Book Title: Acharang Sutram Shrutskandh 02
Author(s): Kulchandrasuri
Publisher: Porwad Jain Aradhana Bhavan Sangh

View full book text
Previous | Next

Page 78
________________ वा पशुं पक्षिणं वा सरीसृपं वा जलचरं वा तद् आचक्षस्व दर्शय वा, इति पृष्टोऽपि तन्नो आचक्षीत् नो वा दर्शयेत्, नो तस्य तां परिज्ञां प्रार्थनां जानीयात्, तूष्णीक उपेक्षेत, जानन्नपि नैव जानामीति वदेत्, ततः संयत एव ग्रामानुग्रामं द्रवेत् १ । स भिक्षुर्वा २ ग्रामानुग्रामं द्रवन् अन्तरा तत्र प्रातिपथिका उपागच्छेयुः, ते च प्रातिपथिका एवं वदेयुः - आयुष्मन्तः श्रमणाः ! अपि च किं इतः प्रतिपथे पश्यथ ? तद्यथा - उदकप्रसूतानि कन्दानि वा मूलानि वा त्वग् वा पत्राणि वा पुष्पाणि फलानि बीजानि हरितानि उदकं वा सन्निहितम् अग्निं वा सन्निक्षिप्तं तद् आचक्षस्व यावद् द्रवेत् २ । स भिक्षुर्वा २ ग्रामानुग्रामं द्रवन् अन्तरा तत्र प्रातिपथिका उपागच्छेयुः, ते च प्रातिपथिका एवं वदेयुः - आयुष्मन्तः श्रमणाः ! अपि च किं इतः प्रतिपथे पश्यथ ? तद्यथा - यवसानि गोधूमादिधान्यानि वा यावत्तत्र वा विरूपरूपं विविधं सन्निविष्टं तद् आचक्षस्व यावद् द्रवेत् ३ । स भिक्षुर्वा ग्रामानुग्रामं द्रवन् अन्तरा प्रातिपथिका यावद् आयुष्मन्तः श्रमणाः ! कियद्दूरे इतो ग्रामो वा यावद् राजधानी वा तद् आचक्षस्व यावद् द्रवेत् ४ । स भिक्षुर्वा ग्रामानुग्रामं द्रवन् अन्तरा तत्र प्रातिपथिका यावद् आयुष्मन्तः श्रमणाः ! कियान् इतो ग्रामस्य वा नगरस्य वा यावद् राजधान्या मार्गस्तद् आचक्षस्व, तथैव यावद् द्रवेत् ५ । । १२९ ।। किञ्च - भिक्खू बा २ गा. वू. अंतरा से गोणं वियालं पडिवहे पेहाए जाव चित्तचिल्लडं वियालं प. पेहाए नो तेसिं भीओ उम्मग्गेणं गच्छिज्जा नो मग्गाओ उम्मग्गं संकमिज्जा नो गहणं वा वणं वा दुग्गं वा अणुपविसिज्जा नो रुक्खंसि वूरूहिज्जा नो महइमहालयंसि उदयंसि कायं विउसिज्जा नो बाडं वा सरणं वा सेणं वा सत्थं वा कंखिज्जा, अप्पुस्सुए जाव समाहीए तओ संजयामेव गामाणुगामं वूइज्जिज्जा से भिक्खू, गामाणुगामं दूइज्जमाणे अंतरा से विहं सिया, से जं पुण विहं जाणिज्जा इमंसि खलु विहंसि बहवे आमोसगा उवगरणपडियाए संपिंडिया गच्छिज्जा, नो तेसिं भीओ उम्मग्गेण गच्छिज्जा जाव समाहीए तओ संजयामेव ग्रामाणुगामं वइज्जेज्जा । ।सूत्र - १३० ।। स भिक्षुर्वा० २ श्रमानुग्रामं द्रवन् अन्तरा तत्र गां वृषभं व्यालं दर्पितं प्रतिपथे प्रेक्ष्य यावत् चित्रकशिशुं व्यालं प्रतिपथे प्रेक्ष्य नो तेभ्यो भीत उन्मार्गेण गच्छेद्, नो मार्गत उन्मार्गं इक्राम्येद्, नो गहनं वा वर्ग वा दुर्गं वाऽनुप्रविशेद्, नो महति महालये उदके कायं व्युत्सृजेद्, नो वाट वा शरणं वा सेना वा स्त्रीवा काङ्क्षेद्, अल्पोत्सुको यावत् समाधिना ततः संयत एव ग्रामानुग्रामं द्रवेत् । स भिक्षुर्वा ग्रामानुग्रा में ट्रैवन अन्तरा तत्र विहम् अटवीप्रायो दीर्घोऽध्वा स्यात्, स यत्पुनः विहं जानीयात्, तद्यथा एतस्मिन् खलु विहे बहव आमोषकाः स्तेना उपकरणप्रतिज्ञया सम्पिण्डिता गच्छेयुः, नो तेभ्यो भीत उन्मार्गेण गच्छेद् यावत् समाधिना ततः संयत एव ग्रामानुग्रामं द्रवेत् ।। १३०।। स्तेनविषयक मेवा है - भिक्खु २ गा. दू. अंतरा से आमोसगा संपिंडिया गच्छिज्जा, ते णं आ० एवं वइज्जाआउ॰ स॰! आहर एवं वत्थं वा पायं वा कंबलं वा पायपुञ्छणं वा देहि निक्खिवाहि, आचाराङ्गसूत्रम् ६९

Loading...

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146