Book Title: Acharang Sutram Shrutskandh 02
Author(s): Kulchandrasuri
Publisher: Porwad Jain Aradhana Bhavan Sangh

View full book text
Previous | Next

Page 36
________________ तंजहा- सरजुयं वा (अंबसरजुयं वा अंबाडगसरजुयं वा ) कविट्ठसरजुयं वा दाडिमसरजुयं वा बिल्लसरजुयं वा अन्नयरं वा तहप्पगारं सरजुयजायं आमगं असत्थपरिणयं अफासुयं जाव नो पजिगाहिज्जा ५। से भिक्खू वा जाव से जं पुण मंथुजायं जाणिज्जा, तंजहाउंबरमंथुं वा नग्गोहमंथुं वा पिलुंखुमंथुं वा आसोत्थमंथुं वा अन्नयरं वा तहप्पगारं वा मंथुजायं आमयं दुरुक्कं साणुबीयं अफासुयं जाव नो पडिगाहिज्जा ६ । ।सूत्र-४५।। - स भिक्षुर्वा २ यत्पुनर्जानीयात् - शालूकं जलजः कन्दो वा विरालिकां स्थलजः कन्दो वा सर्षपनालिकां वा अन्यतरद् वा तथाप्रकारम् आमम् अशस्त्रोपहतम् अशस्त्रपरिणतम् अप्रासुकमिति नो प्रतिगृह्णीयाद्, इत्यग्रेऽपि योजनीयम् । स भिक्षुर्वा २ यत्पुनर्जानीयात् पिप्पलीं वा पिप्पलीचूर्णं वा मरिचं वा मरिचचूर्णं वा श्रृङ्गबेरं वा श्रृङ्गबेरचूर्णं वा अन्यतरद्वा तथाप्रकारम् आमं वा अशस्त्रपरिणतं । भिक्षुर्वा २ यत् पुनः प्रलम्बजातं फलसामान्यं जानीयात्, तद्यथा आम्रप्रलम्बं वा आम्रातकप्रलम्बं वा तालप्रलम्बं वा झिज्झिरीप्रलम्बं पलाशमूलं वा सुरभिप्रलम्बं शतदुः वृक्षविशेषः तत्फलं वा सल्लकीप्रलम्बं वा अन्यतरद्वा तथाप्रकारं प्रलम्बजातम् आमम् अशस्त्रपरिणतं । स भिक्षुर्वा २ यत्पुनः प्रवालजातं नवाङ्कुरं जानीयात्, तद्यथा - अश्वत्थप्रवालं वा न्यग्रोधप्रवालं वा पिप्परीप्रवालं वा निपूरप्रवालं नन्दीवृक्षप्रवालं वा सल्लकीप्रवालं वा अन्यतरद्वा तथाप्रकारं प्रवालजातम् आमम् अशस्त्रपरिणतम् । स भिक्षुर्वा २ यत्पुनः शलाटुजातम् अस्थिरहितं कोमलफलं जानीयात्, तद्यथा - शलाटुकं वा कपित्थशलाटुकं वा दाडिमशलाटुकं वा बिल्लशलाटुकं वा अन्यतरद्वा तथाप्रकारं शलाटुजातम् आमम् अशस्त्रपरिणतम् । स भिक्षुर्वा २ यत्पुनश्चूर्णजातं जानीयात्, तद्यथा- उदुम्बरचूर्णं वा न्यग्रोधचूर्णं वा पिप्परीचूर्ण वा अश्वत्थचूर्णं वा अन्यतरद्वा तथाप्रकारं चूर्णजातम् आमम् ईषत्पिष्टं सानुबीजं अविध्वस्तयोनिबीजम् अप्रासुकमिति नो प्रतिगृह्णीयात् ||४५ ।। किञ्च - सेभिक्खू बा. से जं पुण. आमडागं वा पूइपिन्नागं वा महं वा मज्जं वा सप्पिं बा खोलंबा पुराणगं वा इत्थ पाणा अणुप्पसूयाइं जायाइं संबुड्ढाई अब्बुक्कंताइं अपरिणया इत्थ पाणा अविद्वत्था नो पडिगाहिज्जा । ।सूत्र - ४६ ।। स भिक्षुर्वा २ यत्पुनरेवं जानीयात् - आमडागं पत्राकारशाकं वा पूतिपिण्याकं कुथितखलं वा मधु वा मद्यं वा सर्पिर्वा खोलं मद्याऽधः कर्दमं वा पुराणकं वा एतेषु प्राणिनः अनुप्रसूता जाताः संवृद्धा अव्युत्क्रान्ता अपरिणता एतेषु प्राणिनः अविध्वस्ता इति नो प्रतिगृह्णीयात् ||४६ || अपि च - से भिक्खू वा. से जं. उच्छुमेरगं वा अंककरेलुगं वा कसेरुगं वा सिंघाडगं वा पूहआलुगं वा अन्नयरं वा । से भिक्खू वा. २ से जं उप्पलं वा उप्पलनालं वा भिसं वा आचाराङ्गसूत्रम् २७

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146