Book Title: Acharang Sutram Shrutskandh 02
Author(s): Kulchandrasuri
Publisher: Porwad Jain Aradhana Bhavan Sangh
View full book text
________________
आदानमेतत् - भिक्षोर्गृहपतिभिः सार्धं संवसतः । इह खलु गृहपतिनाऽऽत्मना स्वार्थ विरूपरूपाणि दारुकाणि काष्ठानि पूर्वभिन्नानि भवन्ति, अथ पश्चात् भिक्षुप्रतिज्ञया विरूपरूपाणि दारुकाणि भिन्द्याद्वा क्रीणीयाद्वा प्रामित्येद्वा उच्छिन्द्याद्वा परस्मात् तथा दारुणा वा दारुपरिणामं दारूणां परिणामं संघर्ष कृत्वा अग्निकायम् उज्ज्वालयेद्वा प्रज्वालयेद्वा, तत्र भिक्षुः आकाक्षेद् आतापयितुं प्रतापयितुं वा विवर्तितुम् आसितुं वा, अथ भिक्षूणां पूर्वोपदिष्टं प्रतिज्ञादिकं यन्नो तथाप्रकारे प्रतिश्रये स्थानं चेतयेत् ।।७४।।
किच
से भिक्खूवार उच्चारपासवणेण उवाहिज्जमाणेराओवा वियाले वागाहावहकुलस्स दुवारवाहं अवंगुणिज्जा, तेणेयतस्संधिचारी अणुपविसिज्जा, तस्स भिक्खुस्स नो कप्पह एवं वइत्तए - अयं तेणोपविसइवानोवा पविसइ उवल्लियइवानोवा. आवयइ वा नो वा. बयइ वा नो वा. तेण हवं अन्नेण हर्ड तस्स हई अन्नस्स हडं अयं तेणे अयं उवचरए अयं हन्ता अयं इत्थमकासी, तंतवस्सिं भिक्खू अतेणं तेणंति संकर, अह भिक्खूणं पु. जाव नोठा. ।।सूत्र-७५।।
स भिक्षुर्वा २ उच्चारप्रस्रवणेनोदाध्यमानो रात्रौ वा विकाले वा गृहपतिकुलस्य द्वारभागं उद्घाटयेत्, स्तेनश्च तत्सन्धिचारी छिद्रान्वेषी अनुप्रविशेत, तस्य भिक्षोर्न कल्पते एवं वक्तुम् - अयं स्तेनः प्रविशति वान प्रविशति, उपलीयते आश्रयति वा न वा, आपतति वा न वा, व्रजति वा न वा, तेन हृतम् अन्येन हृतम्, तस्य हृतम् अन्यस्य हृतम् अयं स्तेनः, अयम् उपचारकः, अयं हन्ता, अयम् इत्थमकार्षीद इत्यादि, अभणने च तं तपस्विनं भिक्षुम् अस्तेनं स्तेनमिति शङ्केत, अथ भिक्षुणां पूर्वोपदिष्टं प्रतिज्ञादिकं यावन्नो स्थानं चेतयेत् ।।७५।।
पुनरपि वसतिदोषाभिधित्सयाऽऽह -
से भिक्खू वा २ से जं. तणपुंजेस वा पलालपुंजेसु वा सअंडे जाव ससंताणए तहप्पगारे उ. नो ठाणं वा.३।से भिक्खूबा. से जंपुण जाणिज्जा तणपुं. पलाल. अप्पंडे जाव चेइज्जा सूत्र-७६।।
स भिक्षुर्वा २ तव यत् पुनरेवं जानीयात् - तृणपुजेषु वा पलालपुओषु वा सत्सु साण्डे वा यावत् ससन्तानके तथाप्रकारे प्रतिश्रये नो स्थानं ३ वा चेतयेत् । स भिक्षुर्वा तत्र यत् पुनरेवं जानीयात् - तृणपुञ्जेषु वा पलालपुञ्जेषु वा सत्सु अल्पाण्डे वा अल्पसन्तानके वा यावत् चेतयेत् ।।७६ ।।
साम्प्रतं वसतिपरित्यागमुद्दिश्याह -
से आगंतारेसु आरामागारेसुवा गाहावइकुलेसुवा परियावसहेसुवा अभिक्खणं साहम्मिएहिं ओवयमाणेहिंनो उवइज्जा ।।सूत्र-७७।।
यत्र आगन्तागारेषु यत्र ग्रामादेहिरागत्यागत्य पथिकादयस्तिष्ठन्ति तानि आगन्तागाराणि, तेषु आरामागारेषु वा गृहपतिकुलेषु वा पर्यावसथेषु मठेषु वा अभीक्ष्णं साधर्मिकैः अवपतद्भिः छर्दितेषु भाचारागसूत्रम्
४५

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146