Book Title: Devananda Mahakavya
Author(s): Meghvijay, Bechardas Doshi
Publisher: ZZZ Unknown
Catalog link: https://jainqq.org/explore/002517/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ सिं घी जैन ग्रन्थ मा ला NENERExEx ॥ अन्यांक ७ ॥XEXERExax श्रीमेघविजयोपाध्यायविरचित देवानन्द महा का व्य ISRIDALCAND JI SINGH RAN CA श्री डालवरजी सिंघास Crimilaritmaitenam mam सिंघी जैन ज्ञानपीठ SEXEEEXE: कलकत्ता XEEEXE संस्थापक सञ्चालक श्री बहादुरसिंहजी सिंघी श्री जिनविजय मुनि [मूल्य, रूप्यक २-१२-०] Page #2 --------------------------------------------------------------------------  Page #3 -------------------------------------------------------------------------- ________________ वर्गवासी साधुचरित श्रीमान् डालचन्दजी सिंघी जन्म वि. सं. १९२१, मार्ग वदि स्वर्गवास वि. सं. १९८४, पोष सुदि ६ Page #4 -------------------------------------------------------------------------- ________________ सिंघी जैन ग्रन्थमाला सप्तम (७) मणि 300000 ...... IDALCAND जी डालचन्टी सिंघा श्री मेघविजयोपाध्यायविरचित देवानन्द महाका व्य Page #5 -------------------------------------------------------------------------- ________________ सिंघी जैन ग्रन्थमाला जैन आगमिक, दार्शनिक, साहित्यिक, ऐतिहासिक, कथात्मक - इत्यादि विविधविषयगुम्फित प्राकृत, संस्कृत, अपभ्रंश, प्राचीनगूर्जर, राजस्थानी आदि भाषानिबद्ध बहु उपयुक्त पुरातनवाङ्मय तथा नवीन संशोधनात्मक साहित्यप्रकाशिनी जैन ग्रन्थावलि । कलकत्तानिवासी खर्गस्थ श्रीमद् डालचन्दजी सिंधी की पुण्यस्मृतिनिमित्त तत्सुपुत्र श्रीमान् बहादुरसिंहजी सिंघी कर्तृक संस्थापित तथा प्रकाशित सम्पादक तथा सञ्चालक जिनविजय मुनि [ सम्मान्य सभासद - भाण्डारकर प्राच्यविद्या संशोधन मन्दिर पूना, तथा गूजरात साहित्यसभा अहमदाबाद; भूत पूर्वाचार्य - गुजरात पुरातत्त्वमन्दिर अहमदाबाद, जैन वाङ्मयाध्यापक विश्वभारती, शान्तिनिकेतन; संस्कृत, प्राकृत, पाली, प्राचीन गूर्जर आदि अनेकानेक ग्रंथ संशोधक-सम्पादक । ] ग्रन्थांक ७ स्थापनाब्द ] प्राप्तिस्थान व्यवस्थापक - सिंघी जैन ग्रन्थमाला अनेकान्त बिहार ९, शान्तिनगर, पोष्ट - साबरमती } अहमदाबाद { सिंघीसदन ४८, गरियाहाटरोड, पो० बालीगंज कलकत्ता सर्वाधिकार संरक्षित [वि० सं० १९८६ Page #6 -------------------------------------------------------------------------- ________________ मेघविजयोपाध्यायविरचित देवानन्दमहाकाव्य टिप्पणी-आदि समलंकृत तथा ग्रन्थकार-परिचय, सरल हिंदी सारार्थ आदि समन्वित सम्पादक पं० बेचरदास जीवराज दोशी। [ जैनन्याय-व्याकरणतीर्थ; भूतपूर्व प्राकृतसाहित्याध्यापक गूजरावपुरातत्त्वमन्दिर; भगवतीसूत्रादि अनेकागमग्रन्थानुवादक-संशोधक-सम्पादक-इत्यादि ] प्रकाशन-कर्ता संचालक-सिंघी जैन ग्रन्थमाला अहमदाबाद-कलकत्ता विक्रमाब्द १९९४ ] प्रथमावृत्ति, पञ्चशत प्रति । [ १९३७ क्रिष्टाब्द Page #7 -------------------------------------------------------------------------- ________________ SINGHI JAINA SERIES A COLLECTION OF CRITICAL EDITIONS OF MOST IMPORTANT CANONICAL, PHILOSOPHICAL HISTORICAL, LITERARY, NARRATIVE ETC. WORKS OF JAINA LITERATURE IN PRĀKRIT, SANSKRIT, APABHRAMSA AND OLD VERNACULAR LANGUAGES, AND STUDIES BY COMPETENT RESEARCH SCHOLARS. FOUNDED AND PUBLISHED BY SRĪMĀN BAHADUR SINGHJI SINGHĨ OF CALCUTTA IN MEMORY OF HIS LATE FATHER ŚRI DALCHANDJI SINGHĨ, GENERAL EDITOR JINA VIJAYA MUNI HONORARY MEMBER OF THE BHANDARKAR ORIENTAL RESEARCH INSTITUTE OF POONA AND GUJRAT SAHITYA SABHA OF AHMEDABAD; FORMERLY PRINCIPAL OF GUJRAT PURATATTVAMANDIR OF AHMEDABAD; EDITOR OF MANY SANSKRIT, PRAKRIT, PALI, APABHRAMSA, AND OLD GUJRATI WORKS. ANEKANT-VIHAR NUMBER 7 TO BE HAD FROM VYAVASTHĀPAKA, SINGHĨ JAINA GRANTHAMĀLĀ 9, SHANTI NAGAR, PO. SABARMATI, AHMEDABAD. Founded 1 { All rights reserved SINGHI SADAN 48, GARIYAHAT ROAD BALLYGUNGE, CALCUTTA [ 1931. A. D. Page #8 -------------------------------------------------------------------------- ________________ DEVANANDAMAHA KAVYA OF ŚRI MEGHAVIJAYOPADHYAYA CRITICALY EDITED IN THE ORIGINAL SANSKRIT FROM AN OLD MSS. WITH NOTES, INDEX AND HINDI INTRODUCTION, SUMMARY ETC. BY PANDIT BECHARDĀS J, DOSHI JAINA NYAYA-VYAKARANA TIRTHA; LATE TEACHER IN PRĀKRIT, PURĀTATTVA MANDIRI TRANSLATOR AND EDITOR OF BHAGAVATI SÛTRA AND MANY OTHER CANONICAL WORKS PUBLISHED BY THE SAÑCHĀLAKA-SINGHI JAINA GRANTHAMĀLĀ AHMEDABAD-CALCUTTA V. E. 1994] First edition, Five Hundred Copies. [ 1937 A, D. Page #9 -------------------------------------------------------------------------- ________________ ॥ सिंघीजैनग्रन्थमालासंस्थापकप्रशस्तिः॥ अस्ति बङ्गाभिधे देशे सुप्रसिद्धा मनोरमा । मुर्शिदाबाद इत्याख्या पुरी वैभवशालिनी ॥ निवसन्त्यनेके तत्र जैना ऊकेशवंशजाः । धनाढ्या नृपसदृशा धर्मकर्मपरायणाः ॥ श्रीडालचन्द इत्यासीत् तेष्वेको बहुभाग्यवान् । साधुवत् सच्चरित्रो यः सिंघीकुलप्रभाकरः॥ बाल्य एवागतो यो हि कर्तुं व्यापारविस्तृतिम् । कलिकातामहापुर्यां धृतधर्मार्थनिश्चयः॥ कुशाग्रया स्वबुद्ध्यैव सद्वृत्त्या च सुनिष्ठया । उपाय॑ विपुलां लक्ष्मी जातो कोट्यधिपो हि सः॥ तस्य मन्नुकुमारीति सन्नारीकुलमण्डना । पतिव्रता प्रिया जाता शीलसौभाग्यभूषणा । श्रीबहादुरसिंहाख्यः सद्गुणी सुपुत्रस्तयोः । अस्त्येष सुकृती दानी धर्मप्रियो धियां निधिः॥ प्राप्ता पुण्यवताऽनेन प्रिया तिलकसुन्दरी । यस्याः सौभाग्यदीपेन प्रदीप्तं यद्गृहाङ्गणम् ॥ श्रीमान् राजेन्द्रसिंहोऽस्ति ज्येष्ठपुत्रः सुशिक्षितः । यः सर्वकार्यदक्षत्वात् बाहुर्यस्य हि दक्षिणः॥ नरेन्द्रसिंह इत्याख्यस्तेजस्वी मध्यमः सुतः । सूनुर्वीरेन्द्रसिंहश्च कनिष्ठः सौम्यदर्शनः ॥ सन्ति त्रयोऽपि सत्पुत्रा आप्तभक्तिपरायणाः । विनीताः सरला भव्याः पितुर्मार्गानुगामिनः ॥ अन्येऽपि बहवश्वास्य सन्ति खस्रादिबान्धवाः । धनैर्जनैः समृद्धोऽयं ततो राजेव राजते ॥ अन्यच्चसरस्वत्यां सदासक्तो भूत्वा लक्ष्मीप्रियोऽप्ययम् । तत्राप्येष सदाचारी तच्चित्रं विदुषां खलु ॥ न गर्यो नाप्यहंकारो न विलासो न दुष्कृतिः। दृश्यतेऽस्य गृहे क्वापि सतां तद् विस्मयास्पदम् ॥ भक्तो गुरुजनानां यो विनीतः सज्जनान् प्रति । बन्धुजनेऽनुरक्तोऽस्ति प्रीतः पोष्यगणेष्वपि ॥ देश-कालस्थितिज्ञोऽयं विद्या-विज्ञानपूजकः । इतिहासादिसाहित्य-संस्कृति-सत्कलाप्रियः ॥ समुन्नत्यै समाजस्य धर्मस्योत्कर्षहेतवे । प्रचारार्थं सुशिक्षाया व्ययत्येष धनं धनम् ॥ गत्वा सभा-समित्यादौ भूत्वाऽध्यक्षपदाङ्कितः । दत्त्वा दानं यथायोग्यं प्रोत्साहयति कर्मठान् ॥ एवं धनेन देहेन ज्ञानेन शुभनिष्ठया । करोत्ययं यथाशक्ति सत्कर्माणि सदाशयः ॥ अथान्यदा प्रसङ्गेन स्वपितुः स्मृतिहेतवे । कर्तुं किञ्चिद् विशिष्टं यः कार्य मनस्यचिन्तयत् ॥ पूज्यः पिता सदैवासीत् सम्यग्-ज्ञानरुचिः परम् । तस्मात्तज्ज्ञानवृद्ध्यर्थं यतनीयं मया वरम् ॥ विचार्यैवं स्वयं चित्ते पुनः प्राप्य सुसम्मतिम् । श्रद्धास्पदस्खमित्राणां विदुषां चापि तादृशाम् ॥ जैनज्ञानप्रसारार्थं स्थाने शान्तिनिकेतने । सिंघीपदाङ्कितं जैनज्ञानपीठमतीष्ठिपत् ॥ श्रीजिनविजयो विज्ञो तस्याधिष्ठातृसत्पदम् । स्वीकर्तुं प्रार्थितोऽनेन शास्त्रोद्धाराभिलाषिणा ॥ अस्य सौजन्य-सौहार्द-स्थैयौदार्यादिसद्गुणैः । वशीभूयाति मुदा येन खीकृतं तत्पदं वरम् ॥ तस्यैव प्रेरणां प्राप्य श्रीसिंघीकुलकेतुना । खपितृश्रेयसे चैषा ग्रन्थमाला प्रकाश्यते ॥ विद्वज्जनकृताल्हादा सच्चिदानन्ददा सदा । चिरं नन्दत्वियं लोके जिनविजयभारती ॥ Page #10 -------------------------------------------------------------------------- ________________ ॥ सिंघीजैनग्रन्थमालासम्पादकप्रशस्तिः ॥ metimstantanslamistinatamatamdantantrnatantansdenstemstonelawstimadan.damadamstindiatimadamadamadamadenatenstemstonatemstonedinatomoteinstructowaloodaeadimansk-51 स्वस्ति श्रीमेदपाटाख्यो देशो भारतविश्रुतः । रूपाहेलीति सन्नाम्नी पुरिका तत्र सुस्थिता ॥ . सदाचार-विचाराभ्यां प्राचीननृपतेः समः । श्रीमचतुरसिंहोऽत्र राठोडान्वयभूमिपः॥ तत्र श्रीवृद्धिसिंहोऽभूत् राजपुत्रः प्रसिद्धिमान् । क्षात्रधर्मधनो यश्च परमारकुलाग्रणीः ॥ मुञ्ज-भोजमुखा भूपा जाता यस्मिन्महाकुले । किं वर्ण्यते कुलीनत्वं तत्कुलजातजन्मनः॥ पत्नी राजकुमारीति तस्याभूद् गुणसंहिता । चातुर्य-रूप-लावण्य-सुवाक्सौजन्यभूषिता ॥ क्षत्रियाणीप्रभापूर्णी शौर्यदीप्तमुखाकृतिम् । यां दृष्ट्वैव जनो मेने राजन्यकुलजा त्वियम् ॥ सूनुः किसनसिंहाख्यो जातस्तयोरतिप्रियः । रणमल्ल इति ह्यन्यद् यन्नाम जननीकृतम् ॥ श्रीदेवीहंसनामात्र राजपूज्यो यतीश्वरः । ज्योतिभैषज्यविद्यानां पारगामी जनप्रियः ॥ अष्टोत्तरशताब्दानामायुर्यस्य महामतेः । स चासीद् वृद्धिसिंहस्य प्रीति-श्रद्धास्पदं परम् ॥ तेनाथाप्रतिमप्रेम्णा स तत्सूनुः स्वसन्निधौ । रक्षितः, शिक्षितः सम्यक्, कृतो जैनमतानुगः ॥ दौर्भाग्यात्तच्छिशोर्खाल्ये गुरु तातौ दिवंगतौ । विमूढेन ततस्तेन त्यक्तं सर्वं गृहादिकम् ॥ तथा चपरिभ्रम्याथ देशेषु संसेव्य च बहून् नरान् । दीक्षितो मुण्डितो भूत्वा कृत्वाऽऽचारान् सुदुष्करान् ॥ ज्ञातान्यनेकशास्त्राणि नानाधर्ममतानि च । मध्यस्थवृत्तिना तेन तत्त्वातत्त्वगवेषिणा ॥ अधीता विविधा भाषा भारतीया युरोपजाः । अनेका लिपयोऽप्येवं प्रत्न-नूतनकालिकाः॥ येन प्रकाशिता नैका ग्रन्था विद्वत्प्रशंसिताः । लिखिता बहवो लेखा ऐतिह्यतथ्यगुम्फिताः॥ यो बहुभिः सुविद्वद्भिस्तन्मण्डलैश्च सत्कृतः । जातः खान्यसमाजेषु माननीयो मनीषिणाम् ॥ यस्य तां विश्रति ज्ञात्वा श्रीमदगान्धीमहात्मना। आहतः सादरं पुण्यपत्तनात्स्वयमन्यदा।। पुरे चाहम्मदाबादे राष्ट्रीय शिक्षणालयः । विद्यापीठ इतिख्यातः प्रतिष्ठितो यदाऽभवत् ॥. आचार्यत्वेन तत्रोचैर्नियुक्तो यो महात्मना । विद्वज्जनकृतश्लाघे पुरातत्त्वाख्यमन्दिरे ॥ वर्षाणामष्टकं यावत् सम्भूष्य तत्पदं ततः । गत्वा जर्मनराष्ट्रे यस्तत्संस्कृतिमधीतवान् ॥ तत आगत्य सँलग्नो राष्ट्रकार्ये च सक्रियम् । कारावासोऽपि सम्प्राप्तो येन स्वराज्यपर्वणि ॥ क्रमात्तस्माद् विनिर्मुक्तः प्राप्तः शान्तिनिकेतने । विश्ववन्द्यकवीन्द्रश्रीरवीन्द्रनाथभूषिते ॥ सिंघीपदयुतं जैनज्ञानपीठं यदाश्रितम् । स्थापितं तत्र सिंघीश्रीडालचन्दस्य सूनुना ॥ श्रीबहादुरसिंहेन दानवीरेण धीमता । स्मृत्यर्थं निजतातस्य जैनज्ञानप्रसारकम् ॥ प्रतिष्ठितश्च यस्तस्य पदेऽधिष्ठातृसझके । अध्यापयन् वरान् शिष्यान् शोधयन् जैनवाङ्मयम् ॥ तस्यैव प्रेरणां प्राप्य श्रीसिंघीकुलकेतुना । स्वपितृश्रेयसे चैषा ग्रन्थमाला प्रकाश्यते ॥ विद्वजनकृताल्हादा सच्चिदानन्ददा सदा । चिरं नन्दत्वियं लोके जिनविजयभारती ॥ &dowolomadewalowalowskomalometowalonelow.lanakamalamalamalamatamatameteorolomatowalometamolanakamalamalonalemalenstruatinatometimatemetamatamateustometowatanatesetonatenatomatenadeautomatonokanatanet Redmotimaterta awarane Page #11 -------------------------------------------------------------------------- ________________ देवानन्दमहाकाव्य-विषयानुक्रम । किंचित् प्रास्ताविक [मुख्य सम्पादक लिखित ].... .... .... प्रस्ताव ना-ग्रन्थकारपरिचय, समस्यापूर्तिवर्णन, सरल हिंदी सारार्थ .... १ कथानायक-उत्पत्तिवर्णननामा प्रथमः सर्गः ....................... २ नायकाभ्युदयवर्णननामा द्वितीयः सर्गः ..... ३ युवराजस्थापन-मरुधर-मेदपाट-सुराष्ट्राविहारवर्णन-नानापादसमस्याङ्कितः तृतीयः सर्गः ४ यमकरम्यः चतुर्थः सर्गः ...... ........... ....... .......... ५ दक्षिणदिग्विजयनामा पञ्चमः सर्गः ..... .................... ६ पट्टधरस्थापन-पड्ऋतुवर्णनो नामः षष्ठः सर्गः .... .... .... .... ७ श्रीविजयदेवसूरीश्वरनिर्वाणगमन-तत्पट्टप्रभाकरश्रीविजयप्रभसूरीश्वराभ्युदयवर्णननामा सप्तमः सर्गः ..... ... ... ... ... ... .. ८ ग्रन्थकर्तृप्रशस्तिः .... .... .... .... ..... .... .... ९ देवानन्दमहाकाव्यान्तर्गतानां विशेषनाम्नां संग्रहः .... .... .... .... १-१० १०-१२ २२-३९ ३०-४८ ४९-५७ ५७-६९ ६९-७७ ७९-८० Page #12 -------------------------------------------------------------------------- ________________ किंचित् प्रास्ताविक जिन विजयदेव सूरिका काव्यमय चरित-वर्णन प्रस्तुत देवानन्द महाकाव्यमें किया गया है, वे सूरि जैनधर्मके बहुत अच्छे प्रभावक पुरुषोंमेंसे एक हो गये हैं। एक प्रकारसे जैन समाजके ये अन्तिम समर्थ और तेजखी आचार्य थे । इनके बाद आज तक वैसा कोई प्रभावशाली, प्रतापवान् और प्रतिभापूर्ण आचार्य नहीं हुआ। जिस प्रकार मुगल सम्राटोंमें अकबर, जहांगीर और शाहजहाँ ये तीनों सम्राट भारतवर्षके गौरवके उत्कर्षक हुए उसी प्रकार, जैनाचार्यों में भी हीरविजय सूरि, विजयसेन सूरि और विजयदेव सूरि ये तिनों आचार्य जैन समाजके गौरवके उत्कर्षक हुए। इन तीनों आचार्योंका मुगल सम्राटोंने खूब सत्कार किया था और इनके ज्ञान और चारित्रसे प्रभावान्वित हो कर म्लेच्छ कहे जानेवाले उन अनार्य सम्राटोंने भी जैन धर्मके प्रति अपना ऊंचा आदरभाव व्यक्त किया था। उन मुगल सम्राटोंकी तरह इन जैनाचार्योंका इतिहास भी बडा विस्तृत और महत्त्ववाला है। ये आचार्य भी, अपने समाजके एक प्रकारके सम्राट् थे। सम्राटोंकी ही तरह इनकी आज्ञा भी, जैन समाजके धार्मिक विधानोंमें, अनुल्लंघनीय समझी जाती थी। सम्राटों-ही-की तरह जैन समाजमें इनका शासनतंत्र चलता था। जिस तरह, सम्राट अपने साम्राज्यकी रक्षा और वृद्धिके प्रयत्नमें आजन्म तल्लीन रहते थे और भारतवर्षके इस कोनेसे उस को मते रहकर अपने शासनकी सुव्यवस्थामें व्यस्त रहते थे उसी तरह ये आचार्य भी जैन धर्म और जैन संघकी रक्षा और वृद्धिके प्रयत्नमें आजन्म दत्तचित्त रहते थे और जहां जहां इनके अनुयायी जन-गण और धर्म-स्थान होते थे वहां वहां ये सतत परिभ्रमण करते रहते और अपने शासनकी सुव्यवस्था में लगे रहते थे । यद्यपि ये आचार्य बडे निरीह, निष्परिग्रही, तपस्वी, आत्मदर्शी और जितेन्द्रिय थे-कंचन और कामिनीसे सर्वथा अलिप्त थे- तथापि अपने धर्म और समाजकी उन्नति और प्रतिष्ठाके निमित्त ये राजामहाराजाओं और सम्राटोंके दरबारोंमें उपस्थित होते थे, अपने शिष्योंको उनकी इच्छानुसार उनके हितोंमें प्रवृत्त करते थे और उनके सुख-दुःखोंमें समवेदना और सहानुभूति भी प्रकट करते थे। और उसके बदले में, ये और कुछ न चाह कर सिर्फ भूतदया, प्राणीरक्षा और अहिंसाका उनसे प्रचार और पालन करवाते थे; अधर्मी और आत्याचारी द्वारा सताये जानेवाले प्रजाजनों और धर्मनिष्ठ मनुष्योंकी रक्षा करवाते थे और आत्मकल्याण करनेके साधनभूत धर्मस्थानोंकी पूजा और पवित्रताका सुप्रबन्ध करवाते थे। न ये किसी प्रकारकी सवारी पर चढते थे, न किसी पर अपना बोज लादते थे। न किसीके यहां भोजनका भार डलवाते न किसीके घर पर जा कर मान-पान करवाते। चाहे सियाला हो चाहे उन्हाला-ये नंगे सिर और नंगे पैर ही सदा घूमते फिरते । चौमासेके ४ महिने ये एक जगह स्थिरवास करके रहते और फिर आठ महिने इधर-उधर परिभ्रमण करते रहते । कभी ये दक्खिनमें हैदराबाद और उससे आगे तक चले जाते और फिर वहांसे उत्तरमें लाहोर और उससे भी आगे तक पहुंच जाते; कभी पच्छिममें ठेठ समुद्रके किनारे दीवबन्दर तक चले जाते और कभी पूर्वमें पटना और उससे भी परे पार्श्वनाथपहाड (सम्मेतसिखर) तक सफर कर आते । भिक्षाके समय, हाथमें झोली ले कर, गृहस्थके घर अज्ञात रूपसे जा पहुंचते और धर्मलाभका आशीर्वाद दे कर, अपने उचित लूखा-सूका जैसा आहार मिल गया, उसे ले कर अपने मकान पर चले आते और एकान्तमें बैठ कर बिना किसी प्रकारके आखादका उपभोग करते हुए, उसे निगल जाते । पानी ये हमेशा गरम किया हुआ पीते । सूर्यास्तके बाद न कभी कुछ खाते न कभी कुछ पीते । रातको कोरी जमीनपर एक पिछोडी बिछा कर सो जाते । न धूलकी पर्वाह करते न पत्थर-कंकड की । न सख्त गर्मीमें कभी पंखा हिलाते और न सख्त सर्दीमें कभी आग सुलगाते । बडे बडे धन-कुबेर इनके दृढ उपासक थे-पक्के भक्त थे; इनके एक एक शब्द पर लाखों Page #13 -------------------------------------------------------------------------- ________________ देवानन्दमहाकाव्य। रूपये न्यौछावर कर देते