________________
वक्षःस्थलादिप्रमाणे उदके कायं व्युत्सृजेत, ततो जङ्घासंतार्ये उदके यथार्य रीयेत, अथ पुनरेवं जानीयात्-पारगः स्याम् उदकात्तीरं प्राप्तुंततः संयत एव उदकाइँण वा २ कायेन उदकतीरे तिष्ठेत्। स भिक्षुर्वा उदकार्दै वा कार्य सस्निग्धं नो आमृज्याद् वा नो प्रमृज्याद्वा । अथ पुनरेवं जानीयात् - विगतोदको मे कायः छिन्नस्नेहः, तथाप्रकारं कायं आमृज्याद्वा प्रतापयेद्वा, ततः संयत एव ग्रामानुग्राम "द्रवेत् ।।१२४।।
साम्प्रतमुदकोत्तीर्णस्य गमनविधिमाह -
से भिक्खू वा २ गामा. दूइज्जमाणे नो मट्टियागएहिं पाएहिं हरियाणि छिंदिय २ विकुज्जिय२ विफालियर उम्मग्गेण हरियवहाए गछिज्जा, जमेयं पाएहिंमट्टियं खिप्पामेव हरियाणि अवहरन्तु, माइट्ठाणं संफासे, नो एवं करिज्जा, से पुब्बामेव अप्पहरियं मग्गं पग्लेिहिज्जा, तओ. सं. गामा. १। से भिक्खू वा २ गामाणुगामं दूइज्जमाणे अंतरा से वप्पाणि वा फ. पा. तो. अ. अग्गलपासकाणि वा गडाओ वा वरीओ वा सह परक्कमे संजयामेव परिक्कमिज्जा, नो उज्जु. २। केवली., से तत्थ परक्कममाणे पयलिज्ज वा २, सेतत्थपयलमाणे वा २ रुक्खाणिवा गुच्छाणिवागुम्माणिवालयाओवा वल्लीओवा तणाणि वा गहणाणि वा हरियाणि वा अवलंबिय २ उत्तरिज्जा, जे तत्थ पातिपहिया उवागच्छंतितेपाणीजाइज्जा २, तओसं. अवलंबिय २ उत्तरिज्जा, तओ सं. गामा. दू. ३। से भिक्खू वा २ गा. वृहज्जमाणे अंतरा से जवसाणि वा सगडाणि वा रहाणि वा सचक्काणि वा परचक्काणि वा सेणं वा विरूवरूवं संनिरुद्धं पेहाए सइ परक्कमे सं., नो उ., सेणंपरोसेणागओवइज्जा-आउसंतो! एसणंसमणेसेणाए अभिनिवारियं करेह, सेणं बाहाए गहाए आगसह, सेणं परो वाहाहिं गहाय आगसिज्जा, तं नो सुमणे सिया जाव समाहीए, तओसं. गामा. दू. सूत्र-१२५।।
__ सभिक्षुर्वा २ ग्रामानुग्रामं द्रवन नो मृत्तिकागताभ्यां पादाभ्यां हरितानि छित्त्वा २ विकुब्जयित्वा २ विपाटयित्वा २ उन्मार्गेण हरितवधाय गच्छेत्, यद एनां मृत्तिकां पादाभ्यां सकाशात् क्षिप्रमेव हरितानि अपहरन्तु इति सम्प्रधार्य गच्छेत्तदा मातृस्थानंस्पृशेद, नो एवं कुर्यात्, स पूर्वमेव अल्पहरितं मार्ग प्रत्युपेक्षेत, ततः संयत एव ग्रामानुग्रामं द्रवेत्। स भिक्षुर्वा २ ग्रामानुग्रामं द्रवन पुनरेवं जानीयात्, तद्यथा-अन्तरा तत्र वप्रा वा परिखा वा प्राकारा वा तोरणानि वा अर्गला वा अर्गलापाशका वा गर्ता वा दर्यो वा तदा सति परक्रमे अन्यस्मिन् मार्गे तेनैव संयत एव पराक्राम्येत्, नो ऋजुना पथा गच्छेत्, केवली ब्रूयात् - आदानमेतत्। स तत्र पराक्राम्यन् प्रचलेद्वा प्रपतेद्वा, स तत्र गर्तादौ प्रचलन वा प्रपतन वा वृक्षा वा गुच्छा वा गुल्मा वा लता वा वल्लयो वा तृणानि वा गहनानि वा हरितानि वा अवलम्ब्य २ उत्तरेत, तच्चायुक्तम्, अथ कारणिकस्तेनैव पथा गच्छेत, कथञ्चित पतितश्च गच्छगतो वल्ल्यादिकमप्यवलम्ब्य यद्वा ये तत्र प्रातिपथिकाः सम्मुखम् उपागच्छन्ति तान् पाणिं हस्तं याचेत्, याचित्वा ततः संयत एव अवलम्ब्य २ उत्तरेत, ततः संयत एवं ग्रामानुग्रामं द्रवेत्। किञ्च-स भिक्षुर्वा ग्रामानुग्राम
आचाराङ्गसूत्रम्
६५