Book Title: Acharang Sutram Shrutskandh 02
Author(s): Kulchandrasuri
Publisher: Porwad Jain Aradhana Bhavan Sangh

View full book text
Previous | Next

Page 52
________________ आयाणमेयं भिक्खुस्सगाहावईहिंसद्धिंसंवसमाणस्स इह खलुगाहावइस्स कुंजले वा गुणे वा मणी वा मुत्तिए वा हिरण्णे वा सुवण्णे वा कडगाणि वा तुरियाणि वा तिसराणि वा पालंबाणि वा हारे वा अद्धहारे वाएगावली वा कणगावली वा मुत्तावली वा रयणावली वा तरुणीयं वा कुमारिं अलंकियविभूसियं पेहाए, अह भिक्खू उच्चाव एरिसिया वासा नोवा एसिसिया इय वाणंबूया इय वाणं मणं साइज्जा, अह भिक्खूणं पु. ४ जावजं तहप्पगारे उवस्सए नो. ठा. ।।सूत्र-७०।। ___ आदानमेतद् भिक्षोर्गृहपतिभिः सार्धं संवसतः । इह खलु गृहपतेः कुण्डलं वा गुणो रसना वा मणिर्वा मौक्तिकं वा हिरण्यं दीनारादिद्रव्यजातम् वा सुवर्णं वा कटकानि वा त्रुटितानि मृणालिकाः वा त्रिसराणि वा प्रालम्बः आप्रदीपन आभरणविशेषो वा हारो वाऽर्धहारो वा एकावली वा कनकावली वा मुक्तावली वा रत्नावली वा एतदलझरजातं दृष्ट्वा तरुणीकां वा कुमारीम् अलङ्कृतविभूषितां प्रेक्ष्य, अथ भिक्षुः उच्चावचं मनो न्यञ्छेत्, तथाहि - एतादृशी वा सा मद्भार्यादिका नो वा एतादृशी, एवं वा ब्रूयात्, एवं वा मनःस्वादयेत्, अथ भिक्षणां पूर्वोपदिष्टं प्रतिज्ञादिकं यावद् यत्तथाप्रकारे प्रतिश्रये नो स्थानं ३ यावत् चेतयेत् कुर्यादिति ।।७०।। किच आयाणमेयं भिक्खुस्स गाहावईहिंसद्धिं संवसमाणस्स, इह खलु गाहावइणीओबा गाहावडधूयाओ वा गा. सुहाओ वागा. धाईओ वा गा. वासीओ वा गा. कम्मकरीओ वा तासिं च णं एवं वृत्तपुब्बं भवद - जे इमे भवंति समणा भगवंतो जाव उवरया मेहुणाओ धम्माओ, नोखलु एएसिं कप्पह मेहुणधम्म परियारणाए आउट्टित्तए, जा य खलु एएहिं सद्धिं मेहणधर्म परियारणाए आउट्टाविज्जा पुतं खलु सा लभिज्जा ओयस्सिं तेयस्सि बच्चस्सिं जसंसिं संपराइयं आलोयणदरिसणिज्जं, एयप्पगारं निग्रोसं सुच्चा निसम्म तासिंचणं अन्नयरीसडीतं तवस्सिं भिक्खू मेहुणधम्मपडियारणाए आउट्टाविज्जा, अह भिक्खूणं पु. जंतहप्पगारे सा. उ. नो ठा. ३ चेइज्जा एवं खलु तस्स. ।।सूत्र-७१।। पिठमा सिज्जा समता ।। आदानमेतद् भिक्षोर्गृहपतिभिः सार्धं संवसतः । इह खलु गृहपतिपत्न्यो वा गृहपतिदुहितारो वा गृहपतिस्नुषा वा गृहपतिधात्र्यो वा गृहपतिदास्यो वा गृहपतिकर्मकर्यो वा तासांचैवं उक्तपूर्वं भवति - एते भवन्ति श्रमणा भगवन्तो यावद् उपरता मैथुनाद् धर्मात्, नो खलु एतेषां कल्पते मैथुनधर्म परिचारणार्थम् आसेवनार्थम् आवर्तितुम् अभिमुखं कर्तुम्, या चखलु एतैः सार्धं मैथुनधर्म परिचारणार्थ आवर्तयेद् अभिमुखं कुर्यात् पुत्रं खलु सा लभेत ओजस्विनं तेजस्विनं वर्चस्विनं यशस्विनं साम्परायिकं योद्धारं शूरम् इत्यर्थः आलोकनीयं दर्शनीयं, एतत्प्रकारं निर्घोषं श्रुत्वा निशम्य तासां च अन्यतरी श्रद्धालुस्तं तपस्विनं भिक्षु मैथुनधर्मपरिचारणार्थम् आवर्तयेत्। अथ भिक्षूणां पूर्वोपदिष्टं प्रतिज्ञादिकं यत्तथाप्रकारे सागारिके प्रतिश्रये नो स्थानं ३ चेतयेत्। एतत् खलु तस्य भिक्षोभिक्षुण्या = भाचाराङ्गसूत्रम् ४३

Loading...

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146