थे; पर ये अपने लिये किसीसे कभी कुछ एक कौडी भी नहीं मांगते थे। स्वर्गकी अप्सरायें जैसी रूपवती और लक्ष्मीवती हजारों स्त्रियां प्रतिदिन इनके सामने १०-१० वार ऊठबैठ कर नमन करती और घंटों हाथजोडे बैठकर इनका धर्मोपदेश सुनतीं; लेकिन निमेषमात्र भी इनकी आँखमें, कभी किसी प्रकारके विकारकी, कोई रक्तिमा उद्धृत नहीं होती थी । ऐसी तो इनकी चर्या थी; और ऊपर बतलाया वैसा इनका उदात्त ध्येय था। साधुताका यह परम आदर्श था । प्रस्तावित काव्यके नायक विजयदेव सूरिके प्रगुरु आचार्य हीरविजय सूरिकी ऐसी परम साधुताका हाल सुनकर अकबर बादशाहने बडे आदरके साथ उन्हें अपने दरबार-फतहपुर सीकरीमें बुलवाये । सूरिकी प्रशान्त मूर्ति, भव्य आकृति, उत्कृष्ट विरक्ति और अमृतोपम वाणीका अनुपम अनुभव कर वह महान् मुगल सम्राट अत्यंत प्रमुदित हुआ। अकबर जैसा उत्कट जिज्ञासु था, परीक्षक भी वैसा ही उत्कट था। उसकी परीक्षामें उत्तीर्ण होना आसान नहीं था। बडे बडे धुरन्धर विद्वान् और त्यागी-वैरागी उसकी कठोर परीक्षामें निष्फल हो जाते थे और उसके तेजमें वे अपना अस्तित्व लुप्त कर या तो उसके सेवक बन जाते थे या उसके शिष्य हो रहते थे । एक ही नजरमें वह अपने सन्मुख आनेवाली व्यक्तिका हीर परख लेता था और एक-ही-दो शब्दोंमें वह उसका मूल्य भी कर देता था। अपने समकालीन संसारका वह सबसे श्रेष्ठ चतुर और तेजस्वी पुरुष था । हीरविजय सूरिकी साधुताकी उसने यथेष्ट परीक्षा की और उसमें वे सोलह आने संपूर्ण सफल निकले, तब उसने उनको अपना परम पूज्य हितोपदेशक माना और 'जगद्गुरु' की पदवी देकर उनका उत्कृष्ट सम्मान किया । कोई ३-४ वर्ष हीरविजय सूरि फतहपुर सीकरी और आगरेके आसपास घूमते रहे और वारंवार अकबरको अपना धर्मोपदेश सुनाते रहे । बादशाहने उनके उपदेशसे खयं मांसभक्षण आदि बहुत कम कर दिया और पशु-पक्षियोंका शिकार करना भी बहुत कुछ छोड दिया। जैनधर्ममें परम पवित्र माने जानेवाले पर्युषणा पर्वके ८-१० दिन तक सारे ही साम्राज्यमें किसी भी प्राणीकी कोई कतल न की जाय ऐसी बादशाही आज्ञा भी जाहीर की गई । जैनधर्मके पवित्र स्थानोंको कोई किसी प्रकारकी हानि न पहुंचावे इसके लिये भी कई फरमान उसने निकाले और उन्हें हीरविजय सूरिके स्वाधीन किये। बादमें वृद्धावस्थाके कारण सूरिजी तो गूजरातमें वापस चले आये, लेकिन बादशाहकी इच्छासे अपने विद्वान् शिष्य उपाध्याय शान्तिचन्द्रजीको उसके दरबारमें रख आये। पीछे से भानुचन्द्र, सिद्धिचन्द्र, विवेकहर्ष आदि और भी सूरिजीके प्रभावशाली शिष्य वारंवार अकबरी दरबारमें आने-जाने और रहने लगे। यह सब इतिहास बहुत बड़ा है और उसका विशेष वर्णन करना यहांपर आवश्यक भी नहीं है। ___ हीरविजय सूरिके गूजरातमें चले आने बाद, पीछेसे बादशाहने, उनके पट्टधर आचार्य विजयसेन सूरिको भी अपने दरबारमें, जब वह लाहोरमें था, बुलवाये और उनका भी उसने यथेष्ट सम्मान किया और उन्हें 'सवाई हीरजी' की पदवीसे विभूषित किया । हीरविजय सूरिकी वृद्धावस्था और शारीरिक अस्वस्थताका समाचार पाकर विजयसेन सूरि अकबरके दरबारमें अधिक नहीं ठहर सके और अपने गुरुकी सेवा करने निमित्त गूजरात लौट आये । वे गूजरात पहुंचे भी नहीं थे कि, इधर काठियावाडके ऊना गांवमें सं० १६५२ में हीरसूरिका खर्गवास हो गया। इन्हीं विजयसेन सूरिके पट्टधर ये विजयदेव सूरि हुए । इनको आचार्य पद सं० १६५५ में, खंभातमें दिया गया था । उस समय इनकी उम्र कोई २१-२२ वर्षकी थी । सं० १६७२ में इनके गुरु श्रीविजयसेन सूरिका खर्गवास हो गया और उस समयसे ये अपने संघके सर्वप्रधान नायक बने। हीरविजयसूरि के समयमें ही, उनके शिष्योंमें परस्पर कुछ विचार-भेद उत्पन्न हो गया, और वह धीरे धीरे बढता गया । विजयसेन सूरिके सामने उसने कुछ उग्र रूप धारण किया और फिर इन विजयदेवके समयमें वह पूर्णरूपसे वृद्धिंगत होकर आखिरमें इनके गच्छमें तीन भेद पड गये। हीरविजय सूरिके जिस विशाल गच्छके विजयसेन सूरि अकेले ही गणनायक थे और जिनका एकच्छत्र शासन था उसी गच्छके, विजयदेव सूरिके सामने तीन पक्ष होकर, उसमें ३ गणनायक हो गये; और एक ही Page #14 -------------------------------------------------------------------------- ________________ किंचित् प्रास्ताविक । गुरुके शिष्य-प्रशिष्य परस्पर एक-दूसरेके विरोधी बन कर गच्छ और संघके संगठनमें शिथिलता उत्पन्न करनेके निमित्त बन गये। गच्छके इस विरोधी वातावरणका प्रतिघोष ठेठ जहांगीरके दरबार तक जा पहुंचा। हीरविजय सूरिके शिष्योंमेंसे कईयोंके साथ जहांगीरका बचपनसे ही काफी परिचय था और वह अपने खर्गस्थ पिताकी, इन धर्मोपदेशकोंके साथवाली नीतिका यथोचित पालन भी करना चाहता । इस लिये उसने जब यह सुना कि हीर विजय सूरिके शिष्य, आपसमें अनबन हो जानेके कारण परस्पर एक दुसरेके विपक्षी बन रहे हैं और जिन विजयदेव सरिको. हीरविजय सरिक पद्रधर विजयसेन सरिने अपना उत्तराधिकारी बनाया है उसके बारेमें कई शिष्य-प्रशिष्य अपना विरोध व्यक्त कर रहे हैं: तब उसने सोचा कि देखना चाहिए कि यह विजयदेव सूरि कौन हैं और कैसे हैं ?। नियमानुसार उसने अपना फरमान भेज कर इन सुरिको अपने दरबारमें बुलवाये। जहांगीर उस समय मालवेके मांडू शहरमें था और विजयदेव सूरि खंभातमें चातुर्मास रहे हुए थे। बादशाहकी आज्ञा आते ही सूरिजी मांडूं की ओर चलदिये और आश्विन सुदि १४ के दिन वहां पहुंच कर बादशाहसे मिले | जहांगीर इनकी विद्वत्ता, तेजस्विता और क्रियानिष्ठा को देख कर बहुत प्रसन्न हुआ; और इनके विपक्षियोंने जो जो बातें, इनके विषयमें उसके सामने कही थीं उनका इनमें विपरीतभाव जान कर, उसने इनको खूब सत्कृत किया और यह जाहिर किया कि-हीरविजय सूरिके ये ही यथार्थ उत्तराधिकारी हैं; और इस लिये इनको जहांगीरी महातपाकी उपाधि दे कर उस गच्छके सच्चे अधिनायक प्रमाणित किये। इस प्रकार, यद्यपि इन्हीं के गुरुभ्राता आदि कहे जानेवाले कितनेएक यतिजनों द्वारा इनके ऐकाधिपत्यमें कुछ विक्षेप उपस्थित किया गया और गच्छवासी यतिजन दो-तीन पक्षोंमें विभक्त हो गये; तो भी तत्कालीन जैन समाजमें इनका प्रभाव सर्वाधिक रहा और ये सबसे अधिक ख्यातिलाम करते रहे । बादशाह जहांगीर के सिवा, मेवाडपति राणा जगत्सिंह, जामनगराधीश लाखा जाम, ईडरनरेश राय कल्याणमल आदि बहुतसे राजा-महाराजा भी इनका खूब आदर-सत्कार करते थे। जैन समाजके तो हजारों ही बडे बडे श्रीमान् और सत्तावान् श्रावकगण इनके परम भक्त थे । ये बडे बुद्धिमान और प्रभावशाली तो थे ही, साथमें क्रियावान् भी पूरे थे। छठ, अठ्ठम आदि उपवास तथा आयंबिल, निवी आदिकी तपस्या ये निरंतर किया करते थे । भोजन जिस दिन करते उस दिन भी प्रायः एक ही वक्त करते । इन्होंने अपनी सारी उम्र में, २ शिष्योंको आचार्य बनाये, २५ शिष्योंको उपाध्याय पद दिये और ५०० को पंडित पद दिये । इनके निजके हाथसे २०० शिष्य दीक्षित हुए और १०० साध्वीयां दीक्षित हुई । सब मिला कर २५०० यति-साधु इनके आज्ञानुवर्ती थे और ७००००० (सात लाख) श्रावक-श्राविकाओंका विशाल समूह इनकी उपासना करता था। इनके उपदेशसे सेंकडों ही नये जैन मन्दिर बने, और पुराने सुरक्षित हुए । हजारों जिन मूर्तियोंकी इन्होंने प्रतिष्ठा की । जहां जहां ये गये वहां वहां श्रावक लोकोंने जैनधर्मकी प्रभावना करनेके लिये संघयात्रा, प्रतिष्ठामहोत्सव, साधर्मिकवात्सल्य और दान-पुण्य आदि अनेकानेक सत्कृत्य कर लाखों-करोडों रूपये खर्च किये । अपने गच्छनायक गुरु विजयसेन सूरिकी मृत्युके बाद कोई ४०-४१ वर्ष तक ये इस प्रकार अपने संघका शासन करते रहे । पहले इन्होंने अपने कनकविजय नामक सुयोग्य शिष्यको, पाटणमें, सं० १६८१ में आचार्यपद देकर विजयसिंह सूरिके नामसे उद्घोषित कर उन्हें अपना उत्तरधिकारी निश्चित किया था; परंतु दुर्भाग्यवश इनके जीवितकाल-ही-में, सं० १७०९ में उनका खर्गवास हो गया; इससे फिर, वीरविजय नामक एक दूसरे योग्य शिष्यको, सं० १७१० में, गन्धार बन्दरमें रहते हुए नया आचार्यपद देकर विजयप्रभके नामसे उनको अपना सर्वाधिकारित्व समर्पण किया। इनका आज्ञानुवर्ती सारा जैन समुदाय, देवसूरसंघके नामसे प्रसिद्ध हुआ और आज भी यह नाम जहां तहां प्रचलित है । ___ सं० १७१३ में, उसी ऊना नगरमें, जहां इनके प्रगुरु हीरविजय सूरिका स्वर्गवास हुआ था, वहां इनका भी स्वर्गवास हुआ और उसी जगद्गरुके समाधिस्थानके पास श्रावकोंने इनका भी पवित्र समाधिस्थान बनाया। Page #15 -------------------------------------------------------------------------- ________________ देवानन्दमहाकाव्य । • इस प्रकार इन सूरिके जीवन-वृत्तान्तके साथ संबंध रखनेवाला इतिहास बडा विस्तृत है और वह तत्कालीन जैन समाजकी परिस्थितिका ज्ञान करानेमें बहुत ही अधिक महत्त्व रखता है। इनके जीवनका विस्तृत वर्णन जिसमें दिया गया है वह विजयदेवमाहात्म्य नामका संस्कृत ग्रंथ है । इस ग्रंथको हमने कोई १०-१२ वर्ष पहले सम्पादित कर जैनसाहित्यसंशोधक-ग्रन्थमालामें प्रकाशित किया था। उसकी छोटीसी भूमिकामें उस समय हमने लिखा था कि_ 'यह विजयदेवमाहात्म्य १७ वीं शताब्दीके जैन धर्मके इतिहासकी दृष्टिसे एक बहुत ही महत्त्वका ग्रन्थ है। जैन आचायाँमें विजयदेव सूरिको अन्तिम प्रभावशाली आचार्य गिन सकते हैं । इनके समयमें जैन यतिसमुदाय और श्रावकवर्गमें बहुत घटनायें घटीं और क्रान्तियां हुई। धार्मिक और सामाजिक परिस्थितिके अवलोकनकी दृष्टिसे इन घटनाओंका इतिहास बहुत ही रोचक और सूचक है। इसलिये यह सारा इतिहास इस ग्रन्थके - विजयदेव माहात्म्यके- दूसरे भागके रूपमें प्रकट करनेका विचार रखा है।'