________________
इत्यस्य शब्दाऽध्ययनस्याऽऽदिसूत्रम् -
सेभि. मुइंगसद्दाणि वा नंदीस. झल्लरीस, अन्नयराणि वा तह. बिरूचरूवाइं सदा वितताइं कन्नसोयणपडियाए नो अभिसंधारिज्जा गमणाए १ । से भि. अहावेगइयाइं सद्दाई सुणेइ, तं. बीणासद्दाणि वा विपंचीस. पिप्पी (बद्वी) सगस. तूणयसद्दा. वीणियस. तुंबबीणियसद्दाणि वा ढंकुणसद्दाई अन्नयराइं तह. विरुबरूवाइं सद्दाहं वितताई कण्णसोयणपडियाए नो अभिसंधारिज्जा गमणाए २ । से भि. अहावेगइयाइं सद्दाहं सुणेइ, तं. - तालसद्दाणि कंसतालसद्दाणि वा लत्तियसद्दा. गोधियस. किरिकिरियास. अन्नयरा. तह. विरुव. सद्दाणि कण्ण. गमणाए ३ । से भि. अहावेग. तं. संखसद्दाणि वा वेणु. बंसस. खरमुहिस. परिपिरियास. अन्नय. तह. विरूव. सद्दाई झुसिराई कन्न. ४ ।। १६८ ।।
स भिक्षुर्मृदङ्गशब्दान् वा नन्दीशब्दान् वा झल्लरीशब्दान् वाऽन्यतरान् वा तथाप्रकारान् विरूपरूपान् विविधान् शब्दान् विततान् श्रृणुयाद् उपलक्षणात्तत- घन- शुषिरपरिग्रहः ततश्च कर्णश्रवणप्रतिज्ञया तदाकर्णनाय नाभिसन्धारयेद् गमनाय । स भिक्षुर्यथाप्रवृत्तान् वा कांश्चित् शब्दान् श्रृणुयात्, तद्यथा-वीणाशब्दान् वा विपञ्चीशब्दान् ततशब्दोत्पादकवादित्रविशेषस्तच्छब्दान् एवमग्रेऽपि वाच्यम् वा बद्धीसकशब्दान् वा तूणकशब्दान् वाद्यविशेषस्तच्छब्दान् वा वीणिकाशब्दान् वा लघुवीणा इति संभाव्यते, तुम्बवीणिकाशब्दान् वा तुम्बाकारलघुवीणा सभाव्यते, ढकुणशब्दान् वाऽन्यतरान् तथाप्रकारान् विरूपरूपान् शब्दान् विततान् वीणाविपञ्चीबद्धीसकादिशब्दान् कर्णश्रवणप्रतिज्ञया नाऽभिसन्धारयेद् गमनाय । स भिक्षुर्यथाप्रवृत्तान् कांश्चिद् घनान् शब्दान् श्रृणुयात्, तद्यथा-तालशब्दान् हस्ततालादिशब्दान् वा कांस्यतालशब्दान् वा लत्तिकाशब्दान् वा कंशिकाभिधवाद्यविशेष: गोहिकाशब्दान् वा आतोद्यविशेषः किरिकिरियाशब्दान् वा वंशादिकम्बिकातोद्यंः, अन्यतरान् वा तथाप्रकारान् विरूपरूपान् शब्दान् कर्णश्रवणप्रतिज्ञया नाऽभिसन्धारयेद् गमनाय । स भिक्षुर्यथाप्रवृत्तान् कांश्चिद् शुषिरान् शब्दान् श्रृणुयात्, तद्यथा-शङ्खशब्दान् वा वेणुशब्दान् वा वंशशब्दान् वा खरमुखीशब्दान् वा - तीहाडिका शब्दान् परिपिरियाशब्दान् वा कोलियकपुटावनद्धा वंशादिनलिका अन्यतरान् वा तथाप्रकारान् विरूपरूपान् शब्दान् शुषिरान् कर्णश्रवणप्रतिज्ञया नाभिसन्धारयेद् गमनाय ।। १६८ ।।
किञ्च -
सेभ. अहावेग. तं. बप्पाणि वा फलिहाणि वा जाव सराणि वा सागराणि वा सरसरपंतियाणि वा अन्न. तह. बिरूब. सद्दाई कण्ण. । से भि. अहावे. तं. - कच्छाणि वा
माणि वा गणाणि वा वणाणि वा वणदुग्गाणि वा पव्वयाणि वा पव्बयदुग्गाणि वा अन्न. । अहा. तं。गामाणि वा नगराणि वा निगमाणि वा रायहाणाणि वा आसमपट्टणसंनिवेसाणि बा अन्न. तह॰ नो अभि॰। से भि० अहावे. आरामाणि वा उज्जाणाणि वणसंडाणि वा देवकुलाणि वा सभाणि वा पवाणि वा अन्नय. तहा. सद्दाहं नो अभि । से भि. अहावे. अाणि वा अट्टायाणि वा चरियाणि वा वाराणि वा गोपुराणि वा अन्न. तह. सद्दाई नो आचाराङ्गसूत्रम्
१०४