Book Title: Acharang Sutram Shrutskandh 02
Author(s): Kulchandrasuri
Publisher: Porwad Jain Aradhana Bhavan Sangh
View full book text
________________
तदा तेन पथा गच्छतु मा नावा । अथ असति परिरये, सति वा स्तेनादिदोषदुष्टे तर्हि व्यर्धन योजनेन संघट्टेन गच्छतु मा नावा। संघट्टो नाम पादतलादारभ्य यावद् जनार्धजलं । अथ तत्रापि त एव दोषास्तदा योजनेन लेपेन गच्छतु मा नावा। लेपो नाम जङ्घार्धादारभ्य यावन् नाभिदघ्नं जलं । अथ नास्ति लेपः सति वा दोषयुक्तस्तर्हि अर्धयोजनेन लेपोपरिकेन गच्छतु मा नावा। लेपोपरि नाम नाभ्युपरिजलं यावन्नासा नब्रुडति तत् स्ताधं यत्र च नासा ब्रुडति तदस्ताधं तत्रापि स्ताधेन गच्छतु माऽस्ताधेन । अथ तस्मिन्नपि असति सति वा दोषदुष्टे तदा नावा गच्छतु।।११८।।
इदानीं कारणजाते नावारोहणविधिमाह -
से भिक्खूवार नावंदुरूहमाणेनो नावाओ पुरओदुरूहिज्जा, नो नावाओमग्गओ दुरूहिज्जा, नोनावाओमज्झओ दुलहिज्जा, नोवाहाओपगिज्झिय२ अंगुलियाए उदिसिय २ ओणमिय २ उन्नमिय २ निज्झाइज्जा ११ से णं परो नावागओ नावागयं वइज्जा - आउसंतोसमणा!एयंता तुमं नावं उक्कसाहिज्जावा बुक्कसाहिवा खिवाहि वा रज्जूयाए वा गहाय आकसाहि, नो सेतं परिन्नं परिजाणिज्जा, तुसिणीओ उवेहिज्जा २ सेणं परो नावागओ नावाग. वइ. - आउसं. नो संचाएसि तुमं नावं उक्कसित्तए वा ३ रज्जूयाए वा गहाय आकासित्तएवा, आहर एयं नावाए रज्जूयं सयंचेवणं वयं नावं उक्कसिस्सामो वा जाव रज्जूए वा गहाय आकसिस्सामो, नो से तं प. तसि. ३।सेणं प. आउसं. एअंता तुमं नावं आलितेण वापीठएण वा वंसेण वा बलएण वा अवलुएण वा वाहेहि, नो से तं पं. तुसि. ४ । सेणं परो. एयंतातुम नावाए उदयं हत्येण वा पाएण वा मत्तेण वा पडिग्गहेण वा नावाउस्सिंचणेण उस्सिंचाहि, नो से तं. ५/सेणं परो. समणा! एयं तुमं नावाए उतिंगं हत्थेण वा पाएण वा बाहुणा वा ऊरुणा वा उदरेण वासीसेण वा काएण वा उस्सिंचणेण वा चेलेण वा मट्टियाए वा कुसपत्तएण वा कुदिएण वा पिहेहि नो से तं. ६ । से भिक्खूबा २ नावाए उत्तिंगेण उवयं आसवमाणं पेहाए उवरुवरि नावं कज्जलावेमाणिं पेहाए नो परं उवसंकमित्तुएवं व्या-आउसंतोगाहावई! एयं तेनावाए उदयं उत्तिंगेण आसवइ उवरुवरि नावा वा कज्जलावेइ, एयप्पगारं मणं वा वायं वा नो पुरओ कट्ट विहरिज्जा, अप्पुस्सुए अवहिल्लेसे एगंतगएण अप्पाणं विउसेज्जा समाहीए, तओ. सं., नावासंतारिमे य उदए आहारियं रीइज्जा एयं खलु जाव सया जइज्जासि ति बेमि ।।सूत्र-११९।। ।।इरियाए पठमो उद्देसो।।
स भिक्षुर्वा २ नावमारोहन नो नावः पुरत आरोहेद अग्रभागं तत्र देवतास्थानमिति यदि वा नावरोहिणां पुरतो नारोहेत, प्रवर्तनाधिकरणसम्भवात् प्रान्तानाम् अमंगलम् इति कृत्वा वा । नो नाव: पृष्ठत आरोहेद पृष्ठतो निर्यामकस्थानमिति । नो नावो मध्यत आरोहेद मध्यतः कूपकस्थानमिति, तत्र वा चरन्तो भाजनादि विराध्येयुः नो बाहू प्रगृह्य ऊर्वीकृत्य २ अंगुल्या उद्दिश्य २ अवनम्य २ उन्नम्य २ निर्ध्यायेत् - पश्येत् । अथ परः-असंयतो नौगतो नौगतं साधुं वदेत् - आयुष्मन्! श्रमण!
भाचाराङ्गसूत्रम्
६१

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146