Book Title: Aapt Pariksha Patra Pariksha Cha
Author(s): Pannalal Jain
Publisher: Sanatan Jain Granthmala
View full book text
________________
( ( ) काभिधे थे | एम. ए. इत्यादिविविधपदविभूषितकालिकताकाले जाधिष्ठातृमहोमहापाध्याय श्रीशतीश चंद्र विद्याभूषणैश्च स्याद्वादपतिश्रीमद्विद्यानंदास्तित्वसमयः ८०० तमस्त्रीष्टाब्दसान्निध्य एव विनिर्धारितः ।
अतः प्रमाणपरिपाठ्यानयाऽष्टमशताब्दस्य शेषार्द्धः प्रारंभश्च नवमशताब्दस्येति यथाविधः समयोऽस्माभिः पूर्व विज्ञापितः सएव श्रीविद्यानंदस्वाम्यस्तित्वसमयः प्रमाणपदमधिरोहति न तत्र कापि संशीतिः । समजनि खल्वयं समयों दाक्षिणे कार्णाटिके वेतिहासेऽतीव महत्वस्य धर्मक्रांतिश्चाभून्महती किल वि समयेऽस्मिन् ।
जैन वैदिक बौद्धधर्मधुरंधरविद्वान्सः समुपालेभिरेऽस्तित्वमेतस्मिन्नेवावसरे, आसीन्न्यायशास्त्रमेतर्ह्येवेत्युम्नतिपराकाष्ठामापन्नं व्यधत्त किलैतत्कालीनविद्वत्परिकरेण न्यायशास्त्रपथा स्वमतसत्यताविर्भावाय भूयान् प्रयास: समजनिषत च तदाखे वादविवादशास्त्रार्थाः अवसाने किमजनि धार्मिकविवादफलं, विजयं च क स्तेषु समुपादात्, विजयश्च सहि वैदुष्येण कारणांतरेण वाभूदित्यवशिष्टं वरीवार्तीतिहासज्ञानां परीक्षणाय । परंतु नात्र संशीतिर्यद्विवादास्तित्वकाले दिगबंर जैनसंप्रदायनिकेतनस्तंभायमानश्रीमदकलंक विद्यानंदादि दिग्विजयिविदुषां दर्शनसौभाग्यं नाभूद्वाहुल्येन सर्वेष्टां ।
ग्रंथरचना |
दार्शनिको नैयायिकश्च समजनि श्रीमद्विद्यानंदिप्रभुरिति पूर्वे प्रतिपादितमतएवैष महात्मा विषयद्वयएवास्मिन् ग्रंथान् व्यरचि एतन्महोदयवैदुष्यमार्तंडप्रखरमयूखायमानः, आप्तमीमांसालंकारदेवालंकृतीत्य परनामभाक् विश्रुंतग्रंथोऽष्टसहस्स्याभिधः । श्रीमदुमास्वामिविरचितत्तत्त्वार्थ सूत्रस्योपरि विद्यते गंधहस्तिमहाभाष्यं । तत्प्रारंभे पंचदशाधिकशतपद्यविनिर्मिताप्तमीमांसाख्यं देवागमस्तोत्रामिधं वा मंगलाचरणं । तदुपरि श्रीमदकलंकदेवरचिताष्टशत्यभिधो ग्रंथस्तद्भाष्यभूतएवायमष्टसहस्त्र्यभिधो महान् ग्रंथः । अपरश्चैतस्य महात्मनो जैनदर्शनग्रंथतत्त्वार्थसूत्रोपरि श्लोकवार्तिकाभिषं भाष्यं तृतीयश्च सामंतभद्रयुक्त्यनुशासनटीकाग्रंथः ।
परीक्षापि विश्रुतग्रंथोस्य महोदयस्य । सतीष्वपि भूयसीषु तद्ग्रंथटीकासु, एतन्महोदय करविलसिताप्याप्त परीक्षालंकृतीत्यपराभिधा टीकाप्तपरीक्षायाः । ग्रंथचतुष्टयादस्मात् पत्रपरीक्षाप्रमाणपरीक्षाप्रमाणमीमांसाप्रमाणनिर्णयविद्यानंद महोदय बुद्धेशभवनव्याख्यानप्रभृतयोनेके ग्रंथा महात्मैतद्वैदुष्यविलसिताः संन्ति भुवि इति समाप्यतेऽयं निबंधोविधायपत्रपरीक्षा मंगलाचरणं ।
जीयान्निरस्तनिश्शेषसर्वथैकांतशासनं । सदा श्रीवर्द्धमानस्य शासनं जिनशासनं ॥ ४ ॥ *
विदुषामनुचरो गजाधरलालोजैनः |
१ श्लोकवार्तिकं लक्ष्यीकृत्यं विलिखितं श्रीमद्वादिराजसूरिणा पार्श्वनाथचरिते ।
ऋजुसूत्रं स्फुरद्रत्नं विद्यानंदस्य विस्मयः । शृण्वतामप्यलंकारं दीप्तिरङ्गेषु रंगति ॥
२ मैसूरकुर्गेतिपत्तनद्वयशिलालेखाभिधे प्रथेऽपि मि. ल्युई राईसमहोदयैरेतद्ग्रंथनामोल्लिखितं ।
३ यशोधरचरितकाव्य प्रस्तावनाशयम लिषेणप्रशस्तिनिम्नलिखितपद्यं समुद्धृत्य श्रीमत्पत्रिकेसरिणां त्रिलक्षणकदर्शनाभिधाथः कल्पितः परंतु त्रिलक्षणकदर्थनाभिधानो नापरः कश्चिदपि ग्रंथः किंतु पार्श्वजिनेन्द्रफणोपरि श्रीमत्पात्र केस - र्यनुमानविषयक भ्रमनिराकरणाय यत् पद्यं व्यलेखि श्रीमत्या पद्मवतीदेव्या तस्यैवात्र तात्पर्य । महिमा स पात्र फेसरिगुरोः परं भवति यस्य भत्तयासीत् पद्मावती सहाया त्रिलक्षणकदर्शनं कर्तुं ॥ १ ॥
• सारांशभूतोयं निबंध ः किल श्रीयुतत त्यानेमिनाथपांगललिखित महाराष्ट्रीय लेखस्य तत्र मूललेखकानेक विचारासम्मतत्वात् परिवर्तितोयं बहुभास्माभिः संशुध्येतिहासिक पुस्तकान्तरात् स्वतश्च विचारवाहुल्यं समुद्बोधितं चात्रेति ।

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 182