Book Title: Acharang Sutram Shrutskandh 02
Author(s): Kulchandrasuri
Publisher: Porwad Jain Aradhana Bhavan Sangh

View full book text
Previous | Next

Page 60
________________ इदानीं वसतियाशाविधिमधिकृत्याह - से आगंतारेसुवा अणुवीह उवस्सयं जाइज्जा, जे तत्थईसरे जे तत्थ समहिट्ठाए ते उवस्सयं अणुनविज्जा - कामं खलु आउसो! अहालंदं अहापरिन्नायं वसिस्सामोजाव आउसंतो! जाव आउसंतस्स उवस्सए जाव साहम्मियाइं ततो उवस्सयं गिहिस्सामो, तेण परं विहरिस्सामो । सूत्र-८९।। स भिक्षुः आगन्तारेषु वा प्रविश्य किंभूतोऽयं प्रतिश्रयः? कश्चात्रेश्वरः इत्येवम् अनुविचिन्त्य च प्रतिश्रयं याचेत्, यस्तत्र ईश्वरो यो वा तत्र समधिष्ठाता प्रभुनियुक्तः तान् प्रतिश्रयं अनुज्ञापयेत् तद्यथा - कामम् इच्छया खलु आयुष्मन्! यथालन्दम् त्वया यथापरिज्ञातं वत्स्यामो यावद् आयुष्मान् आसते यावद् वा आयुष्मतः प्रतिश्रयः, समुद्रस्थानीया; सूरयोऽतः साधूनां परिमाणं न कथनीयम् यावन्तः साधर्मिकाः समागमिष्यन्ति तावतां कृते ततः प्रतिश्रयं गृहीष्यामः, ततः परं विहरिष्यामः ||८९।। कि से भिक्खूवार जस्सुवस्सए संवसिज्जा तस्सपुबामेव नामगुतंजाणिज्जा, तओ पच्छा तस्स गिहे निमंतेमाणस्स वा अनिमंतेमाणस्स वा असणं वा ४ अफासुयं जाव नो पडिगाहेज्जा ।।सूत्र-९०।। स भिक्षुर्वा २ यस्य प्रतिश्रये संवसेत् तस्य पूर्वमेव नामगोत्रं जानीयात्, ततः पश्चात् तस्य गृहे निमन्त्र्यमाणस्य वाऽनिमन्त्र्यमाणस्य वाऽशनं वा ४ अप्रासुकं यावन्नो प्रतिगृह्णीयात्। साधूनां सामाचार्येषा यदुत शय्यातरगृहप्रवेशं भिक्षामटन्तः परिहरन्ति ।।१०।। कि सेभिक्खूवार सेजं. ससागारियं सागणियंसउदयं नोपन्नस्स निक्खमणपवेसाए जावऽणुचिंताए तहप्पगारे उवस्सए नो ठा. ।।सूत्र-९१।। स भिक्षुर्वा २ तत्र यत् पुनर्जानीयात, तद्यथा-ससागारिकं गृहस्थाकुलं साग्निकं सोदकं प्रतिश्रयं तत्र नैव प्राज्ञस्य निष्क्रमणप्रवेशार्थं यावदनुचिन्तार्थं स्वाध्यामादिकृते कल्पतेऽतस्तथाप्रकारे प्रतिश्रये नो स्थानं कुर्यात. ।।९१।। से भिक्खू वा २ से जं. गाहावइकुलस्स मझमझेणं गंतुं पंथए पउिद्धं वा नो पन्नस्स जाव चिंताए तह उ. नो ठा. सूत्र-९२।। स भिक्षुर्रा २ तत्र यत् पुनर्जानीयात्, तद्यथा-प्रतिश्रयं तत्र गृहपतिकुलस्य मध्यंमध्येन गन्तुं पन्थाः प्रतिश्रयं वा गृहस्थगृहेण प्रतिबद्धं वा तत्र प्रतिश्रये नैव प्राज्ञस्य यावच्चिन्तार्थं स्वाध्यायादिकृते तथाप्रकारे उपाश्रये नो स्थानं विदध्यात् ।।१२।। तथासे भिक्खूवार सेजं., इह खलुगाहावई वा जाव कम्मकरीओवा अन्नमन्नं अक्कोसंति आचारागसूत्रम् ५१

Loading...

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146