________________
ग्लानादिनिश्रायाः ग्लानादिकार्य विना न याचेतेति ||५१।।
अपि च -
से भिक्खूवा २ अन्नयरं भोयणजायंपडिगाहिता सुन्निं सुन्भिभुच्चा दुन्निं २ परिट्ठवेद, माइट्ठाणं संफासे, नो एवं करिज्जा। सुन्निं वा दुन्भिं वा सब्बं भुंजिज्जा, नो किंचिवि परिदृविज्जा । सूत्र-५२।।
स भिक्षुर्वा २ अन्यतरद् भोजनजातं प्रतिगृह्य सुरभि सुरभि भुक्त्वा दुर्गन्धं २ परिष्ठापयेत्, मातृस्थानं मायां चैवं संस्पृशेद, नैवं कुर्यात् । सुरभि वा दुर्गन्धं वा सर्वं भुञ्जीत, न किञ्चित् परिष्ठापयेत् त्यजेदिति ।।५२ ।। अन्यच्च -
से भिक्खू वा २ अन्नयरं पाणगजायं पडिगाहित्ता पुष्फ २ आविइत्ता कसायं २ परिट्टवेइ, माइट्ठाणं संफासे, नो एवं करिज्जा, पुर्फ पुप्फेड वा कसायं कसाइ वा सब्वमेयं भुंजिज्जा, नो किंचिविपरि० ।।सूत्र-५३।।
सभिक्षुर्वा २ अन्यतरत् पानकजातंप्रतिगृह्य पुष्पं वर्णगन्धोपेतं २ आपीय कषायं वर्णगन्धरहितं २ परिष्ठापयेत्, मातृस्थानं संस्पृशेद, नैवं कुर्यात् तद्यथा-पुष्पं प्राप्य पुष्पयति आनन्दयति वा तथा कषायं प्राप्य कषायी भवति वा नैवं कुर्यात् किन्तु सर्वमेतद् भुञ्जीत, नोकिञ्चित् परिष्ठापयेत् ।।५३।।
सेभिक्खूवा र बहुपरियावन्नं भोयणजायं पडिगाहिता बहवेसाहम्मिया तत्थ वसंति संभोइयासमणुन्ना अपरिहारिया अदूरगया, तेसिं अणालोइयअणामंतिय परिट्ठवेइ, माइट्ठाणं संफासे, नोएवं करेज्जा। सेतमायाए तत्थगच्छिज्जा २ सेपुवामेव आलोइज्जा-आउसंतो समणा!इमे मे असणेवा पाणे वा ४ बहुपरियावन्ने तंभुंजहणं। से सेवं वयंतं परोवइज्जाआउसंतो समणा! आहारमेयं असणं वा ४ जावइयं २ सरद तावइयं २ भुक्खामो वा पाहामो वासबमेयं परिसह सबमेयं भुक्खामो वा पाहामो वा ।।सूत्र-५४।।।
स भिक्षुर्वा २ बहुपर्यापन्नं बहुलब्धं भोजनजातं प्रतिगृह्य भोक्तुमसमर्थः सन् ये बहवः साधर्मिकास्तत्र वसन्ति साम्भोगिकाः समनोज्ञा अपरिहारिका अदूरगतास्तेषामनालोकय्य अनापृच्छ्य अनामन्त्रय्य परिषठापयेत् तदा प्रमादितया मातृस्थानं संस्पृशेद, नैवं कुर्यात् । स तदधिकमादाय तत्र गच्छेद् गत्वा च आलोकयेद् दर्शयेत्। एवं च ब्रूयात् - भो आयुष्मन् श्रमण! एतन्मम अशनं वा पानं वा ४ बहुपर्यापन्नम्, नाहं भोक्तुमलमतस्त्वं भुव, अथ तस्यैवं वदतः परो ब्रूयात् - आयुष्मन् श्रमण! आहारोऽयम्-अशनं वा ४ यावत् सरति चलति तावद् भोक्ष्यामहे वा पास्यामो वा, सर्वमेतत् परिशटति उपयुज्यते तदा सर्वमेतद् भोक्ष्यामहे वा पास्यामो वा ।।५४||
अपिच
आचारागसूत्रम्
३१