Book Title: Acharang Sutram Shrutskandh 02
Author(s): Kulchandrasuri
Publisher: Porwad Jain Aradhana Bhavan Sangh

View full book text
Previous | Next

Page 34
________________ अवस्रावणं अवश्यानम्७ सौवीरं काञ्जिकम् - आरनालं वा ८ शुद्धविकटं प्रासुकमुदकं वा ९ अन्यद्वा तथाप्रकारं वा पानकजातं पूर्वमेव आलोकयेत् - तच्च दृष्ट्वा एवं ब्रूयात् - भो आयुष्मन्! इति वा भगिनि! इति वा दास्यसि मह्यं एतस्माद् अन्यतरत् पानकजातम्? अथ तस्यैवं वदतो भिक्षोः परो गृहस्थो वदे आयुष्मन्! श्रमण! त्वमेवैतत् पानकजातंपतद्ग्रहेण वा उत्सिञ्च्य अपवृत्त्य वा गृहाण, एवमभ्यनुज्ञातो भिक्षुस्तथाप्रकारं पानकजातं स्वयं वा गृह्णीयात् परो वा तस्मै दद्यात, प्रासुकमिति लाभे सति प्रतिगृह्णीयात् ।।४१।। किञ्च से भिक्खूबा.२ से जंपुणपाणगंजाणिज्जा- अणंतरहियाए पुठवीए जावसंताणए खट्टर निक्खितंसिया, असंजए भिक्खुपग्यिाए उवउल्लेण वाससिणिवेण वासकसाएण वामतेण वासीओवगेण वा संजोइताआहट्ट बलहज्जा, तहप्पगारं पाणगजायं अफासुयं., एयं खलु तस्स भिक्खुस्स वा भिक्खुणीए वा सामग्गिय ।।सूत्र-४२।। ॥पिण्डषणायां सप्तमोद्देशकः समाप्तः।। स भिक्षुर्वा २ यत्पुनः पानकं जानीयाद-अनन्तरहितायाम् अव्यवहितायां पृथिव्यां यावत् सन्तानके कोलियजालके वाऽन्यतो भाजनाद् उदृत्य २ निक्षिप्तं स्यात्, यदि वा असंयतो भिक्षुप्रतिज्ञया उदकाइँण गलद्विन्दुना वा सस्निग्धेन अगलद्विन्दुना वा सकषायेण सचित्तपृथिव्याद्यवयवगुण्ठितेन वा मात्रेण लघुभाजनेन वा शीतोदकेन वा संयोज्य आहृत्य दद्यात्तथाप्रकारंपानकजातम् अप्रासुकम् इति नो प्रतिगृह्णीयात्। एतत् खलु सामग्र्यम् ।।४२।।प्रथमस्य पिण्डैषणाध्ययनस्य सप्तम उद्देशकः समाप्तः ।। अथ पिण्डैषणाऽध्ययनेऽष्टमोद्देशकः साम्प्रतमष्टमः समारभ्यते, इहानन्तरोद्देशके पानकविचारः कृत इहापि तद्गतमेव विशेषमधिकृत्याह - से भिक्खू वा २ से जं पुण पाणगजायं जाणिज्जा, तंजहा-अंबपाणगं वा १० अंबाउगपाणगं वा ११ कविट्ठपाण. १२ माउलिंगपा. १३ मुदियापा. १४ वालिमपा. १५ खजूरपा. १६ नालियेरपा. १७ करीरपा. १८ कोलपा. १९ आमलपा. २० चिंचापा. २१ अन्नयरं वा तहप्पगारं पाणगजातं सअट्टियं सकणुयं सवीयर्ग अस्संजए भिक्खुपडियाए छनेण वा दूसेण वा बालगेण वा आवीलियाण परिवीलियाणपरिसावियाण आहट्ट वलइज्जा तहप्पगारं पाणगजायं अफालाभेसंते नोपडिगाहिज्जा । सूत्र-४३।। सभिक्षुर्वा २ यत्पुनः पानकजातं जानीयात् तद्यथा - आम्रपानकं वा १० आम्रातकपानकं वा आचारागसूत्रम् २५

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146