________________
सअंबंजाव ससंताणयं तहप्प. संथारगंनो पच्चप्पिणिज्जा ।।सूत्र-१०४।।
सभिक्षुर्वाऽभिकाक्षेत् संस्तारकं प्रत्यर्पयितुं, स यं पुनः संस्तारकं जानीयात् साण्डं यावत् ससन्तानकं तथाप्रकारं संस्तारकं जीवविराधनासम्भवाद् न प्रत्यर्पयेत् ।।१०४।।
किन
से भिक्खू अभिकंखिज्जा सं. से जं. अप्पंडं. तहप्पगारं. संथारगं. पडिलेहिय २ पम. २ आयाविय २ विहुणिय २ तओसंजयामेव पच्चप्पिणिज्जा ।।सूत्र-१०५।।
स भिक्षुर्वाऽभिकाक्षेत् संस्तारकं प्रत्यर्पयितुं, स यं पुनः संस्तारकं अल्पाण्डं यावत् अल्पसन्तानकं तथाप्रकारं संस्तारकं प्रत्युपेक्ष्य २ प्रमृज्य २ आतापय्य २ विधूय २ ततः संयत एव प्रत्यर्पयेत् ।।१०५।।
साम्प्रतं वसतौ वसतां विधिमधिकृत्याह -
से भिक्खूवार समाणे वावसमाणे वागामाणुगामं दूरज्जमाणेवा पुब्बामेव पन्नस्स उच्चारपासवणभूमि पडिलेहिज्जा, केवली वूया-आयाणमेयं अपग्लेिहियाए उच्चारपासवणभूमीए, सेभिक्खूबा २ राओवा वियाले वा उच्चारपासवणंपरिट्टवेमाणे पयलिज्ज बा२, सेतत्थ पयलमाणेवार हत्थंवा पायं वाजावलूसेज्ज बापाणाणिवा ४ ववरोविज्जा, अह भिक्खूणं पु. जं पुवामेव पन्नस्स उ. भूमि पडिलहिज्जा । सूत्र-१०६ ।।
स भिक्षुर्वा २ समानो साम्भोगिको भवेद वा शब्दाद् असाम्भोगिको वा कारणमाश्रित्यस्थिरवासमभ्युपगतो वा वसन वास्तव्यो वा अन्यतः समागतो वा भवेत् नवकल्पादिविहारक्रमेण विहरन वा ग्रामानुग्रामं द्रवन् गच्छन् वा पूर्वमेव प्राज्ञ उच्चारप्रस्रवणभूमिं प्रत्युपेक्षेत, केवली ब्रूयात् - आदानमेतत् अप्रत्युपेक्षितायां उच्चारप्रस्रवणभूम्यां स भिक्षुर्वा २ रात्रौ वा विकाले वा उच्चारप्रस्रवणं परिष्ठापयन प्रचलेद्वा पतेद्वा, स तत्र प्रचलन वा पतन् वा हस्तं वा पादं वा यावद् लूषयेद्वा विनाशयेद्वा प्राणिणो वा ४ व्यपरोपयेद हिंस्याद, अथ भिक्षुः पुनर्यत् समाचार्येषा, यदुत-विकाले सन्ध्यायां पूर्वमेव प्राज्ञ उच्चारप्रस्रवणभूमिं प्रत्युपेक्षेत ।।१०६।।
साम्प्रतं संस्तारकभूमिमधिकृत्याह -
सेभिक्खवा२ अभिकंखिज्जासिज्जासंथारगभूमिपडिलेहित्तए, नन्नत्थआयरिएण वा उ. जाव गणावच्छेएण वा बालेण वा बुड्वेण वा सेहेण वा गिलाणेम वा आएसेण वा अंतेण वामझेण वा समेण वा विसमेण वा पवाएणवा निवाएण वा, तओसंजयामेव पडिलेहिय २पमज्जिय र तओसंजयामेव बहुफासुयं सिज्जासंथारगंसंथरिज्जा ।।सूत्र-१०७।।
सभिक्षुर्वा २ अभिकाक्षेत् शय्यासंस्तारकभूमिं प्रत्युपेक्षितुम, अन्यत्र आचार्येण वा उपाध्यायेन वा यावद् गणावच्छेदकेन वा बालेन वा वृद्धेन वा शैक्षेण वा ग्लानेन वा आदेशेन वाऽन्ते वा मध्ये वा समे वा विषमे वा प्रवाते वा निवाते वा स्वीकृतां भूमि मुक्त्वाऽन्यां ततः संयत एव प्रत्युपेक्ष्य २ प्रमृज्य २ ततः संयत एव बहुप्रासुकं शय्यासंस्तारकं संस्तरेत् ।।१०७।। भाचारागसूत्रम्
५५