Book Title: Acharang Sutram Shrutskandh 02
Author(s): Kulchandrasuri
Publisher: Porwad Jain Aradhana Bhavan Sangh

View full book text
Previous | Next

Page 14
________________ स भिक्षुर्वा भिक्षुणी वा यावत् प्रविष्टः सन् यत्पुनर्जानीयात् - अशनं वा ४ बहून श्रमणान ब्राह्मणानतिथिकृपणवनीपकान समुद्दिश्य यावच्चेतयति तत्तथाप्रकारमशनं वा ४ अपुरुषान्तरकृतं वाऽबहिर्निर्हतमनात्मार्थिकमपरिभुक्तमनासेवितमप्रासुकमनेषणीयं यावन्न प्रतिगृह्णीयात्। अथ पुनरेवं जानीयात् पुरुषान्तरकृतं बहिर्निर्हृतमात्मार्थिकं परिभुक्तमासेवितं प्रासुकमेषणीयं यावत् प्रतिगृह्णीयात् IIII विशुद्धिकोटिमधिकृत्याह - से भिक्खू वा भिक्खुणी वा गाहावाकुलं पिंउवायपडियाए पविसिउकामे से जाई पुण कुलाई जाणिज्जा-इमेसु खलु कुलेसु निइए पिंडे विज्जह अग्गपिंडे विज्जइ नियए भाए विज्जड नियए अबढभाए विज्जइ, तहप्पगाराई कुलाई निइयाई निइउमाणाई नो भताए वा पाणाए वा पविसिज्ज वा निक्खमिज्ज वा। एयंखलुतस्स भिक्खुस्स भिक्खुणीए वा सामग्गियं जसबढेहिं समिए सहिए सया जए ति बेमि ।। सूत्र-९ ।। पिण्डैषगाध्ययने प्रथमोदेशकः ।। स भिक्षुर्वा भिक्षुणी वा गृहपतिकुलं पिण्डपातप्रतिज्ञया प्रवेष्टुकामः स यानि पुनः कुलानि जानीयात् - इमेषु खलु कुलेषु नित्यं पिण्डो दीयते, अग्रपिण्डो दीयते, नित्यं भागो अर्धपोषः अर्धभोजनमिति यावद् दीयते, अपार्धभागः पोषचतुर्थभागो दीयते, तथाप्रकाराणि कुलानि नित्यानिनित्यभक्तादिलाभान्नित्यं स्वपरपक्षयोः - स्वपक्षः संयतवर्गः परपक्षश्चाऽपरभिक्षाचरवर्गस्तयोः प्रवेशो येषु तानि नित्यप्रवेशानि तानि च बहुभ्यो दातव्यमिति तथाभूतमेव प्रभूतं पाकं कुर्युरिति न भक्ताय वा पानाय वा प्रविशेद्वा निष्क्रामेद्वा । उपसंहरन्नाह - एतत् सुपरिशुद्धपिण्डोपादानं खलु तस्य भिक्षोभिक्षुण्या वा सामग्र्यं समग्रता-ज्ञानदर्शनतपोवीर्याचारसम्पन्नतेत्यर्थः, यत् सर्वार्थः समितः सहितः सन् सदा यतेत ।।९।। पिण्डैषणाध्ययने प्रथमोद्देशकः समाप्तः।। अथ द्वितीय उद्देश: इहानन्तरोद्देशके पिण्डः प्रतिपादितस्तदिहापि तद्गतामेव विशुद्धकोटिमधिकृत्याह - से भिक्खूवा भिक्खुणी वा गाहावइकुलं पिंडवायपडियाए अणुपविढे समाणे से जं पुणजाणिज्जा- असणंवा ४ अट्टमिपोसहिएसबा अद्धमासिएसवामासिएसवा दोमासिएस बातेमासिएसवाचाउम्मासिएसवापंचमासिएसुवाछम्मासिएसवा उऊसुवा उउसंधीस वा उउपरियट्टेस वा वहवे समणमाहणअतिहिकिवणवणीमगे एगाओ उक्खाओ परिएसिज्जमाणे पेहाए दोहिं उक्खाहिं परिएसिज्जमाणे पेहाए तिहिं उक्खाहिं - आचारागसूत्रम्

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 146