________________
समणमाहणअतिहिकिवणवणीमगे एगाओ उक्खाओ परिएसिज्जमाणे पेहाए दोहिं जाव संनिहिसंनिचयाओ वा परिएसिज्जमाणे पेहाए तहप्पगारं असणं वा ४ अपुरिसंतरकर जाव नोपडिग्गाहिज्जा। अह पुण एवं जाणिज्जा दिन्नंजंतेसिंदायब्वं, अह तत्थ भुंजमाणे पेहाए गाहावइभारियं वा गाहावइभगिणिंवा गाहावइपुत्तं वा धूयं वा सुण्हं वा धाइंवा वासं वा वासिं वा कम्मकरं वा कम्मकरिंवासेपुवामेव आलोइज्जा-आउसित्ति वा भगिणिति बादाहिसिमेइत्तो अन्नयरं भोयणजायं, सेएवं वयंतस्स परोअसणं वा ४ आहट्ट वलइज्जा तहप्पगारं असणंवा ४ सयं वा पुणजाइज्जा परोवा से विज्जा फासुयंजाव पडिग्गाहिज्जा ।।सूत्र-१२ ।।
स भिक्षुर्वा यावत् सन् यत्पुनर्जानीयात्-अशनं वा ४ समवायेषु मेलकेषु वा पिण्डनिकरेषु पितृपिण्डेषु मृतकभक्तेषु वा इन्द्रमहेषु इन्द्रोत्सवेषु वा स्कन्दमहेषु कार्तिकेयोत्सवेषु वा वा एवं रुद्रमहेषु वा मुकुन्दमहेषु बलदेवोत्सवेषु वा भूतमहेषु वा यक्षमहेषु वा नागमहेषु वा स्तूपमहेषु वा चैत्यमहेषु वा वृक्षमहेषु वा गिरिमहेषु वा दरिमहेषु वा अवटमहेषु कूपोत्सवेषु वा तडाकमहेषु वा द्रहमहेषु वा नदीमहेषु वा सरोमहेषु वा सागरमहेषु वा आकरमहेषु वा अन्यतरेषु वा तथाप्रकारेषु विरूपरूपेषु महामहेषु वर्तमानेषु बहून श्रमणब्राह्मणाऽतिथिकृपणवनीपकान एकाया उक्खातः परिविष्यमाणान प्रेक्ष्य द्वाभ्यां यावत् सन्निधिसंचयाद् वा परिविष्यमाणान् प्रेक्ष्य तथाप्रकारम् अशनं वा ४ अपुरुषान्तरकृतं यावन्न प्रतिगृहणीयात् । अथ पुनरेवंभूतमाहारादिकं जानीयात् - दत्तं यत्तेषां दातव्यं, अथ तत्र भुञ्जानान् प्रेक्ष्य गृहपतिभार्यां वा गृहपतिभगिनीं वा गृहपतिपुत्रं वा दुहितारं वा स्नुषां-पुत्रवधू वा धात्री वा दासं वा दासी वा कर्मकरं वा कर्मकरी वा भुञ्जानां पूर्वमेवाऽऽलोकयेत् ततः प्रभुंप्रभुसंदिष्टं स्वामिनाऽऽज्ञप्तं वा ब्रूयात् तद्यथा - आयुष्मति! भगिनि! वा दास्यसि मह्यमितोऽन्यतरद्घोजनजातं, अथ तस्मै एवं वदते साधवे परः-गृहस्थः अशनं वा ४ आहृत्य दद्यात् तथाप्रकारम् अशनं वा ४ तत्र च जनसंकुलत्वात् सति वाऽन्यस्मिन् कारणे स्वयं वा पुनर्याचेत् परो वा तस्मै दद्यात् प्रासुकं यावत् प्रतिगृह्णीयात् ।।१२।।
अन्यग्रामचिन्तामधिकृत्याह -
से भिक्खू वा २ परं अद्धजोयणमेराए संखलिं नच्चा संखडिपडियाए नो अभिसंधारिज्जागमणाए। सेभिक्खू वा २ पाईणं संखनिच्चा पठीणं गच्छे अणाठायमाणे, पठीणं संख िनच्चा पाईणं गच्छे अणाठायमाणे, दाहिणं संखनिच्चा उदीणं गच्छे अणाठायमाणे, उईणं संख िनच्चा दाहिणं गच्छे अणाठायमाणे, जत्थेव सा संखडी सिया, तंजहा-गामंसि वा नगरंसि वा खेसि वा कबउंसि वा मउंबंसि वा पट्टणंसि वा आगरंसिवादोणमुहंसिवा नेगमंसिवा आसमंसिवा संनिवेसंसिवाजाव रायहाणिंसिवा संखसिंखडिपटियाए नो अभिसंधारिज्जागमणाए। केवलीवूया-आयाणमेयं, संखडिं आचारागसूत्रम्
७