________________
पूरण वा सुक्केण वा सोणिएण वा उवलिते सिया, तहप्पगारं कायं नो अणंतरहियाए पुढबीए नो ससिणिद्वार पुढवीए नो ससरक्खाए पुढवीए नो चित्तमंताए सिलाए नो चित्तमंताए
लूए कोलावासंसि वा वारुए जीवपइट्ठिए सअंडे सपाणे जाव ससंताणए नो आमज्जिज्ज बा पमज्जिज्ज वा संलिहिज्ज वा विलिहिज्ज वा उव्वलेज्ज वा उब्बट्टिज्ज वा आयाविज्ज बापयाविज्जवा से पुव्वामेव अप्पससरक्खं तणं वा पत्तं वा कट्टं वा सक्करं वा जाइज्जा, जाता से तमाया एगंतमवक्कमिज्जा २ अहे झामथंडिलंसि वा जाब अन्नयरंसि वा तहप्पगारंसि पडिलेहिय पडिलेहिय पमज्जिय पमज्जिय तओ संजयामेव आमज्जिज्ज वा जाब पयाविज्ज वा ।। सूत्र - २६ ।।
स भिक्षुर्वा यावद् सन् अन्तरा विचाले तस्य वप्रा वा परिखाः खातिका वा प्राकारा वा तोरणानि वा अर्गला वा अर्गलपाशका यत्राऽर्गलाग्राणि निक्षिप्यन्ते ते वा स्युः सति प्रक्रमे अन्यस्मिन् मार्गे सति संयत एव तेन पराक्रमेत, नैव ऋजुकं मार्गं गच्छेत् । केवली ब्रूयात् - आदानमेतत् कर्मादानमेतत् संयमात्मविराधनातः, स तत्र पराक्रममाणः प्रचलेद् वा प्रस्खलेद् वा पतेद् वा, स तत्र प्रचलन् वा प्रस्खलन् वा पतन् वा तत्र तस्य काय उच्चारेण वा प्रस्रवणेन वा श्लेष्णा वा सिद्धानकेन वा वान्तेन वा पित्तेन वा पूतेन वा शुक्रेण वा शोणितेन वा उपलिप्तः स्यात् । अथ मार्गान्तराभावात्तेनैव पथा गतः प्रस्खलितः सन् तथा प्रकारं कायं नैव अनन्तर्हितया अव्यवहितया पृथिव्या, नैव संस्निग्धया आर्द्रया पृथिव्या नैव सरजस्कया पृथिव्या, नैव चित्तवता लेष्टुना, एवं कोलावासे घुणावासे दारुणि जीवप्रतिष्ठिते साण्डे सप्राणिनि यावत् ससन्तानके नैव आमृज्याद् वा प्रमृज्यात् वा संलिखेद् वा विलिखेद् वा उद्वलेद् वा उद्वर्तयेद् वा आतापयेद् वा प्रतापयेद् वा, स भिक्षुः पूर्वमेव तदनन्तरमेव अल्पसरजस्कं तृणं वा पत्रं वा काष्ठं वा शर्करं वा याचेत, याचित्वा स तदादाय एकान्तमपक्रामेत, अपक्रम्य अथ ध्यामितस्थण्डिले, दग्धभूमौ वा यावद् अन्यतरस्मिन् वा तथाप्रकारे प्रतिलिख्य प्रतिलिख्य प्रमृज्य प्रमृज्य ततः संयत एव आमृज्याद् वा यावत् प्रतापयेत् वा ।। २६ ।।
किञ्च -
सेभिक्खू बा २ से जंपुण जाणिज्जा गोणं वियालं पडिपहे पेहाए महिसं वियालं पडिप पेहाए, एवं मणुस्सं आसं हत्थि सीहं वग्धं विगं दीवियं अच्छं तरच्छं परिसरं सियालं बिरालं सुणयं कोलसुणयं कोकंतियं चित्ताचिल्लडयं वियालं पडिपहे पेहाए सह परक्कमे संजयामेव परक्कमेज्जा, नो उज्जुयं गच्छिज्जा १ । से भिक्खू वा. जाव समाणे अंतरा से उवाओ बा खाणुए वा कंटए वा घसी वा भिलुगा वा विसमे वा विज्जले बा परियावज्जिज्जा, सइ परक्कमे संजयामेव, नो उज्जुयं गच्छिज्जा २ ।। सूत्र- २७ ।।
स भिक्षुर्वा यावत् सन् यत्पुनर्जानीयाद् - गां बलीवर्दं व्यालं दुष्टं प्रतिपथे स्थितं प्रेक्ष्य, महिषं व्यालं प्रतिपथे प्रेक्ष्य, एवं मनुष्यं अश्वं हस्तिनं सिंहं व्याघ्रं वृकं द्वीपिनं ऋक्षं तरक्षं परिसरं - सरभं आचाराङ्गसूत्रम् १६