Book Title: Acharang Sutram Shrutskandh 02
Author(s): Kulchandrasuri
Publisher: Porwad Jain Aradhana Bhavan Sangh
View full book text
________________
सप्तसप्तिकाख्या द्वितीया चूला उक्तं सप्तमध्ययनं, तदुक्तौ च प्रथमचूलाऽभिहिता, इदानी द्वितीया समारभ्यते, इहानन्तरचूडायां वसत्यवग्रहः प्रतिपादितः, तत्र च कीदृशे स्थाने कायोत्सर्गस्वाध्यायोच्चारप्रस्रवणादि विधेयमित्येतत्प्रतिपादनाय द्वितीयचूडा, सा च सप्ताध्ययनात्मिका। सप्तैककानि एकसराणि - उद्देशकरहितानि अध्ययनानि सन्ति, तत्रापि प्रथमं स्थानाख्यमध्ययनं, तस्य सूत्रमिदम् -
प्रथम: सप्तकक: स्थानाध्ययनम् से भिक्खू वा २ अभिकंखेज्जा ठाणं ठाइत्तए, से अणुपविसिज्जा गाम वा जाव रायहाणिं वा, से जं पुण ठाणं जाणिज्जा-सअंडं जाव मक्कासंताणयं तं तह. ठाणं अफासुयं अणेस. लाभेसंतेनोप., एवं सिज्जागमेणं नेयव्बंजाव उवयसूयाइंति। इच्चेयाई आयतणाइं उवाइक्कम २ अह भिक्खू इच्छिज्जा चउहिं पउिमाहिं ठाणं ठाइत्तए, तत्थिमा पठमा पउिमा - अचितं खलु उवसज्जिज्जा, अवलंविज्जा काएण, विप्परिकम्माइ नो' सवियारं ठाणं ठाइस्सामि १। दुच्चा पडिमा-अचितं खल उवसज्जेज्जा, अवलंविज्जा नो' कारण विप्परिकम्माई, नोसवियारं ठाणंठाइस्सामिदुच्चा पडिमा २ अहावरा तच्चा पडिमा-अचित्तं खलु उवसज्जेज्जा, अवलंबिज्जा नोकाएण, विपरिकम्माइ, नो सवियारं ठाणं ठाइस्सामिति तच्चापतिमा ३ । अहावरा चउत्थापतिमा-अचित्तंखल उवसज्जेज्जा, नो अवलंविज्जा काएण, नो परिकम्माई नो सवियारं ठाइस्सामित्ति वोसट्ठकाए वोसट्टकेसमंसुलोमनहे संनिरुद्धं वा ठाणं ठाइस्सामिति चउत्था पडिमा ४ । इच्चेयासिं चउण्हं पडिमाणं जाव पग्गहियतरायं विहरिज्जा, नो किंचिवि वहज्जा, एयं खलु तस्स. जाव तस्स. जइज्जासिति बेमि ।।१६३ ।।
।। ठाणासत्तिक्कयं समतं ।।
स भिक्षुर्वा २ अभिकाङ्क्षत स्थानं स्थातुंतदा सोऽनुप्रविशेद् ग्रामं वा यावद् राजधानी वा, तत्र यत्पुनर्जानीयात् - साण्डं यावत् ससन्तानकं तत् तथाप्रकारं स्थानमनेषणीयं, लाभे सति नो प्रतिगृह्णीयात् एवं शय्यागमेन पूर्ववद् नेतव्यं यावदुदकप्रसूतानीति। इत्येतानि आयतनानि कर्मबन्धकारणानि उपातिक्रम्या परिहत्याऽथ भिक्षुरिच्छेत् चतसृभिः प्रतिमाभिः अभिग्रहविशेषैः स्थानं स्थातुम्, तत्र इयं प्रथमा प्रतिमा - तस्य भिक्षोरेवं भवति - यथाऽहमचित्तं खलु स्थानमुपस्त्रक्ष्यामि, उपाश्रयिष्ये तत्राऽचित्तं च कुड्यादिकमवलम्बयिष्ये कायेन, करिष्यामि हस्तपादाद्याकुचनादिरूपाणि विपरिकर्माणि तथा तथैव स्तोकपादादिविहरणरूपं सविचारं स्थानं स्थास्यामीति प्रथमा प्रतिमा १। अथाऽपरा द्वितीया प्रतिमा - अचित्तं खलु स्थानमुपस्रक्ष्यामि, अवलम्बयिष्ये कायेन, करिष्ये विपरिकर्माणि, न सविचारं स्थानं स्थास्यामि द्वितीया प्रतिमा २। अथाऽपरा तृतीया प्रतिमा-अचित्तं + इति चिह्नान्तर्गतौ नोशब्दौ दृश्येतेऽधिकौ टीकाकृदभिप्रायेण । आचारागसूत्रम्

Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146