Book Title: Acharang Sutram Shrutskandh 02
Author(s): Kulchandrasuri
Publisher: Porwad Jain Aradhana Bhavan Sangh
View full book text
________________
उवाइक्कम्म ।। सूत्र - ६१ ।।
भिक्षाका नाम एके एवमाहुः समानान् वा वसतो वा ग्रामानुग्ग्रामं द्रवतो वा मनोज्ञं भोजनजातं. लब्ध्वा अथ उक्तपूर्वेषु कश्चिच्च भिक्षुग्लयति तदर्थं एतद् गृह्णीत तस्य च आहरत प्रयच्छत, सच ग्लानो भिक्षुश्चेन् नो भुङ्क्ते ततोऽस्मदन्तिकमेव भवान् पुनः आहरेत् आनयेत् । स चैवमुक्तः सन्नेवं वदेत् - [- अथ नो मम कश्चित् अन्तरायः स्यात्तर्हि आहरिष्यामि इति प्रतिज्ञयाऽऽहारमादाय ग्लानान्तिकं प्राक्तनान् दोषानुद्घाट्य ग्लानायादत्त्वा स्वयं भुक्त्वा तस्य साधोर्निवेदयति, यथा शूलादिकोऽन्तरायोऽभूदतोहं ग्लानभक्तं गृहीत्वा नायात इति एतानि आयतनानि कर्मोपादानस्थानानि उपातिक्रम्य सम्यक्परिहृत्य मातृस्थानपरिहारेण ग्लानाय वा दद्याद् दातृसाधुसमीपं वाऽऽनयेदिति ।।६१ ।।
पिण्डाधिकार एव सप्तपिण्डैषणामधिकृत्य सूत्रमाह -
अह भिक्खू जाणिज्जा सत्त पिण्डेसणाओ सत्त पाणेसणाओ, तत्थ खलु इमा पढमा पिंडेसणा-असंसट्टे हत्थे असंसट्टे मत्ते, तहप्पगारेण असंसट्टेण हत्थेण वा मत्तेण बा असणं बा ४ सयं बा णं जाइज्जा परो वा से दिज्जा फासूयं पडिगाहिज्जा, पठमा पिण्डेसणा १ । अहावरा दुच्चा पिंडेसणा-संसट्टे हत्थे संसट्टे मत्ते, तहेव दुच्चा पिंडेसणा २ । अहावरा तच्चा पिंडेसणा-इह खलु पाईणं वा ४ संतेगइया सड्डा भवंति गाहाबई वा जाब कम्मकरी वा, तेसिं च णं अन्नयरेसु विरूवरूवेसु भायणजायेसु उवनिक्खत्तपुब्बे सिया, तं जहा-थालंसि वा पिठरंसि वा सरगंसि वा परगंसि वा वरगंसि वा, अह पुणेवं जाणिज्जा असंसट्टे हत्थे संसट्टे मत्ते, संसट्टे वा हत्थे असंसट्टे मत्ते से य पडिग्गहधारी सिया पाणिपडिग्गहिए वा से पुव्वामेव. - आउसोत्ति वा ! २ एएण तुमं असंसट्टेण हत्थेण संसट्टेण मत्तेणं संसट्टेण हत्थेण असंसट्टेण मत्तेण अस्सिं पडिग्गहगंसि वा पाणिंसि बा निहट्टु उचित्तु वलयाहि तहप्पगारं भोयणजायं सयं वा णं जाइज्जा परो वा से विज्जा २ फासुयं जाव पडिगाहिज्जा, तइया पिंडेसणा ३ । अहावरा चउत्था पिंडेसणा से भिक्खू वा. से जं. पिहूयं वा जाव चाउलपलंबं वा संय वा णं. जाव पडि., चउत्था पिण्डेसणा ४ । अहावरा पंचमा पिंडेसणा से भिक्खू वा २ उग्गहियमेव भोयणजायं जाणिज्जा, तंजहा सरावंसि वा डिंडिमंसि वा, कोसगंसि बा, अह पुणेवं जाणिज्जा बहुपरियाबन्ने पाणीसु बगलेबे, तहप्पारं असणं वा ४ सयं जाव पडिगाहि., पंचमा पिंडेसणा ५ । अहावरा छट्टा पिंडेसणा से भिक्खू वा २ पग्गहियमेव भोयणजायं जाणिज्जा, जं च सयट्ठाए पग्गहियं, जं च परट्ठाए पग्गहियं तं पायपरियावन्नं तं पाणिपरियावन्नं फासूयं पडि., छट्टा पिंडेसणा ६ । अहावरा सत्तमा पिंडेसणा से भिक्खू वा. बहुउज्झियधम्मियं भोयणजायं जाणिज्जा जं चऽन्ने बहवे दुपयचउप्पयसमणमाहणअतिहिकिवणवणीमगा नाबकंखंति, तहप्पगारं उज्झयधम्मियं भोयणजायं सयं वा णं जाइज्जा परो वा से दिज्जा जाव पडि., सत्तमा
1
-
आचाराङ्गसूत्रम्
३६
-

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146