________________
से भिक्खू अह पुण एवं जाणिज्जा-तिबदेसियं वासं वासेमाणं पेहाए तिबदेसियं महियं संनिवयमाणं पेहाए महावाएण वारयंसमुदयं पेहाए तिरिच्छसंपाइमावा तसा पाणा संथडासंनिवयमाणा पेहाए से एवं नच्चा नोसबभंडगमायाए गाहावइकुलं पिंउवायपडियाए पविसिज्ज वा निक्खसिज्ज वा बहिया विहारभूमिं वा वियारभूमि वा निक्खमिज्ज वा पविसिज्ज वागामाणुगाम दूइज्जिज्जा ।। सूत्र-२०।।
स भिक्षुरथ पुनरेवं जानीयात् तीव्रदेशिकं बृहत्क्षेत्रव्यापिनं वर्ष वर्षन्तं प्रेक्ष्य, तीव्रदेशिका महिकां सन्निपतन्तीं प्रेक्ष्य, महावातेन वा रजः समुद्धृतं प्रेक्ष्य, तिरश्चीनं वा संपातिमान् त्रसान् प्राणिनः संस्तृतान् सन्निपततः प्रेक्ष्य स एवं ज्ञात्वा न सर्वं भण्डकमादाय गृहपतिकुलं पिण्डपातप्रतिज्ञया प्रविशेद वा निष्क्रामेद वा बहिर्विहारभूमि वा विचारभूमिं वा निष्क्रामेद्वा प्रविशेद्वा ग्रामानुग्रामं द्रवेत्
।।२०।।
अधस्ताज्जुगुप्सितेषु दोषदर्शनात्प्रवेशप्रतिषेध उक्तः, साम्प्रतमजुगुप्सितेष्वपि केषुचिद्दोषदर्शनात्प्रवेशप्रतिषेधं दर्शयितुमाह -
से भिक्खू वा २ से जाइं पुण कुलाई जाणिज्जा, तंजहा-खतियाण वा राईण वा कुराईणवारायपेसियाणवारायवंसट्ठियाणवाअंतो वा बाहिं वागच्छंताण वासंनिविट्ठाण वा निमंतेमाणाण वा अनिमंतेणाण वा असणं वा ४ लाभे संतेनोपडिगाहिज्जा ।।सूत्र२१।।
।। पिण्डषणायां तृतीय उद्देशकः ।। स भिक्षुर्वाऽथ यानि पुनः कुलानि जानीयात्, तद्यथा-क्षत्रियाणां वा राज्ञां वा कुराजानां म्लेच्छभूपतीनां वा राजप्रेष्याणां-दण्डपाशिकप्रभृतीनां वा राजवंशस्थितानां-राज्ञो मातुलभागिनेयादीनां वा गृहाणां वाऽन्तर्वा बर्हिवा स्थितानां गच्छतां वा सन्निविष्टानां वा निमन्त्रयतां वाऽनिमन्त्रयतां वाऽशनं वा ४ लाभे सति न प्रतिगृह्णीयात्। एतेषां कुलेषु सामन्तादीनां संपातभयान प्रवेष्टव्यमिति।।२१।। इति पिण्डैषणायां तृतीय उद्देशकः ।।
___ अथ पिण्डैषणाऽध्ययने चतुर्थोद्देशक: इहानन्तरोद्देशके सङ्घडिगतो विधिरभिहितस्तदिहापि तच्छेषविधेः प्रतिपादनार्थमाह -
से भिक्खू वा जाव समाणे से जंपुण जाणेज्जा मंसाइयं वा मच्छाइयं वा मंसखलं वा मच्छखलं वा आहेणं वा पहेणं वा हिंगोलं वा संमेलं वा हीरमाणं पेहाए अंतरा से मग्गा बहुपाणा बहुवीया बहरिया बहुओसा बहुउतिंगपणगवगमट्टीयमक्कडासंताणया बहवेतत्थ समणमाहणअतिहिकिवणवणीमगा उवागया उवागमिस्संति (उवागच्छंति) तत्थाइन्ना वित्ती
आचाराङ्गसूत्रम्