________________
वा आमार्जयन सकृत् शोधयन् वा प्रमार्जयन असकृत् शोधयन् वा अवतारयन् वा अपवर्तयन् वा अग्निजीवान् हिंस्यात् । अथ भिक्षूणां पूर्वोपदिष्टा एषा प्रतिज्ञा, एष हेतुः, एतत् कारणम्, अयम् उपदेशः, यत् तथाप्रकारम् अशनं वा ४ अग्निनिक्षिप्तम् अप्रासुकमिति नो प्रतिगृह्णीयात्, एतद् भिक्षोः सामग्र्यम् ||३६ ।। प्रथमाध्ययनस्य षष्ठ उद्देशकः समाप्तः ।।
___ अथ पिण्डैषणाऽध्ययने सप्तमोद्देशकः अथ सप्तमः समारभ्यते, इहानन्तरोद्देशके संयमविराधनाऽभिहिता, इह तु संयमात्मदातृविराधना, तया च विराधनया प्रवचनकुत्सेत्येतदत्र प्रतिपाद्यत इति
से भिक्खू वा २ से जं. असणं वा खंसि रा थंभंसि वा मंचंसि वा मालंसि वा पासायंसिवाहम्मियतलंसिवा अन्नयरंसिवातहप्पगारंसि अंतलिक्खजायंसि उवनिक्खिते सियातहप्पगारं मालोह असणंवा ४ अफासयं नो., केवली व्या-आयाणमेयं अस्संजए भिक्खुपटियाए पीठं वा फलगंवा निस्सेणिंवा उबूहलं वा आहट्ट उस्सविय दुरूहिज्जा, से तत्थ दुरूहमाणे पयलिज्ज वा पवविज्ज वा, से तत्थ पयलमाणे वा २ हत्थं वा पायं वा बाहुं वा ऊरूंवा उदरं वासीसंवा अन्नयरं वा कायंसिइंवियजातं लूसिज्ज वा पाणाणिवा ४ अभिहणिज्ज वा वित्तासिज्ज वालेसिज्ज वा संघसिज्ज वा संघट्टिज्जवा परियाविज्ज वा किलामिज्ज वा ठाणाओ ठाणं संकामिज्ज वा, तं तहप्पगारं मालोहडं असणं वा ४ लाभे संतेनो पजिगाहिज्जा।से भिक्खूबा २ जाव समाणेसेजं. असणं वा ४ कुट्टियाओ वा कोलेज्जाउ वा अस्संजए भिक्खुपडियाए उक्कुज्जिय अवउज्जिय ओहरिय आहट्ट वलइज्जा, तहप्पगारं असणं वा ४ लाभे संते नो पटिगाहिज्जा ।। सूत्र-३७।।
स भिक्षुर्वा २ यत्पुनर्जानीयात् - अशनं वा ४ स्कन्धे अर्धप्राकारे वा स्तम्भे वा मञ्चके वा माले वा प्रासादे वा हर्म्यतले वा अन्यतरस्मिन् वा तथाप्रकारे अन्तरिक्षजाते ऊर्ध्वस्थाने उपनिक्षिप्तं स्यात्, तथाप्रकारं मालापहृतम् अशनं वा ४ अप्रासुकमिति नो प्रतिगृह्णीयात्। केवली यात - आदानमेतत्, असंयतो भिक्षुप्रतिज्ञया पीठं वा फलकं वा निश्रेणिं वा उदूखलं वा आहृत्य उच्छ्रित्य ऊर्ध्वं व्यवस्थाप्य आरोहेत्, स तत्र आरोहन प्रचलेद् वा प्रपतेद् वा, स तत्र प्रचलन् वा २ हस्तं वा पादं वा बाहुं वा ऊरुं वा उदरं वा शीर्ष वा अन्यतरद्वा काये इन्द्रियजातं लूषयेत् विराधयेद वा प्राणिनो वा ४ अभिहन्याद् वा वित्रासयेद् वा लेषयेत् संश्लेषं वा कुर्याद वा संघर्षयेद् वा संघट्टेद वा परितापयेद् वा क्लामयेद् वा स्थानात् स्थानं संक्रामयेद् वा, तद् तथाप्रकारम् अशनं वा ४ लाभे सति नो प्रतिगृह्णीयात्। स भिक्षुर्वा २ यावत् सन् यत्पुनर्जानीयात् - अशनं वा ४ कोष्ठिकातो वा कोलेज्जातः अधोवृत्तखाताकाराद मृन्मयभाजनाद् वा असंयतो भिक्षुप्रतिज्ञया उत्कुब्जीभूय अपकुब्जीभूय अवहृत्य तिरश्चीनो भूत्वा आहृत्य दद्यात्, तथाप्रकारम् अशनं वा ४ लाभे सति नो प्रतिगृह्णीयात् ।।३७।।
आचाराङ्गसूत्रम्
२२