Book Title: Acharang Sutram Shrutskandh 02
Author(s): Kulchandrasuri
Publisher: Porwad Jain Aradhana Bhavan Sangh
View full book text
________________
आहाकम्मियं असणं वा ४ भुत्तए वा पायए वा मा उवकरेहि, मा उवक्खडेहि, से सेवं वयंतस्स परो आहाकम्मियं असणं वा ४ उवक्खडावित्ता आहट्ट वलइज्जा तहप्पगारं असणं वा अफासुयं ।।सूत्र-५०।। ....
स भिक्षुर्वा २ वसन वा ग्रामानुग्रामं द्रवन विहरन् वा सयत् पुनरेवं जानीयात् - ग्रामं वा यावद् राजधानी वाऽत्र खलु ग्रामे वा राजधान्यां वा सन्ति कस्यचिद् भिक्षोः पुरःसंस्तुता मातापितृसम्बन्धिनो वा पश्चात्संस्तुता श्वसुरप्रभृतयो वा परिवसन्ति, तद्यथा-गृहपतिर्वा यावत् कर्मकरी वा तथाप्रकाराणि कुलानि नो पूर्वमेव भक्तार्थं वा पानार्थं वा निष्क्रामेद वा प्रविशेद वा २, केवली ब्रूयात् - आदानमेतत्, पूर्व प्रेक्ष्य तस्य - भिक्षोः कृते पर:-गृहस्थ: भिक्षोः अशनं वा ४ उपकुर्याद उपकरणजातं ढौकयेद वा उपस्कुर्याद्वा पचेद्वा, अथ तं व्यतिकरं ज्ञात्वा भिक्षूणां पूर्वोपदिष्टा प्रतिज्ञा ४ इत्यादि, यन्नो तथाप्रकाराणि कुलानि पूर्वमेव भक्तार्थं वा पानार्थं वा प्रविशेद्वा निष्क्रामेद्वा २, सतमादाय एतद ज्ञात्वा एकान्तमपक्रामयेद् अपक्रम्य च अनापातासंलोके तिष्ठेत्, स तत्र कालेन अनुप्रविशेद, अनुप्रविश्य च तत्र इतरेतरेभ्यः स्वजनरहितेभ्यः कुलेभ्यः सामुदानिकं भैक्षम् एषणीयं वैषिकं पिण्डपातम् अन्विष्य आहारम् आहारयेद, स्यात् स परः-गृहस्थः कालेनाऽनुप्रविष्टस्याऽपि भिक्षोः कृते आधाकर्मिकम् अशनं वा उपकुर्याद् वा उपस्कुर्याद्वा तच्च कश्चित् साधुः तृष्णीकः मूक उत्प्रेक्षेत, किमर्थमित्याह - आहृतमेव प्रत्याख्यास्यामि निषेधिष्मामीति एवं स भिक्षुर्मातृस्थानं मायां संस्पृशेद, नैवं कुर्यात् स पूर्वमेव आलोकयेत्! दृष्ट्वा चाहारं संस्क्रियमाणमेव वदेत्-यथा भो आयुष्मन्! इति वा भगिनि! इति वा नो खलु मे कल्पते आधाकर्मिकम् अशनं वा ४ भोक्तुं वा पातुं वा, मा उपकुरु, मा उपस्कुरु पच, अथ तस्य भिक्षोरेवं वदतः परो-गृहस्थ आधाकर्मिकम् अशनं वा ४ उपस्कार्य पक्त्वा आहृत्य दद्यात्, तथाप्रकारम् अशनं वा ४ अप्रासुकम् अनेषणीयं यावन्नो प्रतिगृह्णीयात्। उद्गमादिदोषा अधस्तात् प्रदर्शिता एव । उत्पादनादिदोषाश्चामी - (१) धात्रीपिण्डः (२) दूतीपिण्डः (३) निमित्तपिण्डः (४) आजीविकापिण्डः (५) वनीपकपिण्डः (६) चिकित्सापिण्डः (७) क्रोध-(८) मान (९) माया - (१०) लोभपिण्डः (११) पूर्व-पश्चात् संस्तवपिण्डः (१२) विद्यापिण्डः (१३) मन्त्रपिण्डः (१४) चूर्णपिण्डः (१५) योगपिण्डः (१६) मूलपिण्डः । ग्रासैषणादोषाश्चामी - (१) संयोजनादोषः (२) प्रमाणदोषः (३) अङ्गारदोषः (४) - धूम्रदोषः (५) कारणदोषः एवं दोषरहितः सन्नाहारमाहारयेदिति ।।५०।। किञ्च -
सेभिक्खू वा. से जं. मंसंवा मच्छंवा भज्जिज्जमाणं पेहाए तिल्लपूयं वा आएसाए उवक्खजिज्जमाणं पेहाए नो खलु २ उवसंकमित्तु ओभासिज्जा, नन्नत्थ गिलाणणीसाए सूत्र-५१।।
स भिक्षुर्वा यदि पुनरेवं जानीयात् तद्यथा - मांसं वा मत्स्यं वा भृज्यमानं प्रेक्ष्य तैलाऽपूपं वा आदेशार्थं प्राघूर्णकार्थं उपस्क्रियमाणं प्रेक्ष्य नो शीघ्रं २ उपसंक्रम्य अवभाषेत याचेत, अन्यत्र
आचारागसूत्रम्

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146