________________
विभाउ वा रयणी मा वा विभाउ, उदेउ वा सूरिए मा वा उदेउ, सो वा राया जयउ मा वा जयउ, नो एयप्पगारं भासं भासिज्जा । पन्नवं से भिक्खू वा २ अंतलिक्खेति वा गुज्झाणुचरिएत्ति वा समुच्छिए वा निवइए वा पओ वइज्जा बुट्ठबलाहगेत्ति वा । एयं खलु तस्स भिक्खुस्स भिक्खुणीए वा सामग्गियं जं सव्वद्वेहिं समिए सहिए सया जइज्जासित्ति बेमि । सूत्र- १३५ ।।
।। भाषाध्ययनस्य प्रथम उद्देशकः समाप्तः ।।
भिक्षुर्वा २ नैवं वदेत् - नभो देव इति वा, गर्जति देव इति वा, विद्युद् देव इति वा, प्रवृष्टो देव इति वा, निवृष्टो देव इति वा, पततु वा वर्षा मा वा पततु, निष्पद्यतां वा शस्यं मा वा निष्पद्यतां, विभातु वा रजनी मा वा विभातु, उदेतु सूर्यो मा वा उदेतु, असौ वा राजा जयतु मा वा जयतु, नो एतत्प्रकारां भाषां भाषेत । प्रज्ञावान् स भिक्षुर्वा २ अन्तरिक्षं वा गुह्यकानुचरितम् आकाशो वा सम्मूर्च्छितं वा निपतितं वा पय इति वदेद् वृष्टो बलाहकः - मेघ इति वा । एवं खलु तस्य भिक्षोर्भिक्षुण्या वा सामग्र्यं यत् सर्वार्थैः समितः सहितो ज्ञानादिभिः स्वहितो वा सदा यतस्व इति ब्रवीमि ।। सूत्र१३५ ।। इति भाषाध्ययनस्य प्रथम उद्देशकः ।।
साम्प्रतं द्वितीय आरभ्यते, इहानन्तरोद्देशके वाच्यावाच्यवाक्यविशेषोऽभिहितः, तदिहापि स एव शेषभूतोऽभिधीयते इत्यस्योद्देशकस्यादिसूत्रम्
सेभिक्खू वा २ जहा बेगइयाइं रुबाइं पासिज्जा तहावि ताइं नो एवं वइज्जा, तंजहा- गंजी गंजीति बा कुट्टी कुट्ठीति वा जाब महमेहुणीति वा, हत्थच्छिन्नं हत्थच्छिन्नेति बा एवं पायछिन्नेत्ति वा नक्कछिण्णेइ वा कण्णछिन्नेइ वा उट्ठछिन्नेति वा । जे यावन्ने तहप्पगारा एयप्पगाराहिं भासाहिं बुझ्या २ कुप्पंति माणवा ते यावि तहप्पगारा एयप्पगाराहिं भासाहिं अभिकंख नो भासिज्जा। से भिक्खू वा. जहा बेगइयाइं रुवाइं पासिज्जा तहावि ताइं एवं बइज्जा, तं जहा - ओयंसी ओयंसित्ति वा तेयंसी तेयंसीति वा जसंसी जसंसीइ वा बच्चंसी बच्चंसीइ वा अभिरूयंसी २ पडिरुवंसी २ पासाइयं २ दरिसणिज्जं वरिसणीयत्ति वा, , जे यावन्ने तहप्पगारा एयप्पगाराहिं भासाहिं बुझ्या २ नो कुप्पंति माणवा ते यावि तहप्पगारा एयप्पगाराहिं भासाहिं अभिकख भासिज्जा से भिक्खू वा. जहा वेगइयाइं रुबाइं पासिज्जा, तंजहा - बप्पाणि वा जाब गिहाणि बा, तहावि ताइं नो एवं बइज्जा, तंजहा सुक्कडे इ वा सुडुकडे इ वा साहुकडे इ वा कल्लाणे इ वा, करणिज्जे इ वा, एयप्पगारं भासं सावज्जं जानो भासिज्जा से भिक्खू वा. जहा वेगइयाइ रुवाइं पासिज्जा, तंजहा- बप्पाणि वा जब गिहाणि वा तहावि ताई एवं वइज्जा, तंजहा- आरंभकडे इ वा सावज्जकडे इ बा पयत्तकडे इ वा पासाइयं पासाइए इ वा वरिसणीयं वरसणीयंति वा अभिरुवं अभिरुवंतिबा पतिरूवं पतिरूवंति बा एयप्पगारं भासं असावज्जं जाव भासिज्जा । ।सूत्र - १३६ ।। स भिक्षुर्वा २ यद्यपि एकानि कानिचिद् रूपाणि पश्येत् तथापि तानि नैवं वदेत्, तद्यथा - गण्डी आचाराङ्गसूत्रम्
-
७४