... इत्यादि । हमारा वह विचार अभीतक सफल नहीं हुआ; सम्भव है वह कार्य इसी ग्रन्थमालाके लिये निर्धारित हुआ हो । उक्त विजयदेवमाहात्म्य अब प्रायः अप्राप्यसा हो गया है। इच्छा है कि उसकी पुनरावृत्ति की जाय और उसके साथका यह सारा इतिहास खूब विस्तारके साथ लिखा जाय । प्रस्तुत देवानन्द महाकाव्यमें जो इन सूरिका चरित-वर्णन है वह तो बहुत ही संक्षिप्त है । यह तो एक चमत्कृति बतलानेवाला अलंकारमय काव्य है,-वर्णनात्मक चरित्र ग्रंथ नहीं;-इसलिये इसमें विस्तृत वर्णनकी कोई गुंजाईश भी नहीं है और अपेक्षा भी नहीं है। इसका उद्दिष्ट रस तो कवित्व है। तो भी काव्यकारने सूरिजीके जीवन की प्रधान प्रधान घटनाओंका संक्षिप्त सूचन ठीक ठीक कर दिया है । इसके सम्पादक सुहृदूर पं० श्रीदेचरदासजीने अपनी प्रस्तावनाके साथ इस काव्यका जो परिचय और सरल सार दिया है उससे संस्कृत नहीं जाननेवाला जिज्ञासुवर्ग भी काव्यका आशय ठीक समझ सकेगा और अपनी जिज्ञासा-तृप्ति कर सकेगा । जो संस्कृतज्ञ हैं उनको तो इसके पाठमें विशिष्ट आनन्द प्राप्त होगा ही। अनेकान्त विहार शान्तिनगर, अहमदाबाद। कार्तिकशुक्ला १५, सं० १९९४ जिनविजय। Page #16 -------------------------------------------------------------------------- ________________ ॥ प्रस्तावना ॥ ६१. देवानन्दमहाकाव्यके संपादनका साधन प्रस्तुत देवानन्द महाकाव्यका संपादन करनेमें हमें मात्र एक ही प्रति प्राप्त हुई है, और वह प्रति खुद ग्रन्थकारके “निजी अक्षरसे लिखित प्रथम प्रतिके ऊपरसे लिखी हूई मालूम होती है। ग्रन्थकार देवानन्दकी अंतिम प्रशस्तिमें लिखते हैं कि "गोपालगिरिदुर्गेऽस्य लेखनं लेखनन्दनम् । वाचकैर्मेघविजयैः कृतं सुकृतहेतवे” ॥ अर्थात्-वाचक मेघविजयजीने प्रस्तुत ग्रन्थका लेखन गवालियरमें किया है। उपयुक्त प्रस्तुत प्रति, ग्रन्थकार लिखित प्रथम आदर्शके आधारसे लिखी होने पर भी प्रतिमें कहीं कहीं अशुद्धियां रह गई हैं, जिसका सूचन संपादकीय टिप्पणमें किया गया है। प्रतिके पत्र सब मिलाकर ४६ हैं। प्रत्येक पत्रमें ११-१२ पतियां हैं और प्रत्येक पङ्क्ति में ३५-३७ अक्षर हैं। आजु-बाजु और ऊपरके हांसियेमें ग्रन्थकारकृत टिप्पणीयां भी लिखी गई हैं। प्रतिमें प्रायः सर्वत्र पदच्छेद किया गया है । संधिद्वारा अदृश्यताको पाये हुए इ, ई, उ, ऊ वगैरह स्वरोंको भी खास खास चिन्होंसे बताये हैं। टिप्पणीमें कई जगह कोशोंके नामों का भी उल्लेख किया गया है। उल्लिखित कोशके स्थल शोध कर हमने उसके कांड पृष्ठ आदि भी दे दिये हैं। कई जगह व्याकरणके सूत्रोंका भी उल्लेख आता है। वे सूत्रादि कौनसे व्याकरणके हैं यह बात भी टिप्पणीयोमें हमने यथाप्राप्त बताई है। प्रति, अभीतक अच्छी हालतमें है। प्रतिकी दीर्घता लगभग १३ अंगल है और पृथता ६-७ अंगुल है। यद्यपि ग्रन्थका संपादन बडी सावधानीसे किया गया है फिर भी यदि कोई अशुद्धियां दृष्टिगोचर हों तो विज्ञ पाठक उन्हें सूचित करने की कृपा करें। संवत् १७५५ में श्रीमेरुविजयजीके शिष्य श्रीसुन्दरविजयजीने प्रस्तुत ग्रन्थकी लिपि कराई थी। यह उल्लेख देवानन्द महाकाव्यकी अंतिम प्रशस्तिमें है "शरेन्द्रियाद्रीन्दुमितेऽत्र वर्षे चालीलिखत् काव्यमिदं सुशिष्यः। श्रीमेरुशब्दाद् विजयज्ञराजां श्रीसुन्दरादिर्विजयाभिधानः” ॥ -अंतिम प्रशस्ति । कवि श्रीमेघविजयजीके जीवन-परिचयके विषयमें लिखनेके लिए अधिकाधिक साधन हमें श्रीमान् मोहनलाल दलीचंद देशाई बी. ए. एल् एल् बी. द्वारा प्राप्त हुए हैं; एतदर्थ श्रीदेशाईजी धन्यवादाई है। हमने आजसे कोई २३ वर्ष पहले श्रीमेघविजयजीके संबंधमें एक लेख जैनशासन समाचार पत्र में प्रकट किया था उसका उपयोग भी प्रस्तुत प्रस्तावनामें किया गया है। ६२. काव्यकारका परिचय इस देवानंद महाकाव्यके प्रणेता उपाध्याय मेघविजयजी है । उनके जीवनका समस्त वृत्तांत तो उपलब्ध नहीं है अर्थात् उनके माता-पिता, मूल निवास स्थान, मूल नाम, साधु होनेके बाद उनका विहारक्षेत्र, उनके विशिष्ट उपासक इत्यादिका वृत्तांत जाननेका कोई साधन नहीं है। परंतु साधुदशाका जो कुछ थोडा बहुत वृत्तांत प्राप्त होता है वह उनकी निजकी कृतियोमेंसे है; और इस प्रकार है 'उपाध्याय मेघविजयजी श्वेताम्बर जैन संप्रदायानुसारि तपागच्छके यति थे और वे प्रसिद्ध सम्राट् अकबरके कल्याणमित्र श्रीहीरविजयसूरिजीके संतानमें से थे। उनके दीक्षागुरु पंडित कृपाविजय थे और श्रीविजयदेवसूरिके Page #17 -------------------------------------------------------------------------- ________________ देवानन्दमहाकाव्य । पट्टधर श्रीविजयप्रभसूरिजीने उनको वाचक पदवी देकर उन्हें उपाध्याय बनाये थे । इतनी हकीकत मेघविजयजीके बनाए हुए सेब ग्रन्थोंकी अंतिम प्रशस्तिमें मिलती है। ग्रन्थकार श्रीशंखेश्वरपार्श्वनाथके बडे 'भक्त मालूम होते हैं। यह बात उनकी कृतियोंसे मालूम होती है । ग्रन्थके आरंभमें और ग्रन्थान्तर्गतप्रकरणों में भी उन्होंने जहां तहां 'एँ' का निर्देश किया है इससे मालूम होता है कि उनका श्रद्धामंत्र 'एँ'.बीजमूलक है । प्रस्तुत काव्यकी आदिमें श्लोक नवमेमें 'सिद्धि' शब्दका निर्देश करके ग्रन्थकारने अपने प्रगुरु मुनिसिद्धिविजयजीका भी स्मरण किया है। और यह बात 'सिद्धि' शब्दके टिप्पणमें स्पष्ट भी की है। ग्रन्थकारको श्रीविजयप्रभसूरिके द्वारा उपाध्याय पद मिला था। १७२७ में प्रस्तुत समस्यापूर्तिकी रचना की। १७४७ में मातृकाप्रसादग्रंथका निर्माण किया और १७५७ में चंद्रप्रभा नामक व्याकरणविषयक ग्रंथ बनाया। तथा १७६०' में सप्तसंधानमहाकाव्यकी रचना की। इससे ग्रन्थकारका समय १८ वीं शताब्दीमें होना निश्चित है। ग्रंथकार व्याकरणशास्त्र, ज्योतिःशास्त्र और अध्यात्मशास्त्रके अच्छे विद्वान् थे। साहित्य और अलंकारके विद्वान् तो थे ही । उनकी अनेक कृतियोंसे उनका तत्तविषयक पांडित्य प्रकट होता है। ग्रन्थकारनिर्मित ग्रंथसूचि इस प्रकार है १ "जयतु विजयदेवश्रीगुरोः पट्टलक्ष्मी-प्रभुरिह विजयादिः श्रीप्रभः सूरिशक्रः ॥ तत्सेवासक्तचेता अनवरततया प्राप्तलक्ष्मीर्विशिष्य शिष्यः श्रीमत्कृपादेर्विजयपदभृतः सत्कवेर्वाचकश्रीः । मेघः पद्माप्रसादाद् विशदमतिजुषां श्राव्यकाव्यं चकार ॥" -देवानन्दमहाकाव्यप्रशस्ति । "तदनु गणधरालीपूर्व दिग्भानुमाली विजयपदमपूर्व हीरपूर्वं दधानः ॥ ६६ ॥ कनकविजयशर्माऽस्यान्तिषत् प्रौढधर्मा शुचितरवरशीलः शीलनामा द्वितीयः । कमलविजयधीरः सिद्धिसंसिद्धितीरस्तदनुज इह रेजे वाचकश्रीशरीरः ॥ ६७ ॥ चारित्रशब्दाद् विजयाभिधानत्रयः सगर्भा धृतशीलधर्माः । एषां विनेयाः कवयः कृपाद्याः पद्यास्वरूपाः समयाम्बुराशौ ॥६८॥ तत्पादाम्बुजभृङ्गमेघविजयः०-"। -श्रीशांतिनाथचरित्र। वंशवल्लीहीरविजय कनकविजय शीलविजय कमलविजय - सिद्धि विजय - चारित्रविजय कृपाविजय मेघविजय २ देवानन्दमहाकाव्य, सर्ग चतुर्थ-पञ्चम-षष्ठ और सप्तमका प्रारंभ। देखो पृ. ३९, ४९, ५७, ६९ । ३ देवानन्दमहाकाव्य, देखो पृ. ५७, ६९ । ४ “खसाध्यसिद्धिं श्रयिताऽस्मि निःश्रमम्”। “सिद्धिम् इति च श्रीसिद्धिविजयं श्रयिताऽस्मि।" -देवानन्दमहाकाव्य, पृ. २ टिप्पण ११॥ ५ "प्राप्तस्फुरद्वाचकख्यातिः श्रीविजयप्रभाख्यभगवत्सूरेस्तपागच्छपात्।" --शांतिनाथचरित्र । ६ "मुनि-नयन-अश्व-इन्दुमिते वर्षे हर्षेण सादडीनगरे। ग्रन्थः पूर्ण: समजनि विजयदशम्यामिति श्रेयः॥" देवानन्दमहाकाव्यप्रशस्ति। ७ "ओं नमः सिद्धमिल्यादेवर्णाम्नायस्य वर्णनम् । चक्रे श्रीमेघविजयोपाध्यायो धर्मसाधनम् ॥" ___ "संवत्सरे अश्व-वार्धि-अश्व-भूमिते पोष उज्वले । श्रीधर्मनगरे ग्रन्थः पूर्ण श्रियमशिश्रियत्॥" -मातृकाप्रसाद । ८ “विजयन्ते ते गुरवः शैल-शर-ऋषि-इन्दुवत्सरे तेषाम् । आदेशाद् देशपतेः स्थितिः कृता राजधान्यन्तः ॥ चातुर्मास्यामस्यां नाम्ना श्रीआगरावराख्यायाम् । नानायोगैरुचितै रचिता चन्द्रप्रभा सुधिया ॥" -चन्द्रप्रभाका प्रांतभाग। ९ "वियद्-रस-मुनि-इन्दूनां प्रमाणात् परिवत्सरे। कृतोऽयमुद्यमः पूर्वाचार्यचर्याप्रतिष्ठितः ॥" -सप्तसंधानमहाकाव्यप्रांतभाग । Page #18 -------------------------------------------------------------------------- ________________ प्रस्तावना | १ देवानन्दमहाकाव्य' - रचनासमय सं० १७२७ । यह काव्य मारवाड के सादडी नगरमें बनाया था ऐसा ग्रन्थकारने स्वयं लिखा है और उसकी प्रतिलिपि गवालियर में स्वयं ग्रन्थकारने की है, यह भी स्वयं लिखा है । २ मातृकाप्रसाद - रचनासमय १७४७ | यह ग्रन्थ अध्यात्मविषयक है । इसमें 'ॐ नमः सिद्धम्' के वर्णाम्नायपर विवरण किया है और 'औं' शब्दका रहस्य स्पष्टरूपसे बताया है । प्रस्तुत ग्रंथ धर्मनगर' (धरमपुरी) में बना है ऐसा स्वयं ग्रन्थकारने लिखा है । ३ चन्द्रप्रभा - रचनासमय १७५७ | यह ग्रन्थ व्याकरणका है। हेमचंद्ररचित सिद्धहेमचंद्र नामक व्याकरणको कौमुदीके रूपमें बनाकर प्रस्तुत ग्रंथ बनाया है । इसकी रचना आगरा में हुई थी ऐसा खुद ग्रन्थकारने ग्रन्थांत में कहा है । ग्रन्थका परिमाण आठ हजार श्लोक है । ४ शांतिनाथचरित्र - रचनासमय नहीं लिखा है । इस ग्रन्थ में नैषध काव्यकी समस्यापूर्ति है । विषय, भगवान् श्रीशांतिनाथजीका जीवन वर्णन है। यह ग्रंथ विजयप्रभसूरिके शासन में बनाया गया था, इससे प्रतीत होता है कि ग्रंथका निर्माण काल १७१० के बादका । क्यों कि वीरविजयमुनि, १७१० में आचार्य होकर विजयप्रभसूरि बने थे । ५ दिग्विजय महाकाव्य - रचनासमय नहीं ज्ञात हुआ । तो भी इसमें विजयप्रभसूरिका जीवन-वर्णन है, इससे यह ग्रन्थ भी १७१० के बादका ही होना चाहिए । इसमें तेरह सर्ग है; और ग्रन्थकारके बनाए हुए सब काव्यों में यह सबसे बडा है । ६ सप्तसन्धानमहाकाव्य - रचनासमय १७६० । यह काव्य बडा चमत्कारी है । इसमें एक ही श्लोकमें सात पुरुषों की कथा कही गई है । ऋषभदेव, शांतिनाथ, पार्श्वनाथ, नेमिनाथ, महावीर स्वामी, कृष्णचंद्र और रामचंद्र - इन सात महापुरुषोंका जीवन चरित्र इस काव्यके प्रत्येक लोकमें वर्णित हैं । ग्रन्थप्रमाण अनुष्टुप् श्लोक ४४२ ' है । ग्रन्थकार कहते हैं कि- "आचार्य हेमचंद्रका बनाया हुआ सप्तसन्धानकाव्य था परंतु वह अब नहीं मिलता है इस कारण हमने यह नया बनाया है" । महाकवि धनंजयने द्विसन्धान महाकाव्य बनाया है । परंतु द्विसन्धानकाव्यसे यह सप्तसन्धानकाव्य विशेष चमत्कृतिपूर्ण है । १ " मुनि - नयन- अश्व- इन्दुमिते वर्षे हर्षेण सादडीनगरे । ग्रन्थः पूर्णः समजनि विजयदशम्यामिति श्रेयः " ॥ - देवानन्द महाकाव्य, प्रान्तप्रशस्ति । २ देखो सातवां टिप्पण । ३ देखो आठवां टिप्पण । ४ नैषधकाव्यकी उक्त समस्यापूर्तिका नमूना इस प्रकार है “श्रियामभिव्यक्तमनोऽनुरक्तता विशालसालत्रितयश्रिया स्फुटा । तया बभासे स जगत्रयीविभुर्ज्वलत्प्रतापावलिकीर्तिमण्डलः” ॥ १ ॥ - शांतिनाथ चरित्र, प्रारम्भिकश्लोक | " गच्छाधीश्वरहीरहीर विजयानाये निकाये धियां प्रेष्यः श्रीविजयप्रभाख्यसुगुरोः श्रीमत्तपाख्ये गणे । शिष्यः प्राज्ञमणेः कृप।दिविजयस्याशास्यमानाग्रणीश्चक्रे वाचकनाममेघविजयः शस्यां समस्या मिमाम् " ॥ - शांतिनाथ चरित्र, प्रतिसर्गप्रान्तप्रशस्ति । ५ देखो नवम टिप्पण । ६ " सूत्रतः सूत्रिता ग्रन्थे द्विचत्वारिंशदन्विता । चतुःशतीह काव्यानां सप्तसन्धाननामनि” ॥ ७ "श्रीहेमचन्द्रसूरीशैः सप्तसन्धानमादिमम् । रचितं तदलाभे तु स्तादिदं तुष्टये सताम्” ॥ - सप्तसंधान महाकाव्य प्रांतभाग | Page #19 -------------------------------------------------------------------------- ________________ देवानन्दमहाकाव्य। ७ मेघदूतसमस्यालेख - रचनासमय अज्ञात । यह काव्य मेघदूतकी समस्यापूर्तिरूप हो कर, एक पत्र रूप है। कविने भाद्रपद शुदि पांचमके बाद यह पत्र अपने आचार्य श्रीविजयप्रभसूरि, जो उस समय देवपाटणमें स्थित थे, उनको लिखा था । इससे इसका समय भी १७१० के बादका ही है। मेघदूतसमस्यालेखके अंतमें लिखा है कि विजयदेव गुरुकी भक्ति के लिए माघकी समस्यापूर्ति द्वारा उनकी प्रशंसा की और विजयप्रभ प्रभुकी भक्तिके लिए मेघदूतकी समस्यापूर्ति द्वारा उनकी प्रशंसा की। इस कथनमें ग्रंथकारने अपनी दो कृतियोंका जो अनुक्रम बताया है उससे यह ज्ञात होता है कि पूर्व माघसमस्यापूर्ति बनी और पीछे मेघदूतसमस्यापूर्ति । यह अनुमान सच हो तो मेघदूतकी समस्यापूर्ति १७२७ के पीछे बनी है। .. ८ विजयदेवमाहात्म्यविवरण - रचनासमय अज्ञात । परंतु उस ग्रंथकी लिपि सं० १७०९ में हुई है इससे मालूम होता है कि मूल ग्रंथ उसके पहिले बना हो और विवरण, मूलग्रंथके साथ वा पीछे बना हो । मूल ग्रंथ बृहत्खरतरगच्छीय श्रीजिनराजमूरिसंतानीय श्रीज्ञान विमलशिष्य श्रीवल्लभोपाध्यायने बनाया है । उसमें मुख्य विषय श्रीविजयदेवमूरिजीके जीवनका सविस्तर-वर्णन है । उपाध्याय मेघविजयजीने तो इस मूल ग्रंथका विवरण किया है-याने कठिन शब्दोंका अर्थस्फोट किया है। इस ग्रंथसे प्रतीत होता है कि उस समय खरतरगच्छ और तपागच्छके यति-मुनियोंमें गुणप्रेमके साथ विशालभाव था। यह भाव आज कल तो खास अनुकरणीय है। ९ वर्षप्रबोध- रचनासमय अज्ञात । परंतु ग्रन्थके प्रांतभागकी प्रशस्तिमें विजयप्रभसूरिके पट्टधर विजय रत्नसूरिकी शासनधुरामें यह ग्रन्थ बना है ऐसा स्वयं ग्रन्थकारने लिखा है। इससे प्रतीत होता है कि 'वर्षप्रबोध' की रचना १७३२ के बाद की है। ग्रन्थमें तेरह अधिकार है और उनमें ग्रह, शकुन, वर्षफल इत्यादिकका अच्छा विवेचन १ "माघकाव्यं देवगुरोर्मेघदूतं प्रभप्रभोः । समस्यार्थ समस्यार्थ निर्ममे मेघपण्डितः॥" -मेघदूतसमस्यालेख, प्रांतभाग। २ श्रीवल्लभोपाध्यायकृतविजयदेवमाहात्म्यके अंतभागके श्लोक“यदन्यगच्छप्रभवः कविः किं मुक्त्वा खसूरि तपगच्छ सूरेः । कथं चरित्रं कुरुते पवित्रं शङ्केयमाने कदापि कार्या ॥ २०॥ आत्मार्थसिद्धिः किल कस्य नेष्टा सा तु स्तुतेरेव महात्मनां स्यात् । आमाणकोऽपि प्रथितोऽस्ति लोके गङ्गा हि कस्यापि न पैतृकीयम् ॥२०१॥ तस्माद् मया केवलमर्थसिद्ध्यै जिह्वापवित्रीकरणाय यद्वा । इति स्तुतः श्रीविजयादिदेवः सूरिः समं श्रीविजयादिसिंहैः ॥ २०२ ॥ x x x जीयाचिरं स्ताद् मम सौख्यलक्ष्म्यै श्रीवल्लभः पाठक इत्यपाठीत् ॥ २०३ ॥ इति श्रीबृहत्खरतरगच्छीयश्रीजिनराजसूरिसंतानीयपाठकश्रीज्ञानविमलशिष्यश्रीवल्लभोपाध्यायविरचिते." ॥ इत्यादि । लिपिकारलिखितपुष्पिका"लिखितोऽयं ग्रन्थः पण्डितश्री५श्रीरङ्गसोमगणिशिष्यमुनिसोमगणिना। सं० १७.९ वर्षे चैत्रमासे कृष्णपक्षे एकादशीतिथौ बुधौ लिखितं श्रीराजनगरतपागच्छाधिराज भ. श्रीविजयदेवसूरीश्वरविजयराज्ये"। -विजयदेवमाहात्म्य, सर्ग १९, पृ० १२६-१२७ । ३ "श्रीमत्तपागणविभुः प्रसरत्प्रभावः प्रद्योतते विजयतः प्रभनामसूरिः । तत्पट्टपद्मतरणिविजयादिरत्नः स्वामी गणस्य महसा विजितधुरत्नः ॥ तच्छासने जयति विश्वविभासनेऽभूद् विद्वान् कृपादिविजयो दिविजन्मसेव्यः । शिष्योऽस्य मेघविजयाह्वयवाचकोऽसौ ग्रन्थः कृतः सुकृतलाभकृतेऽत्र तेन ॥" Page #20 -------------------------------------------------------------------------- ________________ प्रस्तावना । किया है । ग्रन्थकारने उक्त ग्रंथका संबंध 'स्थानांग' नामक तीसरे अंगसे बताया है । यह ग्रंथ संस्कृत प्राकृत दोनों भाषाओं में मिश्रित है । २ १० युक्तिप्रबोध नाटक, ११ हस्तसंजीवन और उसकी वृत्ति ( रेखाशास्त्र) १२ उदयदीपिका' (प्रश्न निकालनेकी पद्धति), १३ पंचाख्यान, १४ वीसायंत्रविधि, १५ अर्हद्गीता (तत्त्वगीता ), १६ पंचमकथा, १७लघुत्रिषष्टिशलाकाचरित्र - इत्यादि और भी अनेक ग्रंथ मेघविजयजी उपाध्याय के बनाए हुए हैं । इसके उपरांत गुजराती भाषामें भी उनकी कितनी एक रचनाएं विद्यमान हैं । १ स्वाध्याय जैनशासन दीपक, २ स्वाध्याय जैनधरमदीपक, ३ स्वाध्याय आहारगवेषणा ये तीन सज्झायें कविराज श्रीमेघ विजयजीने बनाई है । 