________________
वारहजोग्गत्ति वा, एयप्पगारं भासं सावज्जंजाव नो भासिज्जा।से भि. विरूवरूवाओ गाओ पेहाए एवं वइज्जा, तंजहा-जुवं गविति वा घेणुति वा रसवइति वा हस्से इ वा महल्ले इ वा महब्बए इ वा संवहणिति वा, एअप्पगारं भासं असावज्जं जाव अभिकंख भासिज्जा ४ । से भिक्खू वा २ तहेव गंतमुज्जाणाई पब्बयाई वणाणि वा रुक्खा महल्ले पेहाए नो एवं वहज्जा, तं. - पासायजोग्गा इ वा तोरणजोग्गा इ वा गिहजोग्गा इवा फलिहजो. अग्गलजो. नावाजो. उदगदोणिजो. पीठचंगवेरनंगलकुलियजंतलट्ठीनाभिगंडीआसणजो. सयणजाणउवस्सयजोग्गा इवा, एयप्पगारं. नो भासिज्जा ५ से भिक्खू बा. तहेव गंतु एवं वइज्जा, तंजहा-जाइमंताइवादीहवट्टाइवामहालयाइवा पयायसालाइ वा विनिमसालाइवापासाइया इवा जावपतिरूवत्ति वा एयप्पगारंभासं असावज्जंजाब भासिज्जा ६ । से भिक्खू वा २ बहुसंभूया वणफला पेहाए तहावि ते नो एवं वइज्जा, तंजहा-पक्का इ वा पायखज्जाइ वा वेलोइया हवा टालाइ वा वेहिया इवा एयप्पगारं भासं सावज्जं जाव नो भासिज्जा ७ासे भिक्खू२ बहसंभूया वणफला अंबा पेहाए एवं बइज्जा, तं. - असंथाइ वा बहुनिबट्टिमफला इ वा बहुसंभूया इ वा भूयरूवित्ति बा, एयपगारं भा. असा. ८। से. बहुसंभूया ओसही पेहाए तहावि ताओ न एवं वइज्जा, तंजहा-पक्काइवानीलिया हवा छवीयाइवा लाइमाइवा भज्जिमाइवा बहुखज्जाइ वा, एयप्पगा. नो भासिज्जा।से. वह पेहाए तहाविएवं वइज्जा,तं. - रूठाइवा बहुसंभूया इवा थिराइ वा ऊसठाइ वा गन्मियाइवा पसूया इ वा ससारा हवा, एयप्पगारं भासं असावज्जंजाव भासि. सूत्र-१३८॥
सभिक्षुर्वा भिक्षुणी वा मनुष्यं व गां वा महिषं वा मृगं वा पशुं वा पक्षिणं वा सरीसृपं वा जलचरं वा परिवृद्धकायं प्रेक्ष्य नैवं वदेत् - स्थूलो वा प्रमेदुरो वा वृत्तो वा वध्यो वा पाक्यो वा पाकयोग्यः कालप्राप्त इत्यन्ये एतत्प्रकारां भाषां सावद्यां यावन्नो भाषेत। स भिक्षुर्वा भिक्षुणी वा मनुष्यं वा यावद् जलचरं वा परिवृद्धकायं प्रेक्ष्य सति प्रयोजने एवं ब्रूयात् - परिवृद्धकाय इति वा उपचितकाय इति वा स्थिरसंहनन इति वा चितमांसशोणित इति वा बहुप्रतिपूर्णेन्द्रिय इति वा, एतत्प्रकारां भाषामसावद्यां यावद् भाषेत । स भिक्षुर्वा २ विरूपरूपाः विविधा गाः प्रेक्ष्य नैवं वदेत, तद्यथा-गावो दोह्या इति वा दम्याः कल्होडा इति वा गोरथका इति वा वाह्या इति वा रथयोग्या इति वा, एतत्प्रकारां भाषां सावद्यां यावन्नो भाषेत । स भिक्षुर्वा २ विरूपरूपा गाः प्रेक्ष्य सति प्रयोजने एवं वदेत, तद्यथा-युवा गौरिति वा धेनुरिति वा रसवतीति वा ह्रस्वा इति वा महल्लका इति वा महाव्यया इति वा संवहाः- सम्यग वहन्ति इति वा एतत्प्रकारां भाषामसावद्यां यावद अभिकाक्ष्य भाषेत। स भिक्षुर्वा २ तथैव गत्वा उद्यानानि पर्वतान वनानि वा वृक्षान महतः प्रेक्ष्य नैवं वदेत, तद्यथा-प्रासादयोग्या इति वा, तोरणयोग्या इति वा गृहयोग्या इति वा परिघयोग्या इति वा अर्गलायोग्या इति वा नौयोग्या इति वा उदकद्रोणीयोग्या वा पीठचङ्गवेरलाङ्गलकुड्ययन्त्रयष्टिनाभिगण्डिकाऽऽसनयोग्या वा शयनयानप्रतिश्रययोग्या वा, एतत्प्रकारां भाषां नो भाषेत । स भिक्षुर्वा २ तथैव गत्वा उद्यानानि दृष्ट्वा पर्वतादीन् प्रेक्ष्य सति भाचारागसूत्रम्
७६