Book Title: Acharang Sutram Shrutskandh 02
Author(s): Kulchandrasuri
Publisher: Porwad Jain Aradhana Bhavan Sangh
View full book text
________________
सप्तमी प्रतिमा ७ । इत्येतासां सप्तानां प्रतिमानामन्यतरां प्रतिमां प्रतिपन्नो प्रतिपद्यमानो वा अन्यमपरप्रतिमाप्रपन्नं साधुं न हीलयेद् यतस्ते सर्वेऽपि जिनाज्ञामाश्रित्य वर्त्तन्ते यथा पिण्डैषणायाम् ।।१६१ ।।
किञ्च -
सुयं मे आउसंतेणं भगवया एवमक्खायं - इह खलु थेरेहिं भगवंतेहिं पंचविहे उग्गहे पनते, तं. - देविंदउग्गहे १ रायउग्गहे २ गाहाबइउग्गहे ३ सागारियउग्गहे ४ साहम्मियउग्गहे ५, एवं खलु तस्स भिक्खुस्स भिक्खुणीए वा सामग्गियं ।।१६२ ।।
।। उग्गहपडिमा समत्ता ।।
श्रुतं मया आयुष्मता भगवता एवमाख्यातम् - इह खलु स्थविरैर्भगवद्भिः पञ्चविधः अवग्रहः प्रज्ञप्तः तद्यथा देवेन्द्राऽवग्रहः १, राजावग्रहः २, गृहपतेरवग्रहः ३, सागारिकावग्रहः ४, साधर्मिकावग्रहः ५ । एतत् खलु तस्य भिक्षोर्भिक्षुण्या वा सामग्रयम् ।।१६२ ।।
।। अवग्रहप्रतिमा समाप्ता । समाप्तं च सप्तमध्ययनम् ।। ।। समाप्ता च प्रथमाऽऽचाराङ्गचूला ।।
आचाराङ्गसूत्रम्
९७

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146