'विजयदेव निर्वाण रास' भी इनकी एक गुजराती कृति है । इससे ग्रन्थकार की मातृभाषाभक्ति प्रतीत होती है । ग्रन्थकारका एक स्वहस्तलिखित पत्र भी विद्यमान है और वह पत्र ग्रन्थकारने सं० १७६० भादरवा' शुदि० १ को गवालियरसे अपने शिष्य मुनि सुंदरविजय जो जिहानाबाद (दिल्ली) नगर में चातुर्मास थे उन पर लिखा हुआ है । इस प्रकार ग्रंथकारका अनेक विषयोंमें प्रकांड पांडित्य प्रकट होता है । प्रस्तुत ग्रंथ, श्रीसिंघीजैनग्रन्थमालामें मेरे द्वारा संपादित होकर प्रकट होता है, इसके लिए में आचार्य श्रीजिनविजयजीका और ग्रंथमालाके प्राणरूप श्रीमान् बहादूरसिंहजी सिंघीका ऋणी हूं । आशा करता हूं कि इस प्रकार और भी श्रीसिंघीजैनग्रंथमाला में नवीन नवीन ग्रंथोंका संपादन कर श्रुतज्ञानकी उपासनाका भागी बनूं । बेचरदास | अमदावाद भारती निवास नं. १२, ब. १ उदयदीपिकाके प्रारंभका भाग २ अन्तभाग "नत्वान्तं पार्श्वभावद्रूपं शतेश्वरस्थितम् । श्रीश्राद्धमदनात् सिंहे धर्मलाभः प्रतन्यते ॥ १ ॥ श्री केशव कृतार्चस्य श्रीपार्श्वस्य प्रभावतः । प्रभासभाजनानन्दहेतुरत्रास्तु वस्तुतः ॥ २ ॥ कृपामूलेऽर्हतां धर्मे श्रीमेघविजयोदयः । गवां रसप्रसारेण भूयाद् जीवनसम्पदे” ॥ ३॥ " श्रीमेघविजयः प्राप्तोपाध्यायपदविश्रुतः । भूविश्वत्यादिकाव्यस्य व्याख्यानं चक्रवानिदम् " ॥ ३ " इतोऽधिकं किश्चन मातृकाया व्याख्यानमादेशि मया वितत्य । श्रीतत्त्वगीताहित सत्प्रतीताध्यायेषु सध्येयधियोत्तरेषु " ॥ -मातृकाप्रसाद । ४ श्रीमेघविजयजीकी गूजराती भाषाका नमूनाः “इम जैन धरम शुद्ध जाणो नाणउ संका तेहनी, घुरि भले भणतां शास्त्र गणतां शुद्ध मति हुइ जेहनी । तपगच्छनायक सुगुणग्राहक श्रीविजयप्रभगणधरो, तस पट्टधारी ब्रह्मचारी विजयरत्नसूरीसरो ॥ तस आण नित्य प्रमाण राखि कवि कृपाविजया तणउ । कहे सीस वाचक मेघविजया सेवक वाणी सवि भणउ ।" - स्वाध्याय जैनशासनदीपक । ५ पत्रका अंतिम भाग लिखवा । “श्राद्ध सर्वनैं बिहुं पारई धर्मलाभ कहवो । वलता लेख सविशेष समाचार अत्र जलद चारु छइ । गोहु दोढ मण । चिणा बे छई । सुगाल छई । साता मानयो । संवत १७५६ भाद्र सुदि १ । पत्रका आदि भाग "अत्र शर्म कर्म छई । तत्रनो ताहरो लेख श्रावण सुदि १२ नो लिख्यो लेख आव्यउ | समाचार जांण्या । तथा क्षेत्र आश्री लिख्यं ते तो काल एहवो ज छे । सर्वत्र क्षेत्र दुर्भिक्षरूप थया छे । पन्नग व्याप्त छहूं । तेणे जिम तिम निर्वाह करवो ॥" - यह पत्र सारा गद्यमें है । २ Page #21 -------------------------------------------------------------------------- ________________ १० देवानन्दमहाकाव्य । ३. देवानन्द महाकाव्यकी समस्यापूर्तिका परिचय प्रस्तुत सप्तसर्गात्मक महाकाव्य, माघकी समस्यापूर्तिरूप है। समस्यापूर्ति वा पादपूर्तिका स्वरूप इस प्रकार है-"या समासार्था पूरणीयार्था कविशक्तिपरीक्षणार्थम् अपूर्णतयैव पठ्यमानार्था वा सा समस्या"-अमरकोशटीका प्रथमकाण्ड, शब्दादिवर्ग श्लो० ७; अथवा "भिन्नाभिप्रायस्य श्लोकादेः तदीयत्वेन प्रत्यभिज्ञायमानानां भागानां खकृतेन परकृतेन वा भागान्तरेण समसनं सन्धानं समस्या"-माधवी, शब्दकल्पद्रुमकोश । अर्थात्-कविकी शक्तिके परीक्षणार्थ जिसका अर्थ पूरणीय है ऐसा पाद वा पादोंका उच्चारण, जिसको सुनकर प्रतिभाशाली कवि पूरणीय अर्थको पूरा कर देवें । अथवा जिसका अभिप्राय भिन्न भिन्न है ऐसे श्लोकादिकका अपनी वा परकी कृतिसे सन्धान करना याने भिन्न भिन्न अभिप्रायवाले अपूर्ण श्लोकको अपने अभिप्रायसे संगतरीतिसे पूरा करनेका नाम समस्यापूर्ति वा पादपूर्ति है। माघकी पादपूर्तिरूप प्रस्तुत देवानंदमहाकाव्यमें समस्यापूर्तिका उक्त लक्षण ठीक ठीक घटमान है। काव्यकार उपाध्याय मेघविजयजी प्रस्तुत समस्यापूर्तिमें सर्वथा सफल हुए हैं इतना ही नहीं किन्तु इस समस्यापूर्तिमें उनकी नवनवार्थशालिनी प्रकांड सर्वतोमुखी प्रतिभाका भी पता चलता है। माघका मुख्य ि कृष्णवासुदेवकृत शिशुपाल-वध है और प्रस्तुत काव्यका नायक वासुदेव कुमार-जो पीछेसे विजयदेवसूरि बनता है-है। मायके और देवानंदकाव्यके नायक वासुदेवपदाङ्कित है । कृष्णवासुदेवको दिल्ली जाना पडता है इसी तरह हमारे चरित्र नायकको भी जहांगीर बादशाहके पास दिल्ली जाना पड़ा है और कृष्णवासुदेवने रैवतक पर्वतके दर्शन किये थे इसी प्रकार हमारे चरित्रनायक भी तीर्थयात्राके लिए रैवतकगिरिको गए थे। इस प्रकार माघके नायकमें और प्रस्तुत काव्यके नायकमें थोडा बहुत साम्य है। प्रस्तुत समस्यापूर्ति में माघके सात स!का ही संबंध है। समस्यापूर्तिके लिए माघके श्लोकका अंतिम चरण-चतुर्थ चरण-अधिकतासे लिया गया है और कहीं कहीं आद्य चरण, द्वितीय चरण और तृतीय चरण भी उपयोगमें लाया गया है । संपादककृत टिप्पणोमें यह बताया गया है कि प्रस्तुत समस्यापूर्तिरूप काव्यमें कहां माघका प्रथम चरण है, कहां द्वितीय, तृतीय और चतुर्थ चरण है; और साथमें मायके श्लोकका पाठभेद भी दर्शाया गया है । विसर्ग, अनुस्वार, पृथक्पद, समस्तपद, विभक्तिके वचनका भेद, क्रियापदभेद, 'श' 'स' 'न' 'च' का भेद, अत्यंत सहश समानार्थक शब्दका निक्षेप, समानार्थक शब्दका न्यास, संधिभेद, शब्दस्थानभेद, लिपिकारभेद-इत्यादि पर उक्त पाठभेद निर्भर है, और संपादकीय टिप्पणोमें जहां जहां वैसा पाठभेद हुआ है यह सब माघके श्लोकोंका प्रमाण देकर स्पष्टतया बताया गया है। समस्यापूर्ति भी पद्मबंधादिकी तरह एक प्रकारका चित्र-आश्चर्यकर-काव्य है; इसी कारणसे उसमें विसर्ग, अनुस्वारका अधिक महत्त्व नहीं, माघमें कहीं 'ललनाः' पाठ हो और इसमें 'ललना' पाठ हो इससे समस्यापूर्तिकी लेश भी क्षति नहीं। माघमें कहीं 'दिवम्' पाठ हो और यहांपर 'दिव' पाठ हो तब भी समस्यापूर्ति में कमी नहीं आ सकती । समस्यापूर्तिमें पूरणीय चरणके शब्दोंको नहीं बदलकर अर्थकी पूर्ति करनी होती है। कहीं कहीं 'ति'के स्थानमें 'च्युति', 'हव्यवह' के स्थानमें 'हव्यभुज' 'पयोज' के स्थानमें 'सरोज' इस प्रकारका परिवर्तन प्रस्तुत समस्यापूर्तिमें आया है परंतु यह परिवर्तन समस्याकारका खुदका किया हुआ है वा माघके ही पाठांतर है यह निश्चय नहीं हो सकता। और इस प्रकारका क्वचित् क्वचित् परिवर्तन समस्याकारका हो, तब भी समस्यापूर्ति के लिए बाधक नहीं, क्यों कि जहां सोंके सों तक समस्यापूर्ति चलती हो वहां इतना परिवर्तन अवश्य हो जाता है। प्रस्तुत समस्यापूर्ति में खास खूबी यह है कि माघके चरणोंका नया ही अर्थ समस्याकारने निकाला है । अर्थकी यह खूबी काव्यकारने अपनी टिप्पनीमें दी है। माघमें जहां जहां श्लोकके प्रथम, द्वितीय, तृतीय और चतुर्थ चरणमें यमक है वहां वहां समस्याकारने यमक रखकर बडी चातुरीसे अर्थानुसंधान किया है। जैसी चमत्कृति माघमें है ऐसी ही चमत्कृति प्रस्तुत काव्यमें हैं । समस्याकारका मुख्य उद्देश कविताके द्वारा गुरुभक्तिको प्रगट करनेका है। इसी कारणसे प्रस्तुत काव्यमें नायकका संपूर्ण चरित्र सविस्तर नहीं बताकर Page #22 -------------------------------------------------------------------------- ________________ संक्षिप्त सारार्थ। मात्र मोटी मोटी बातें दिखलाई हैं और अपनी सारी प्रतिभा समस्यापूर्तिके कार्यमें लगाकर काव्यजगतमें चमत्कृति पैदा कर गुरुकी महिमा बढाई है। काव्यकारने और भी प्रसिद्ध प्रसिद्ध काव्योंकी समस्यापूर्ति बनाई है इससे उनकी प्रतिभापूर्ण कवित्वशक्तिका पता चलता है। कविकुलकिरीट कालिदासके मेघदूतकी और श्रीहर्षरचित नैषध काव्यकी भी समस्यापूर्ति काव्यकारने बनाई है। इससे प्रतीत होता है कि काव्यकार एक अद्वितीय सिद्धहस्त समस्यापूरक थे। काव्यकार एक अद्वितीय कवि होने पर भी कहते हैं कि "नोद्रेकः कवितामदस्य न पुनः स्पर्धा न साम्यस्पृहा श्रीमन्माघकवेस्तथापि सुगुरोर्मे भक्तिरेव प्रिया। तस्यां नित्यरतेः सुतेव सुभगा जज्ञे समस्याऽद्भुता सेयं शारदचन्द्रिकेव कृतिनां कुर्याद् दृशामुत्सवम् ॥ माघः सान्निध्यकृद् भूयाद मल्लिनाथैस्तथैक्ष्यताम्। हास्येन मम दास्येऽस्मिन् यथाशक्त्युपजीविते॥ अस्या न मधुरा वाचो नालंकारा रसावहाः। पूर्वसङ्गतिरेवास्तु सतां पाणिग्रहश्रिये ॥" अर्थात्-किसी प्रकारके कविताके मदसे प्रस्तुत समस्यापूर्ति नहीं बनाई है । एवं श्रीमान् माघकविके साथ हमारी स्पर्धा भी नहीं है, तथा उनके समान होनेका भी हमारा दावा नहीं है । मात्र हमारे सुगुरुकी भक्तिको प्रस्तुत समस्यापूर्तिसे व्यक्त की है। हमारे प्रस्तुत कार्यमें यशःशरीरी माघकवि भी सहाय करें, टीकाकार मल्लिनाथ प्रभृति हमारी तरफ निगाह रक्खें । हमने तो यथाशक्ति यह दास्य कार्य किया है। प्रस्तुत समस्यापूर्तिकी वाणी मधुर नहीं अलंकार भी रसावह नहीं मात्र पूर्वसंगति मात्र है । तो भी गुरुभक्तिप्रदर्शक हमारी यह कृति सज्जनोंके करकमलमें हो ऐसी हमारी मनःकामना है। __ ये संस्कृत पद्य समस्याकारने देवानन्द महाकाव्यकी अंतिम प्रशस्तिमें दिये हैं। देखिए तो सही, इन पद्योंसे कर्ताकी सरलता, नम्रता, निरभिमानिता और गुरुभक्तिका रस किस प्रकारसे टपक रहा है। वर्तमान कालके मुमुक्षु लोक, कविराज मेघविजयजीके इन गुणोंका अनुकरण करें और काव्यरसके पिपासु गण प्रस्तुत काव्यको पढ कर माघके पढनेका आनन्दानुभवके साथ एक सुप्रसिद्ध जैनाचार्यके वृत्तान्तसे भी परिचित बनें । इति शुभम् । ४. देवानन्दमहाकाव्यका सरल और संक्षिप्त सारार्थ । [१] सब द्वीपोंमें उत्तम जंबूद्वीप । उसमें गंगानदीसे सुशोभित भारतवर्ष । भारतवर्ष में सर्वोत्तम देश गूजरात । वह समीपवर्ती समुद्रसे सुशोभित है । उसमें विकखर कमलयुक्त अनेक सरोवर हैं । उसके अनेक खेतोंमें संख्यातीत हल रात-दिन चलते रहते हैं । उन खेतोंमें उत्तमोत्तम ईख पकती है। गूजरात देशमें पार्श्वनाथ भगवानका शंखेश्वरनामक अद्भुत तीर्थ है, और दूसरे भी अनेकानेक पवित्र तीर्थोसे वह देश अलंकृत है । गूजरात देशमें गौओंका क्षीर नित्य प्रति झरता रहता है इससे उसका 'गूर्जर' नाम यथार्थ है। इस प्रकार अनेक शोभासे विभूषित गूर्जर देशमें पहाडकी तलहटिकाके पास इलादुर्ग (ईडर) नामक श्रेष्ठ नगर है । उस नगरका राजा नारायण है । नारायणके पिताका नाम पुंज और पितामहका नाम भाण था । राजा सुप्रसिद्ध राठोड वंशका था। उस नगरमें स्थिर नामका सर्वोत्तम व्यवहारी रहता था। स्थिरके पिताका नाम माधव था । स्थिरकी पत्नी रूपा थी जो बडी सुरूप और पतिव्रता थी । जब रोहिणी नक्षत्र शुभयोगयुक्त था तब विक्रम संवत् १६३४ के पोष शुक्ल त्रयोदशी रविवारके शुभ दिन, रूपाबाईने एक अद्भुत पुत्रको जन्म दिया। अद्भुतताके ही कारण पुत्रका नाम वासुदेवं रक्खा गया। १“चतुस्त्रिंशत्तमे वर्षे षोडशस्य शतस्य हि । पौषे मासे सिते पक्षे त्रयोदश्यां दिने रवौ" ॥-विजयदेवसूरिमाहात्म्य, सर्ग १, श्लो. १८ । २ वासकुमार-विजयदे० मा० । Page #23 -------------------------------------------------------------------------- ________________ १२ देवानन्दमहाकाव्य । [२] बालक वासुदेव युवान हुआ तब माताकी इच्छा उसको विवाहित करनेकी हुई । परंतु, पुत्र तो जैनी दीक्षाको वरना चाहता था। पुत्रके दीक्षा लेनेके विचारको जानकर माताने, पिताने और भाईयोंने उसको खूब समझाया, दीक्षाके दुःख बतलाए और दीक्षा न लेकर गृहस्थ बननेको कहा, परंतु युवक वासुदेव अपने विचारसे लेश भी चलित न हुआ; किंतु मातापितादिकको दीक्षाका परमार्थ समझाकर, अपना विचार सविशेष दृढीभूतकर दीक्षाके लिए उसने मातापिताकी संमति प्राप्त की । पुत्रस्नेहसे उसकी माताने भी दीक्षा लेनेका संकल्प किया। पुत्र वासुदेवने दीक्षा लेनेके पूर्व तीर्थयात्राका विचार किया । दीक्षाके लिए गुरुको भी ढूंढना तो था ही। तीर्थयात्राके निमित्तसे वह कार्य अधिक सुकर हो गया। अपने राजाके द्वारा यात्राप्रवासके लिए स्थल-स्थलमें सुप्रबंध करनेके हेतु नगरके राजाकी संमति लेकर स्थिर व्यवहारीका पुत्र वासुदेव तीर्थभ्रमणार्थ चल पडा । उस समय जैन धर्मके महान् आचार्य श्रीविजयसेनसूरि राजनगर (अमदावाद) में विराजमान थे । अकबर पादशाहको प्रतिबोध करनेवाले महान् तेजस्वी आचार्य श्रीहीरविजयजीके वे पट्टधर शिष्य थे। तीर्थयात्रा करते करते युवक वासुदेवकुमार, अमदावादमें आ पहुंचा और श्रीविजयसेनसूरिजीके उपाश्रयमें गुरुवंदनके लिए गया। गुरुकी उपदेशपूर्ण वाणी सुन कर वासुदेव कुमारने गुरुको कहा कि-"मुजको दीक्षा दीजिए"। वासुदेवकुमारकी सोल्लास विनंती सुन कर गुरुने कहा कि-"वत्स ! तेरे ही निवास स्थल में तेरेको दीक्षा देना उचित है, अर्थात् तेरी दीक्षाविधि ईडरमें करना समुचित है; परंतु तेरे अत्याग्रहसे तेरी दीक्षाविधि यहांपर-अमदावादमें भी करना अनुचित नहीं । राजनगरके श्रावकोंने मिलकर वासुदेवकुमारका दीक्षोत्सव किया और अमदावादकी हाजापटेलकी पोलमें प्रियालवृक्ष के नीचे सकलसंघ-समक्ष श्रीविजयसेनसूरिने युवक वासुदेवको संवत् १६४३ के माघ शुदि दशमीको दीक्षित करके उसका 'विद्याविजय' नाम प्रकट किया। दीक्षोत्सवके समय सारे देशमें अमारि रखनेका प्रबंध हुआ था और दानका प्रवाह अविरत बहता था । अब वासुदेवकुमार नहीं परंतु मुनि विद्याविजय पांच व्रतोंको धारण कर उनका यथाशक्ति पालन करने लगे और शास्त्रोंका अध्ययन करनेके लिए तत्पर हुए । अपने प्रबल प्रयत्नसे मुनि विद्याविजय ज्ञान और क्रिया दोनों मार्गके पारगामी हुए। एक समयकी बात है कि बादशाह अकबरने श्रीविजयसेनसूरिजीको अपने दरबारमें आनेका आमंत्रण भेजा। राधनपुरसे विहार करते हुए सूरिजी लाहोरमें बादशाह के दरबार में पधारे और धर्मके स्वरूपकी चर्चा की । सूरिजीने बादशाहको कहा कि-'दयामय धर्म ही सर्व श्रेयका असाधारण कारण है'। उस समय कई ब्राह्मणोंने बादशाहको कहा कि-'हुजूर! खुदाकी बनाई हुई परमपवित्र श्रीगंगा माताजीको ये जैनाचार्य नहीं मानते' । इसका उत्तर देते हुए आचार्यने कहा कि-'राजन् ! ऐसी बात नहीं है। हम जैन लोक गंगाजी को बडी पवित्र मानते हैं और इसी कारण हमारे जैन मंदिरोंकी प्रतिष्ठामें गंगाजलके विना चल ही नहीं सकता' । ऐसा कहकर दरबारमें आए हुए ब्राह्मणोंको आचार्यजीने निरुत्तर कर दिए। फिर आचार्यजी, भूतल पर विहार करने लगे और जैन धर्मके उपदेशका प्रचार करने लगे। १ विजयदेवमाहात्म्यमें श्रीवल्लभोपाध्यायने लिखा है कि-"राजनगरमें अपने पुत्रको और अपनी पत्नीको दीक्षित कराने के लिए स्थिर शेठ खुद आया था और किरायेके मकानमें रहता था"। “अथ श्यहम्मदावादे स्थिरः श्रेष्ठी समाययौ । पुत्रस्य स्वस्य पत्न्याश्च दीक्षाग्राहणहेतवे ॥"-सर्ग ५ श्लो०१। ___२ “षोडशस्य शतस्यास्मिन् त्रिचत्वारिंशवत्सरे । दशम्यां माघशुक्लस्य दीक्षाऽभूदु यस्य सोऽवतात् ॥" सर्ग ५ श्लो० ५२ । ३-४ विजयदेवमाहात्म्य, सर्ग ६, श्लो०१३-२१ । Page #24 -------------------------------------------------------------------------- ________________ संक्षिप्त सारार्थ । ["बादशाहके आग्रहसे सूरिजीने लाहोरमें दो चातुर्मास किए और बाद अपने गुरु श्रीहीरविजयजीको ऊनानामक ग्राममें रोगग्रस्त जानकर वे लाहोरसे गुरुजीके पास आनेको निकल पडे । गूजरात तरफ आते आते रास्तेमें सादडीमें चोमासा करना पडा और वहां ही श्रीविजयसेनसूरिजीने सुना कि श्रीहीरविजयजी गुरु, स्वर्गको सिधार गए । गुरुजीका स्वर्गगमन सुनकर आचार्यजीको बडी ग्लानि हुई। सादडीसे आचार्यजी पाटण पहुंचे, वहांसे खंभात दको गए। अमदाबाद में और उसके पास सिकंदरा में श्रीसंघके आग्रहसे आचार्यजीने एक एक चातुर्मास किया । वहांसे लाटापल्ली (लाडोलपुर) में और वहांसे अपने गुरुके निर्वाण स्थल उन्नतपुर (ऊना) में आए । वहांसे विहार करते करते और अनेक ग्राम और नगरोंको अपने सदुपदेशसे पावन करते हुए आचार्यजी सूरतको गए। वहांसे फिर ऊनाको गये। श्रीविजयसेनसूरिजीके एक श्रेष्ठ शिष्य नन्दिविजयमुनि बडे पंडित थे और अनेक भाषाओंके ज्ञाता थे। उस समय दीव बंदरमें फिरंगीयोंका राज्य था । वे फिरंगी लोक दुरात्मा थे। उन फिरंगीयोंके गुरु 'पादरी' कहलाते थे। उक्त नन्दिविजय मुनिने अपने कौशलसे फिरंगीयोंको बडे प्रसन्न कर लिये। अतिप्रसन्न होनेसे फिरंगीलोक जिनधर्ममें भक्ति रखने लगे, जिनप्रवचनको जानने लगे और जैन साधुओंकी सेवामें तत्पर भी रहने लगे। फिरंगीयोंने अपने गुरु पादरीको कहा कि-'जैन मुनियोंको दीवबंदर में आनेके लिए निमंत्रण भेजा जाय' 'जैन मुनियोंको देखनेकी तीव्र इच्छा सब फिरंगीयों में व्यक्त हुई है। पादरीने श्रीविजयसेनसूरिको दीवबंदरमें आनेके हेतु अपने हाथसे पत्र लिख भेजा। परंतु दीवके अग्रणी मुनिभक्त श्रावक मेघजीकी संमति जब तक न मिले तब तक सूरिजी दीवमें जानेको उत्सुक न हुए। क्यों कि उक्त मेघजीश्रावक फिरंगीयोंका बडा प्रियमित्र था और दीवका फिरंगी राजा क्रूर था। इधर पादरीका पत्र पाकर सूरिजी न आए तब मेघजीके कहनेसे