Book Title: Acharang Sutram Shrutskandh 02
Author(s): Kulchandrasuri
Publisher: Porwad Jain Aradhana Bhavan Sangh

View full book text
Previous | Next

Page 40
________________ ग्लानादिनिश्रायाः ग्लानादिकार्य विना न याचेतेति ||५१।। अपि च - से भिक्खूवा २ अन्नयरं भोयणजायंपडिगाहिता सुन्निं सुन्भिभुच्चा दुन्निं २ परिट्ठवेद, माइट्ठाणं संफासे, नो एवं करिज्जा। सुन्निं वा दुन्भिं वा सब्बं भुंजिज्जा, नो किंचिवि परिदृविज्जा । सूत्र-५२।। स भिक्षुर्वा २ अन्यतरद् भोजनजातं प्रतिगृह्य सुरभि सुरभि भुक्त्वा दुर्गन्धं २ परिष्ठापयेत्, मातृस्थानं मायां चैवं संस्पृशेद, नैवं कुर्यात् । सुरभि वा दुर्गन्धं वा सर्वं भुञ्जीत, न किञ्चित् परिष्ठापयेत् त्यजेदिति ।।५२ ।। अन्यच्च - से भिक्खू वा २ अन्नयरं पाणगजायं पडिगाहित्ता पुष्फ २ आविइत्ता कसायं २ परिट्टवेइ, माइट्ठाणं संफासे, नो एवं करिज्जा, पुर्फ पुप्फेड वा कसायं कसाइ वा सब्वमेयं भुंजिज्जा, नो किंचिविपरि० ।।सूत्र-५३।। सभिक्षुर्वा २ अन्यतरत् पानकजातंप्रतिगृह्य पुष्पं वर्णगन्धोपेतं २ आपीय कषायं वर्णगन्धरहितं २ परिष्ठापयेत्, मातृस्थानं संस्पृशेद, नैवं कुर्यात् तद्यथा-पुष्पं प्राप्य पुष्पयति आनन्दयति वा तथा कषायं प्राप्य कषायी भवति वा नैवं कुर्यात् किन्तु सर्वमेतद् भुञ्जीत, नोकिञ्चित् परिष्ठापयेत् ।।५३।। सेभिक्खूवा र बहुपरियावन्नं भोयणजायं पडिगाहिता बहवेसाहम्मिया तत्थ वसंति संभोइयासमणुन्ना अपरिहारिया अदूरगया, तेसिं अणालोइयअणामंतिय परिट्ठवेइ, माइट्ठाणं संफासे, नोएवं करेज्जा। सेतमायाए तत्थगच्छिज्जा २ सेपुवामेव आलोइज्जा-आउसंतो समणा!इमे मे असणेवा पाणे वा ४ बहुपरियावन्ने तंभुंजहणं। से सेवं वयंतं परोवइज्जाआउसंतो समणा! आहारमेयं असणं वा ४ जावइयं २ सरद तावइयं २ भुक्खामो वा पाहामो वासबमेयं परिसह सबमेयं भुक्खामो वा पाहामो वा ।।सूत्र-५४।।। स भिक्षुर्वा २ बहुपर्यापन्नं बहुलब्धं भोजनजातं प्रतिगृह्य भोक्तुमसमर्थः सन् ये बहवः साधर्मिकास्तत्र वसन्ति साम्भोगिकाः समनोज्ञा अपरिहारिका अदूरगतास्तेषामनालोकय्य अनापृच्छ्य अनामन्त्रय्य परिषठापयेत् तदा प्रमादितया मातृस्थानं संस्पृशेद, नैवं कुर्यात् । स तदधिकमादाय तत्र गच्छेद् गत्वा च आलोकयेद् दर्शयेत्। एवं च ब्रूयात् - भो आयुष्मन् श्रमण! एतन्मम अशनं वा पानं वा ४ बहुपर्यापन्नम्, नाहं भोक्तुमलमतस्त्वं भुव, अथ तस्यैवं वदतः परो ब्रूयात् - आयुष्मन् श्रमण! आहारोऽयम्-अशनं वा ४ यावत् सरति चलति तावद् भोक्ष्यामहे वा पास्यामो वा, सर्वमेतत् परिशटति उपयुज्यते तदा सर्वमेतद् भोक्ष्यामहे वा पास्यामो वा ।।५४|| अपिच आचारागसूत्रम् ३१

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146