Book Title: Acharang Sutram Shrutskandh 02
Author(s): Kulchandrasuri
Publisher: Porwad Jain Aradhana Bhavan Sangh
View full book text
________________
से भिक्खूवार सेजं. असणं वा ४ परंसमुदिस्स बहिया नीहडंपरेहिं असमणुनायं अणिसिटुं अफा. जाव नोपडिगाहिज्जा, जंपरेहिंसमणुण्णायं सम्मणिसिटुंफासयंजाव पडिगाहिज्जा, एवं खलु तस्स भिक्खुस्स भिक्खुणीए वा सामग्गियंजाव सयाजएज्जासि तिमि ।।सूत्र-५५।। पिण्डषणायां नवम् उद्देशकः समाप्तः ।।
___ सभिक्षुर्वा २ यत् पुनरेवंभूतम् आहारजातं जानीयात्, तद्यथा-अशनं वा ४ परं चारभटादिकं समुद्दिश्य बहिर्निहृतं यत् परैः असमनुज्ञातम् अनिसृष्टम् अदत्तम् तद् अप्रासुकं यावन्नो प्रतिगृह्णीयात्, यत् परैः समनुज्ञातं सम्यग निसृष्टं तत् प्रासुकं यावत् प्रतिगृह्णीयात्, एवं खलु तस्य भिक्षोभिक्षुण्या वा सामग्र्यम् यावत् सदा यतनां कुर्यादिति ब्रवीमि ||५५।।
।। पिण्डैषणायां नवमोद्देशकः परिसमाप्तः ।।
।। अथ पिण्डैषणायां वशमोद्देशकः ।। साम्प्रतं दशम आरभ्यते, इहानन्तरं पिण्डग्रहणविधिः प्रतिपादितः, इह तु साधारणादिपिण्डावाप्तौ वसतौ गतेन साधुना यद्विधेयं तद्दर्शयितुमाह -
से एगइओ साहारणं वा पिंउवायं परिगाहिता ते साहम्मिए अणापुच्छिता जस्स जस्सइच्छा तस्स तस्सखलुखद्धं बलइ, माइट्ठाणसंफासे, नोएवं करिज्जा।सेतमायाय तत्थ गच्छिज्जा २ एवं वहज्जा - आउसंतो समणा! संति मम पुरेसंथुया वा पच्छा. तंजहा-आयरिए वा १ उवज्झाए वा २ पवित्ती वा ३ थेरे वा ४ गणी वा ५ गणहरे वा ६ गणावच्छेयए वा ७ अवियाई एएसिं खलु खलु वाहामि, सेणेवं वयं परो वइज्जा-कामं खलु आउसो! अहापज्जतं निसिराहि, जावइयं २ परो बदह तावइयं २ निसिरिज्जा, सबमेवं परो वयह सबमेयं निसिरिज्जा ।।सूत्र-५६।।
स एकतरः-कश्चित् साधारणं वा पिण्डपातं प्रतिगृह्य तान् साधर्मिकाननापृच्छ्य यस्मै यस्मै इच्छति तस्मै तस्मै प्रभूतं प्रभूतं प्रयच्छति, तदा मातृस्थानं संस्पृशेद, नैवं कुर्यात् । असाधारणपिण्डावाप्तावपि यद्विधेयं तद्दर्शयति- सतमादाय तत्र आचार्यायन्तिके गच्छेत्, गत्वा चैवं वदेत् - आयुष्मन श्रमण! सन्ति मम पुरःसंस्तुता वा पश्चात्संस्तुता वा तद्यथा आचार्यो वा उपाध्यायो वा प्रवर्तको वा स्थविरो वा गणी वा गणधरो वा गणावच्छेदको वा इत्येवं एतेभ्यो युष्मदनुज्ञया प्रभृतं प्रभृतं दास्यामि, अथ एवं वदतः परः आचार्यादिर्वदेत् - कामं खलु आयुष्मन्! यथापर्याप्तं निसृज, यावन्मात्रं परो वदेत् तावन्मात्रं निसृजेत्, यदि सर्वमेव परो वदति सर्वमेव वा निसृजेत् ।।५६।।
किञ्चसे एगइओ मणुन्नं भोयणजायं पटिगाहिता पंतेण भोयणेण पलिच्छाएइ, मा मेयं
आचारागसूत्रम्
३२

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146