Book Title: Acharang Sutram Shrutskandh 02
Author(s): Kulchandrasuri
Publisher: Porwad Jain Aradhana Bhavan Sangh
View full book text
________________
पिण्डाधिकार एवानेषणीयविशेषप्रतिषेधार्थमाह
सेभिक्खू वा जाव समाणे असणं वा ४ अस्संपडियाए एवं साहम्मियं समुद्दिस्स पाणाइं भूयाइं जीवाई सत्ताइं समारब्भ समुद्दिस्स कीयं पामिच्चं अच्छिज्जं अणिसिहं अभिहजं आहड्ड चेएइ, तं तहप्पगारं असणं वा ४ पुरिसंतरकजं वा अपुरिसंतरकडं वा बहिया नीहजं वा अनीहजं वा अत्तट्ठियं वा अणत्तट्ठियं वा (परिभुत्तं वा ) अपरिभुतं वा आसेवियं वा अणासेवियं वा अफासुयं जाव नो पजिग्गाहिज्जा, एवं बहवे साहम्मिया एगं साहम्मिणि बहवे साहम्मिणीओ समुद्दिस्स चत्तारि आलावगा भाणियब्वा ।। सूत्र- ६ ।।
स भिक्षुर्वा यावत् सन् अशनं वा ४ अस्वप्रतिज्ञया निर्ग्रन्थप्रतिज्ञया एकं साधर्मिकं साधुं समुद्दिश्य प्राणिनो भूतानि जीवान् सत्त्वान् समारभ्य तमेव साधुं समुद्दिश्य क्रीतं पामिच्चं उच्छिन्नकम् आच्छेद्यमनिसृष्टमभ्याहृतमाहृत्य चेतयति ददाति तत्तथाप्रकारम् अशनं वा ४ पुरुषान्तरकृतं परिवर्तितसङ्कल्पकं वाऽपुरुषान्तरकृतं वा बहिर्निर्द्व तं भाजनाद् बहिर्निर्गतं वाऽनिर्हृतं वाऽऽत्मार्थिकं वाऽनात्मार्थिकं वा परिभुक्तं वाऽपरिभुक्तं वाऽऽ सेवितं वाऽनासेवितं वाऽप्रासुकं यावन्न प्रतिगृह्णीयात्, एवं बहून् साधर्मिकानुद्दिश्य, एकां साधर्मिणीमुद्दिश्य, बहवीः साधर्मिणीरुद्दिश्य चत्वार आलापका भाणितव्याः तथाहि - एकं साधुमुद्दिश्येत्येकः, बहूनुद्दिश्येति द्वितीयः, एकां साध्वीमुद्दिश्येति तृतीयः, बह्वीः साध्वीरुद्दिश्येति चतुर्थ इति ।।६।।
पुनरपि प्रकारान्तरेणाविशुद्धकोटिमधिकृत्याह -
से भिक्खू बा. जाब समाणे से जं पुण जाणिज्जा वा ४ बहवे समणा माहणा अतिहिकिवणवणीमए पगणिय २ समुद्दिस्स पाणाई वा ४ समारब्भ जाव नो पडिग्गाहिज्जा ।। सूत्र- ७ ।।
स भिक्षुर्वा यावत् सन् स यत् पुनर्जानीयात् - अशनं वा ४ बहून् श्रमणान् ब्राह्मणानतिथिकृपणवनीपकान् प्रगणय्य २ समुद्दिश्य प्राणिनो वा ४ समारभ्य यावन्न प्रतिगृह्णीयाद् । आधाकर्मादिदोषदुष्टत्वात् । वनीपका याचका इत्यर्थः ।।७।।
विशोधिकोटिमधिकृत्याह -
सेभिक्खू वा भिक्खुणी वा. जाव पविट्टे समाणे से जं पुण जाणिज्जा असणं वा ४ बहवे समणमाहणअतिहिकिवणवणीमए समुद्दिस्स जाव चेएइ तं तहप्पगारं असणं वा ४ अपुरिसंतरकडं वा अबहिया नीहजं अणत्तट्ठियं अपरिभुत्तं अणासेवियं अफासुयं अणेसणिज्जं जाब नो पजिग्गाहिज्जा । अह पुण एवं जाणिज्जा पुरिसंतरकरं बहिया नीहजं अत्तट्ठियं परिभुत्तं आसेवियं फासूयं एसणिज्जं जाब पजिग्गाहिज्जा ।। सूत्र- ८ ।।
आचाराङ्गसूत्रम्
४

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 146