________________
खलु तस्य भिक्षोः सामग्र्यम् ||१५८।।
|समाप्तः प्रथमोद्देशकः ।।
।। अथ द्वितीय उद्देशकः ।। अधुना द्वितीयः समारभ्यते, पूर्वोद्देशकेऽवग्रहः प्रतिपादितस्तदिहापि तच्छेषप्रतिपादनायोद्देशकः, तस्य चादिसूत्रम् -
से आगंतारेषुवा ४ अणुवीइ उग्गहंजाइज्जा, जेतत्थईसरे. ते उग्गहं अणुनविज्जा - कामं खलु आउसो! अहालंदं अहापरिन्नायं वसामो जाव आउसो! जाव आउसंतस्स उग्गहे जाव साहम्मिआए ताव उग्गहं उग्गिहिस्सामो, तेण परं वि. १।से किं पुण तत्थ उग्गहंसि एवोग्गहियंसि जे तत्थ समणाण वा माह. वंजए वा छत्तए वा जाव चम्मछेवणए वा तं नो अंतोहितो बाहिं नीणिज्जा, बहियाओ वा नो अंतो पविसिज्जा, सुतं वा नो पडिबोहिज्जा, नो तेसिं किंचिवि अप्पत्तियं परिणीयं करिज्जा२ ।।१५९।।
स भिक्षुः आगन्तारेषु वा ४ अनुविचिन्त्य अवग्रहं याचेत, ये तत्र ईश्वरादयस्तान् अवग्रहम् अनुज्ञापयेत्, तथाहि कामं खलु आयुष्मन् ! यथालन्दं कालविशेषं यथापरिज्ञातं वसामो यावत्। आयुष्मन् ! यावत् कालमाश्रित्य आयुष्मतोऽवग्रहस्तावद् यावन्तश्च साधर्मिका आयान्ति तावत्क्षेत्रमाश्रित्याऽवग्रह-मवग्रहीष्यामः, ततः परं विहरिष्यामः। स भिक्षुः किं पुनस्तत्र न कुर्यादित्याह - अवग्रहे अवगृहीते यत् तत्र श्रमणानां वा ब्राह्मणानां वा दण्डकं वा छत्रकं वा यावत् चर्मच्छेदनकं वा तन्नो अन्तस्तो बहिर्नयेद् बहिस्ताद्वा नो अन्तः प्रवेशयेत्, सुप्तं वा श्रमणादिकं न प्रतिबोधयेद, न च तेषां किञ्चिदपि अप्रीतिकं न च प्रत्यनीकतां प्रातिकूल्यं वा कुर्यात् ।।१५९।।
किञ्च
से भि. अभिकंखिज्जा अंबवणं उवागच्छित्तए जे तत्थ ईसरे २ ते उग्गहं अणुजाणाविज्जा-कामं खलु जाव विहरिस्सामो, से किं पुण. एवोग्गहियंसि, अह भिक्खू इच्छिज्जा अंबं भुत्तए वा, से जं पुण अंबंजाणिज्जा सङससंताणं तह. अंबं अफा नो प.। से भि. से जं. अप्पं अप्पसंताणगं अतिरिच्छच्छिन्नं अब्बोच्छिन्नं अफासुयं जाव नो पजिगाहिज्जा। से भि. से जं. अप्पं वा जाव अप्पसंताणगं तिरिच्छच्छिन्नं वृच्छिन्नं फा. पजि.। से भि. अंबभित्तगं वा अंबपेसियं वा अंबचोयगं वा अंबसालगं वा अंबालगं वा भत्तए वा पायए वा. से जं. अंबभित्तगंवा अपंडं अतिरिच्छच्छिन्नं २ अफा. नोप. से जं अंबडालगं वा अप्पंडं ५ तिरिच्छच्छिन्नं बुच्छिन्नं फासुयं पनि । से भि. अभिकंखिज्जा उच्छ्वणं उवागच्छित्तए, जे तत्थ ईसरे जाव उग्गहंसि.। अह भिक्खू इच्छिज्जा उच्छु भुत्तए वा पा., से जं उच्छं जाणिज्जा सअं जाव नो प., अतिरिच्छच्छिन्नं तहेव, तिरिच्छच्छिन्नेऽपि तहेव।
स भिक्षुः अभिकाङ्क्षद आम्रवणममुपागत्य यस्तत्र ईश्वरो वा समधिष्ठाता वा तं आचारागसूत्रम्
१४