Book Title: Acharang Sutram Shrutskandh 02
Author(s): Kulchandrasuri
Publisher: Porwad Jain Aradhana Bhavan Sangh

View full book text
Previous | Next

Page 32
________________ अधुना पृथिवीकायमधिकृत्याह - से भिक्खूवा र सेजं. असणं वा ४ मट्टियोलितंतहप्पगारं असणं वा ४ लाभे संते, नो पडिगाहिज्जा। केवली चूया-आयाणमे। अस्संजए भि. मट्टिओलितं असणं वा. ४ उन्मिंदमाणे पुग्वीकार्य समारंभिज्जा, तह तेउवाउवणस्सइतसकायंसमारंभिज्जा, पुणरवि उल्लिपमाणे पच्छाकम्मं करिज्जा, अह भिक्खूणं पुब्बो. जंतहप्पगारं मट्टिओलितं असणं वा ४ लाभेसंते नोपडिगाहिज्जा। से भिक्खूवार जावसेज पुण जाणिज्जा असणंवा ४ पुरविकायपइट्टियं तहप्पगारं असणं वा ४ अफासुयंवा नोपडिगाहिज्जा।से भिक्खू, जं. असणं वा ४ आउकायपइट्टियं तह चेव, एवं अगणिकायपइट्ठियं लाभे केवली., अस्संज. भि. अगणिं उस्सक्किय निस्सक्किय ओहरिय आहट्ट वलइज्जा, अह भिक्खूणं. जाव नो पछि ।।सूत्र-३८॥ ___सभिक्षुर्वा २ यत्पुनर्जानीयात् - अशनं वा ४ मृत्तिकावलिप्तं तथाप्रकारम् अशनं वा ४ लाभे सति नो प्रतिगृह्णीयात्, केवली ब्रूयात् - कर्मादानमेतत् - असंयतो भिक्षुप्रतिज्ञया मृत्तिकावलिप्तम् अशनं वा ४ उद्भिन्दन पृथिवीकार्य समारभेत तथा तेजोवायुवनस्पतितत्रसकायं समारभेत पुनरपि अवलिम्पन् पश्चात्कर्म कुर्यात्, अथ भिक्षुणां पूर्वोपदिष्टा एषा प्रतिज्ञा एष हेतुरेतत्कारणमयमुपदेशः, यत्तथाप्रकारं मृत्तिकावलिप्तं अशनं वा ४ अप्रासुकमिति लाभे सति नो प्रतिगृह्णीयात् । स भिक्षुर्वा २ यत्पुनर्जानीयात् - अशनं वा ४ एवं सचित्तपृथ्वीकायप्रतिष्ठितमप्कायप्रतिष्ठितम् एवमग्निकायप्रतिष्ठितं लाभे सति न प्रतिगृह्णीयात्, केवली ब्रूयात् - आदानमेतद् यत असंयतो भिक्षुप्रतिज्ञया अग्निम् अवष्वष्ट्य प्रज्वाल्य निष्वष्ट्य मन्दतामापाद्य अपवृत्त्य आहृत्य दद्यात् तथाप्रकारम् अशनं वा ४ लाभे सति नो प्रतिगृह्णीयात्। अथ भिक्षूणां पूर्वोपदिष्टा प्रतिज्ञा इत्यादि यावत्रो प्रतिगृह्णीयात् ।।३८।। अथ वायुकायमधिकृत्याह - सेभिक्खूवार सेजं. असणं वा ४ अच्नुसिणं अस्संजए भि. सुप्पेण वा विहुयणेण वा तालियंटेण वा पतेण वा साहाए वा साहाभंगेण वा पिहणेण वा पिणहत्थेण वा चेलेण वाचेलकण्णेण वा हत्येण वा मुहेण वा फुमिज्ज वा वीइज्ज वा से पुब्बामेव आलोइज्जाआउसोति वा भइणितिवा! माएतं तुमं असणं वा ४ अच्चुसिणं सुप्पेण वा जाव फुमाहि बा वीयाहि वा, अभिकंखसिमे वाउं एमेव वलयाहि, से सेवं वयंतस्स परो सुप्पेण वा जाव बीइत्ता आहट्ट वलइज्जा तहप्पगारं असणं वा ४ अफासुयं वा नोपति ।।सूत्र-३०।। सभिक्षुर्वा २ यत्पुनर्जानीयात् - अशनं वा ४ अत्युष्णम असंयतो भिक्षुप्रतिज्ञया शीतीकरणार्थं सूर्पण वा वीजनेन मयूरपिच्छकृतव्यजनेन चा पत्रेण वा शाखया वा शाखाभङ्गेन पल्लवेनेत्यर्थः वा बर्हेण - पिच्छेन वा बर्हहस्तेन - पिच्छकलापेन वा चेलेन - वस्त्रेण वा चेलकर्णेन वा हस्तेन वा मुखेन आचारागसूत्रम् २3

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146