Book Title: Acharang Sutram Shrutskandh 02
Author(s): Kulchandrasuri
Publisher: Porwad Jain Aradhana Bhavan Sangh

View full book text
Previous | Next

Page 85
________________ वारहजोग्गत्ति वा, एयप्पगारं भासं सावज्जंजाव नो भासिज्जा।से भि. विरूवरूवाओ गाओ पेहाए एवं वइज्जा, तंजहा-जुवं गविति वा घेणुति वा रसवइति वा हस्से इ वा महल्ले इ वा महब्बए इ वा संवहणिति वा, एअप्पगारं भासं असावज्जं जाव अभिकंख भासिज्जा ४ । से भिक्खू वा २ तहेव गंतमुज्जाणाई पब्बयाई वणाणि वा रुक्खा महल्ले पेहाए नो एवं वहज्जा, तं. - पासायजोग्गा इ वा तोरणजोग्गा इ वा गिहजोग्गा इवा फलिहजो. अग्गलजो. नावाजो. उदगदोणिजो. पीठचंगवेरनंगलकुलियजंतलट्ठीनाभिगंडीआसणजो. सयणजाणउवस्सयजोग्गा इवा, एयप्पगारं. नो भासिज्जा ५ से भिक्खू बा. तहेव गंतु एवं वइज्जा, तंजहा-जाइमंताइवादीहवट्टाइवामहालयाइवा पयायसालाइ वा विनिमसालाइवापासाइया इवा जावपतिरूवत्ति वा एयप्पगारंभासं असावज्जंजाब भासिज्जा ६ । से भिक्खू वा २ बहुसंभूया वणफला पेहाए तहावि ते नो एवं वइज्जा, तंजहा-पक्का इ वा पायखज्जाइ वा वेलोइया हवा टालाइ वा वेहिया इवा एयप्पगारं भासं सावज्जं जाव नो भासिज्जा ७ासे भिक्खू२ बहसंभूया वणफला अंबा पेहाए एवं बइज्जा, तं. - असंथाइ वा बहुनिबट्टिमफला इ वा बहुसंभूया इ वा भूयरूवित्ति बा, एयपगारं भा. असा. ८। से. बहुसंभूया ओसही पेहाए तहावि ताओ न एवं वइज्जा, तंजहा-पक्काइवानीलिया हवा छवीयाइवा लाइमाइवा भज्जिमाइवा बहुखज्जाइ वा, एयप्पगा. नो भासिज्जा।से. वह पेहाए तहाविएवं वइज्जा,तं. - रूठाइवा बहुसंभूया इवा थिराइ वा ऊसठाइ वा गन्मियाइवा पसूया इ वा ससारा हवा, एयप्पगारं भासं असावज्जंजाव भासि. सूत्र-१३८॥ सभिक्षुर्वा भिक्षुणी वा मनुष्यं व गां वा महिषं वा मृगं वा पशुं वा पक्षिणं वा सरीसृपं वा जलचरं वा परिवृद्धकायं प्रेक्ष्य नैवं वदेत् - स्थूलो वा प्रमेदुरो वा वृत्तो वा वध्यो वा पाक्यो वा पाकयोग्यः कालप्राप्त इत्यन्ये एतत्प्रकारां भाषां सावद्यां यावन्नो भाषेत। स भिक्षुर्वा भिक्षुणी वा मनुष्यं वा यावद् जलचरं वा परिवृद्धकायं प्रेक्ष्य सति प्रयोजने एवं ब्रूयात् - परिवृद्धकाय इति वा उपचितकाय इति वा स्थिरसंहनन इति वा चितमांसशोणित इति वा बहुप्रतिपूर्णेन्द्रिय इति वा, एतत्प्रकारां भाषामसावद्यां यावद् भाषेत । स भिक्षुर्वा २ विरूपरूपाः विविधा गाः प्रेक्ष्य नैवं वदेत, तद्यथा-गावो दोह्या इति वा दम्याः कल्होडा इति वा गोरथका इति वा वाह्या इति वा रथयोग्या इति वा, एतत्प्रकारां भाषां सावद्यां यावन्नो भाषेत । स भिक्षुर्वा २ विरूपरूपा गाः प्रेक्ष्य सति प्रयोजने एवं वदेत, तद्यथा-युवा गौरिति वा धेनुरिति वा रसवतीति वा ह्रस्वा इति वा महल्लका इति वा महाव्यया इति वा संवहाः- सम्यग वहन्ति इति वा एतत्प्रकारां भाषामसावद्यां यावद अभिकाक्ष्य भाषेत। स भिक्षुर्वा २ तथैव गत्वा उद्यानानि पर्वतान वनानि वा वृक्षान महतः प्रेक्ष्य नैवं वदेत, तद्यथा-प्रासादयोग्या इति वा, तोरणयोग्या इति वा गृहयोग्या इति वा परिघयोग्या इति वा अर्गलायोग्या इति वा नौयोग्या इति वा उदकद्रोणीयोग्या वा पीठचङ्गवेरलाङ्गलकुड्ययन्त्रयष्टिनाभिगण्डिकाऽऽसनयोग्या वा शयनयानप्रतिश्रययोग्या वा, एतत्प्रकारां भाषां नो भाषेत । स भिक्षुर्वा २ तथैव गत्वा उद्यानानि दृष्ट्वा पर्वतादीन् प्रेक्ष्य सति भाचारागसूत्रम् ७६

Loading...

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146