________________
किञ्च
से भिक्कू वा २ से जं पुण जाणिज्जा पिढयं वा बहुरयं वा जाव चाउलपलंब वा असंजए भिक्खुपडियाए चित्तमंताए सिलाए जाव ससंताणाए कुट्टिसु वा कुटुंति वा कुट्टिस्संति वा उप्फणिंसुवा ३ तहप्पगारं पिहयं वा. अप्फासुयं नोपडिगाहिज्जा । सूत्र३४॥
सभिक्षुः वा २ यत्पुनर्जानीयात् - पृथुकं शाल्यादिलाजान् वा बहुरजो वा यावत् शाल्यादिप्रलम्बम् अर्धपक्वशाल्यादिकणादिकं वा असंयतः गृहस्थो भिक्षुप्रतिज्ञया भिक्षुमुद्दिश्य चित्तवत्यां शिलायां सबीजायां सहरितायां साण्डायां यावत् ससन्तानायां कोलियजालोपेतायां कुट्टितवन्तो वा कुट्टन्ति वा कुट्टिष्यन्ति वा उत्फणितवन्तो वाताय दत्तवन्तो ददति दास्यन्ति वा ३ तथाप्रकारं पृथुकं वा अप्रासुकं नो प्रतिगृह्णीयात् ||३४।।
किच
से भिक्खुवा र जाव समाणे से जं. बिलं वा लोणं उन्मियं वा लोणं अस्संजए जाव ससंताणाए भिदिसु३रुचिंसुवा ३ विलंवा लोणंउन्मियंवा लोणंअफासुयं नोपडिगाहिज्जा
सूत्र-३५।। ___सभिक्षुर्वा २ यावत् सन् यत्पुनर्जानीयात् - बिलं खनिविशेषोत्पन्नं वा लवणं उद्भिद समुद्रोपकण्ठेक्षारोदकसम्पर्कात् यदुद्भिद्यते वा लवणं असंयतो यावत् ससन्तानायांपूर्वोक्तविशेषणविशिष्टायां शिलायां अभैत्सुः कणिकाकारं कृतवन्तः कुर्वन्ति करिष्यन्ति ३ पिष्टवन्तोश्लक्ष्णतरार्थपिष्टवन्तः पिंषन्ति पेक्ष्यन्ति वा ३ बिलं वा लवणम् उद्भिद वा लवणम् अप्रासुकं नो प्रतिगृह्णीयात् ।।३५।।
अपि च -
से भिक्खू बा. से. असणंवा ४ अगिणिणिक्खितंतहप्पगारं असणंवा ४ अफासुयं नो., केवली व्या-आयाणमेयं, अस्संजए भिक्षुपडियाए उस्सिंचमाणे वा निस्सिंचमाणे वाआमज्जमाणे वापमज्जमाणेवाओयारेमाणे वा उब्बतमाणेवा अगणिजीवे हिसिज्जा, अह भिक्खूणं पुब्बोवट्ठा एस पइन्ना एस हेऊ एस कारणे एसुवएसे जं तहप्पगारं असणं वा ४ अगणिनिक्खितं अफासुयं नो. परि एयं जाव सामग्गियं । सूत्र-३६ ।।
पिण्डषणायां षष्ठोद्देशकः समाप्त: स भिक्षुर्वा यत्पुनर्जानीयात् - अशनं वा ४ अग्निनिक्षिप्तं ज्वालासम्बद्धम् तथाप्रकारं अशनं वा ४ अप्रासुकं यावन्नो प्रतिगृह्णीयात्, केवली ब्रूयात् - आदानमेतत् कर्मादानमेतत्, तथाहि - असंयतः भिक्षुप्रतिज्ञया भिक्षुमुद्दिश्य अग्निनिक्षिप्तमाहारम् उत्सिजन आक्षिपन् वा निःसिञ्चन प्रक्षिपन् आचारागसूत्रम्
२१