्ठसूचिकल्पां वा कण्टकं वा निस्सारयेद्वा विशोधयेद्वा न तत् स्वादयेद्वा न तन्नियमयेत् । तस्य स्यात् परः पादतः पूयं दुर्गन्धयुक्त - शोणितविकारः ‘परुः-पीप' इति यावत् तं वा शोणितं वा निस्सारयेद्वा विशोधयेद्वा न तत् स्वादयेद् न तन्नियमयेत् । सेसिया परो कार्य आमज्जेज्ज वा पमज्जिज्ज वा नो तं सायए नो तं नियमे । से सिया परो कार्य संवाहिज्ज वा पलिमद्दिज्ज वा नो तं. २ । से सिया परो कायं तिल्लेण वा घ. बसा. मक्खिज्जा वा अब्भंगिज्ज वा नो तं. २ । से सिया परो कायं लुद्वेण वा ४ उल्लोढिज्ज बा उब्वलज्ज वा नोत० २ । से सिया परो कार्य सीओ. उसिणो. उच्छोलिज्ज वाप. नोतं २ | से सिया कार्य अन्नयरेण विलेवणजाएण आलिंपिज्ज वा विलिंपिज्ज बानो तं० २ । से सिया कायं अन्नयरेण धूवणजाएण धूविज्ज वा प० नो २ तं । से. कायंसि बणं आमज्जिज्ज बा २ नोतं. २ | से. वणं संवाहिज्ज वा पलि. नो तं । से वणं तिल्लेण वाघ. २ मक्खिज्ज वा अन्भं० नोतं. २ । सेवणं लुद्वेण वा ४ उल्लोढिज्ज वा उब्वलेज्ज वा नो तं । से सिया परो कार्यसि aणं सीओ. उ. उच्छोलिज्ज वा प० नो तं. २ । से सिया वणं वा गंजं वा अरई वा पुलयं भगवलं वा अन्नयरेणं सत्थजाएण अच्छिंविज्ज वा विच्छिंदिज्ज वा नो तं. २ | से सिया परो अन्न. जाएण अच्छिंवित्ता वा विच्छिंवित्ता वा पूयं वा सोणियं वा नीहरिज्ज वा वि. नोतं. २ | तस्य स्यात् परः कायमामृज्याद्वा प्रमृज्याद्वा नो तत् स्वादयेद्, न तन्नियमयेत् । तस्य स्यात् परः कायं संबाधयेद्वा परिमर्दयेद्वा नो तत् २। तस्य स्यात् परः कायं तैलेन वा घृतेन वा वसया का म्रक्षयेद्वा अभ्यञ्जयेद्वा नो तत् २ । तस्य स्यात् परः कायं लोध्रेण वा कल्केन वा चूर्णेन वा वर्णेन वा + ‘फुसिज्ज' इति पाठ: संभाव्यते टीकाकृदभिप्रायेण
आचाराङ्गसूत्रम्
१०८