Book Title: Acharang Sutram Shrutskandh 02
Author(s): Kulchandrasuri
Publisher: Porwad Jain Aradhana Bhavan Sangh

View full book text
Previous | Next

Page 20
________________ अन्येभ्यो वा दीयमानं परिगृहीतपूर्वं भवेत्, तस्मात् स संयतो निर्ग्रन्थस्तथाप्रकारां आकीर्णाम् अवमांहीनां संखडिं संखडिप्रतिज्ञया नाभिसन्धारयेद् गमनाय ||१७।। साम्प्रतं सामान्येन पिण्डशङ्कामधिकृत्याह - से भिक्खू वा २ जाव समाणे से जं पुण जाणिज्जा असणं वा ४ एसणिज्जे सिया अणेसणिज्जे सिया वितिगिछसमावन्नेण अप्पाणेण असमाहडाए लेसाए तहप्पगारं असणं वा ४ लाभे संतेनोपडिगाहिज्जा ।। सूत्र-१८ ।। ____ सभिक्षुर्वा २ यावत् सन् स यत्पुनर्जानीयात् अशनं वा ४ एषणीयं स्याद् अनेषणीयं वा स्याद्, इति विचिकित्सासमापन्नेन जुगुप्सा वाऽनेषणीयशा वा तया समापन्नस्तेना ऽऽत्मना असमाहृतया अशुद्धया लेश्यया तथाप्रकारं अशनं वा ४ लाभे सति न प्रतिगृह्णीयात् ।।१८।। साम्प्रतं गच्छनिर्गतानधिकृत्य सूत्रमाह - से भिक्खू वा २ गाहावाकुलं पविसिउकामे सव्वं भंडगमायाए गाहावइकुलं पिंउवायपडियाए पविसिज्ज वा निक्खमिज्ज वा पासे भिक्खू वा २ बहिया विहारभूमिंवा वियारभूमि वा निक्खममाणे वा पविसमाणे वा सबं भंगमायाए बहिया विहारभूमि वा वियारभूमि वा निक्खमिज्ज वा पविसिज्ज वाश से भिक्खू वा गामाणुगामं हज्जमाणे सब भंडगमायाए गामाणुगामं दूइज्जिज्जा३ ।। सूत्र-१९ ।। ____ सभिक्षुर्वा २ गृहपतिकुलं प्रवेष्टुकामः सर्वं भण्डकमादाय - धर्मोपकरणं गृहीत्वा गृहपतिकुलं पिण्डपातप्रतिज्ञया प्रविशेद वा निष्क्रामेद्वा। धर्मोपकरणं, तद्यथा-कस्यचिदच्छिद्रपाणेर्जिनकल्पिकस्य द्विविधं-रजोहरणं मुखवस्त्रिका च, कस्यचित् त्वक्त्राणार्थं क्षौमपटपरिग्रहात्त्रिविधम्, अपरस्योदकबिन्दुपरितापादिरक्षणार्थं औणिकपटपरिग्रहाच्चतुर्विधम्, तथाऽसहिष्णुतरस्य द्वितीयक्षौमपटपरिग्रहात्पन्नधेति, छिद्रपाणेस्तु जिनकल्पिकस्य सप्तविधपात्रनिर्योगसमन्वितस्य उक्तक्रमेण यथायोगं नवविधो दशविध एकादशविधो द्वादशविधश्चोपधिर्भवति। पात्रनिर्योगश्च-‘पत्तं १ पत्ताबंधो २ पायवट्ठवणं ३ च पायकेसरिया ४। पडलाइं ५ रयताणं ६ च गोच्छओ७ पायनिज्जोगो' ।।१।। स भिक्षुर्वा २ बहिर्विहारभूमि-जिनालयं स्वाध्यायभूमि वा विचारभूमि - विष्ठोत्सर्गभूमिं वा निष्क्रामन् वा प्रविशन् वा सर्वं भण्डकमादाय बहिर्विहारभूमिं वा विचारभूमि वा निष्क्रामेद्वा प्रविशेद्वा । बहिर्विहारभूमि वा प्रविशन् वा निष्क्रामन् वा सर्वं भण्डकमादाय बहिर्विहारभूमिं वा प्रविशेन्निष्क्रामेद्वेत्यर्थः । सूत्रे 'निष्क्रामन् वा प्रविशन् वा' इत्यादि दृश्यते तत् सूत्रगतेवैचित्र्याद, एवमेवाग्रेऽपि समवसेयम्। स भिक्षुर्वा २ ग्रामानुग्रामं द्रवन् सर्वं भण्डकमादाय ग्रामानुग्रामं द्रवेद-गच्छेत् ।।१९।। साम्प्रतं गमनाभावे निमित्तमाह - .... आचारागसूत्रम् ११.

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146