फिरंगीयोंके राजाने स्वयं पत्र लिख भेजा और उस पत्रसे सूरिजी दीवको पधारे । आचार्य और फिरंगीयोंके राजाके बीच धर्म-वार्ता हुई, फिरंगीयोंका राजा प्रसन्न हुआ और उसने आदरके साथ जैन मुनियोंको दीवमें रहनेकी संमति दी। अब सूरिजीने दीवसे विहार किया और फिरते फिरते वे अमदावादके पास शकंदरामें आ पहुंचे। वहां मार्गशीर्ष शुक्ल पंचमीको मुनि विद्याविजयको पंडित पद दिया ।] ___ बाद खंभातके अग्रणी श्रावक और सोमश्रेष्ठिके बड़े भाई श्रीमल्लके आमत्रणसे आचार्यजी खंभात आए । श्रीमल्ल बडा धनाढ्य था और गुरुभक्त भी। आचार्यजीने खंभात आकर संवत् १६५७ वैशाख शुदि चोथके दिन अपने प्रिय शिष्य पंडित विद्याविजयको आचार्य-पद दिया और अपनी गद्दीका समर्पण किया । आचार्य-पद देनेके साथ ही विद्याविजयमुनिका नाम विजयदेवमूरि प्रकट हुआ और वे विजयसेनसूरिके पट्टधर बने । यही विजयदेवसूरि प्रस्तुत काव्यके नायक हैं । आचार्यपदके प्रसंग पर खंभातके श्रावक श्रीमल्लने बडा उत्सव किया और उत्सवमें दान भोजन वगैरहके लिए बडा भारी खर्च करके, अपने समानधर्मियोंकी अधिकाधिक सेवा की । पाटणमें सं० १६५८ पौष वदि ६ गुरुको श्रीविजयदेवमूरिका वंदना-महोत्सव हुआ। उस महोत्सवके खर्चका सारा भार सहस्रवीर श्रावकने अपने ऊपर लिया। कनकविजय और लावण्यविजय यह दो मुनि विजयदेवमूरिके शिष्य थे । एक समयकी बात है कि, जहांगिरशाह बादशाहने चरित्र नायक सूरिजीको अपने दरबारमें सादर बुलाए। सूरिजी १[ ] इस कोष्ठकके अंदरका भाग विजयदेवसूरिमाहात्म्यसे लिया गया है। वहां यह भाग, सर्ग ६, श्लो० ४५ से ११६ श्लोक तक है। ऊपर, इस भागका सार मात्र दिया गया है। २ "श्रीमत्पत्तनसगझे निरमाद् वन्दनोत्सवम् । सहस्रवीर आनन्दाद् यस्य द्रव्यव्ययाद् घनात्" ॥ ९३ ॥ "षोडशस्य शतस्यास्मिन् अष्टपञ्चाशवत्सरे । षष्ठ्या पौषस्य कृष्णायां गुरुवारे शुभावहे" ॥ ८४ ॥-श्रीविजयदेवसूरिमाहात्म्य, सर्ग ७ । Page #25 -------------------------------------------------------------------------- ________________ १४ देवानन्दमहाकाव्य | बिहार कॅरते हुए दिल्लीको पहुंचे । धर्म-चर्चा और वार्ता - विनोद से सूरिजीने बादशाहको प्रमोदित किया । सूरिजी की तपप्रधान उम्र क्रियाओंसे विशेष प्रसन्न होकर बादशाहने सूरिजीको 'महातपा का बिरुद दिया । बादशाह के सन्मानसे सूरिजी के विपक्षी - कुपक्षी लोक श्याममुख हो गये । [ ३ ] अब विहार करते करते सूरिजी ईडर को आए । वहांके राजा कल्याणमल्लने ईडर आए हुए सूरिजी का बडा स्वागत किया और सूरिजी के प्रवेशोत्सव में भी अग्र भाग लिया। ईडरके चतुर्विध संघ में सर्वत्र आनंदका उल्लास छा गया। ईडर का राजमंत्री सहजू श्रेष्ठी सूरिजी का उपासक था और बडा धनाढ्य था । सहजू शाहने सूरिजी के पास आकर भक्तिविनम्र शब्दो में कहा कि 'गुरुजी ! आपके पधारनेसे आपकी जन्मभूमि धन्य हुई है । आपके पूर्वज बडे धार्मिक थे । गुरुजी ! अब आपको मेरी विनंती है कि आप अपने योग्य शिष्यको ईडर में अपना पट्टधर बनाकर - अर्थात् आचार्यपद देकर ईडरनगरको विशेष धन्य कीजिए। आपके होनहार पट्टधरके आचार्यपदका उत्सव करनेकी मेरी बडी तीव्र भावना है' । सूरिजीने, सहजू शाहकी बात ध्यानपूर्वक सुनी और यथासमय उसकी भावना पूर्ण करने को कहा । 1 ईडर आनेके पूर्व ही सूरिजीने अपने योग्य शिष्यको पाठक याने उपाध्याय पद, सं० १६७३ माघमास के शुक्ल पक्षमें उत्तम दिन आनेपर, पाटणमें ही दे दिया था । उपाध्याय कनकविजय प्रकांड पंडित थे । उपाध्याय होने के पूर्व ही मुनि क्रेनकविजय अपने गुरुसे चौदह विद्या पढ चूके थे, उपांगसमेत एकादशांगीका अवगाहन कर चूके थे और चौदह पूर्वोका (?) भी अध्ययन कर सारे जैन प्रवचनके पारगामी बन चूके थे। ईडर के पास साबली नामका ग्राम है, वहां जीवहिंसाकी अधिक प्रवृत्तिको देखकर वहांके श्रावक रत्नसिंह पारखने सूरिजी से सावली आनेकी विनंती की; और कहा कि - 'आपके आने से सावलीमें चलती हुई जीवहिंसा रुक जायगी और जैन धर्मकी महिमा भी होगी' । सूरिजी सावली आए और वहांके ठाकुरको प्रतिबोधित कर जीवहिंसाको रुकवा दी। वहांसे फिर सूरिजी ईडर को पधारे। ईडरके" नाकरशाह के पुत्र शाह सहजूने आचार्य - पदका बडी धामधूमके साथ उत्सव किया और सूरिजी ने अपने शिष्य उपाध्याय श्रीकनकविजयको सं० १६८२ वैशाख शुदि छठके दिन आचार्य पद देकर अपना पट्टधर बनाया और उसका नाम विजयसिंहमुरि प्रकट किया । अब दोनों सूरिजी महाराज - अर्थात् श्रीविजयदेवसूरि और श्रीविजयसिंहरि दोनों गुरुशिष्य - ईडरसे विहार करके सीरोहिका ( शीरोही) नगरको पहुंचे, तब पुंजा - शाहके पुत्र पोरवाडशिरोमणि शाह तेजपालने बडा प्रवेशोत्सव किया था । शीरोही पहुंचने के पहले शाह तेजपाल की विनंतीसे सूरिजी आबुकी यात्रा के लिए गए, साथमें शाह तेजपालेका संघ भी था । सूरिजीने शीरोही में सुखपूर्वक चातुर्मास बिताया। उस समय जालोरका मंत्री श्रीजयमल्ल सूरिजी के पास पहुंचा तब सूरिजी विहार योग्य समय होनेपर स्वर्णगिरिको चले। वहांका राजा जालंधरसिंह था । स्वर्णगिरि में पहुंचने पर राजाने और लोगोंने सूरिजी का बडा आदर किया । उस समयके अधिकाधिक आदर-सत्कारको देखकर श्री विजदेवसूरिजी को खंभातनगर याद आ गया जहां कि अपने आचार्य पदका बडा भारी उत्सव हुआ था। इधर ही श्रीविजयसिंहसूरिका वंदना महोत्सव हुआ अर्थात् श्रीविजयदेवसूरिजीने अपने शिष्य श्रीविजयसिंहरिको सिंहासनके ऊपर विराजमान करके संघसमक्ष वंदन १" अथास्ति पत्तनं नाम पत्तनं पत्तनोत्तमम् । रत्नयोनिं यतो लोकास्तद् ब्रुवन्ति च नापरम् ॥ ३४ ॥ " षोडशस्य तस्यान्दे त्रिसप्ततितमे रमे । माघमासावदातस्य पक्षस्योत्तमवासरे” ॥ ५६ ॥ - विजयदेवमाहात्म्य, सर्ग ९ । २ " अथ शश्वद् गुरोः पार्श्वे सर्वा विद्याश्चतुर्दश । सोपानैकादशाङ्गीयुक् पूर्वाण्यपि चतुर्दश” ॥ १ ॥ - विजयदेवमाहात्म्यसर्ग ९ | ३ “विजयदेवसूरीन्द्रं वसन्तं तत्र सांप्रतम् । प्रणत्य रत्नसिंहोऽयं श्राद्धो विज्ञपयत्यथ" ॥ ८४ ॥ - विजयदेवमाहात्म्य, सर्ग ९ । ४ " व्यवहारी सदाहारीश्वरेश्वरपुरस्कृतः । तत्र पावित्रभृद्गात्रः श्रेष्ठी वसति नाकरः " ॥ ६८ ॥ - विजयदेवमाहात्म्य, सर्ग ९ । ५ " प्रत्यर्बुदाचलं तीर्थं तेजपालस्ततोऽचलत् । प्रत्यहं वन्दमानोऽमा समायान्तं गणाधिपम् ॥ २५३ ॥ - विजयदेवमाहात्म्य, सर्ग ९ । Page #26 -------------------------------------------------------------------------- ________________ संक्षिप्त सारार्थ । १५ किया - और श्रीविजयसिंहसूरिजी को सं० १६८४ पौष शुदि छठके रोज वंदन करके संघसमक्ष भट्टारकरूपसे घोषित किया तथा अपना सर्वाधिकारित्व उन्हें समर्पण कर दिया । प्रस्तुत वंदना - महोत्सव निमित्त मंत्री जयमल्लने बडी उदारताके साथ खूब धन खर्च किया, खूब दान दिया और साधर्मिकोंको मिष्टान्न भोजनादिके द्वारा खूब प्रसन्न किए । वहांसे अब सूरिजीने मारवाड देशकी तरफ विहार किया । यहां पर चंद्रशाखीय, रुचिशाखीय और हंसशाखीय मुनियोंने मारवाडमें पधारते हुए सूरिजीका बडा सन्मान किया । सूरिजी के प्रभावसे मारवाडका दुर्भिक्ष नष्ट हुआ, अच्छी दृष्टि हुई, और वह शुष्क प्रदेश भी नदीमातृक हो गया । मारवाड में घूम कर धर्मका प्रचार करने के बाद अब सूरिजी का प्रयाण मेवाडदेशकी तरफ हुआ । मेवाडका महाराजा श्रीजगत्सिंह, सूरिजीको वंदन करनेको आया । आचार्यजीने राजा जगत्सिंहको अहिंसाधर्मका बोध दिया और सूरिजीके उस बोधसे उसने मेवाडके बडे बडे सरोवर पछोला और उदयसागर में मत्स्योंका मारना रोक दिया। मेवाडसे सूरिजी गुजरातदेशमें आए । गुजरात में दो वर्ष बिताकर सूरिजी विमलाचलकी यात्राके लिए सोरठदेश ( काठीयावाड ) तरफ पधारे। वहांसे अज्झाहरपार्श्वनाथकी यात्राको गए। वहांसे अपने गुरु श्रीहीरविजयजीकी समाधिके दर्शनार्थ सूरिजी उन्नतपुर (ऊना) गामको गए । सूरिजी के वंदन के लिए दीवबंदरसे बहुत लोग ऊनाको आए । ऊना में चातुर्मास पूरा करके सूरिजीने देवपतन तरफ विहार किया । वीरविजय नामक मुनि सूरिजीका विशेष रीतिसे उपासक था और उसमें सद्गुणों का आविर्भाव देख कर उसके प्रति सूरिजीका अधिक प्रेम रहता था । देवपत्तनसे सूरिजी गिरनारकी यात्राको गए । [४] बडी श्रद्धा और भक्ति से सूरिजीने रेवतक तीर्थका दर्शन किया । गिरनारसे सूरिजी जामवंशीय देवराजके नवानगरको पधारे। वहांसे सूरिजी सिद्धाचलकी यात्राको पधारे । सिद्धाचलकी यात्रा करके सूरिजीने दक्षिणदेश तरफ जानेके संकल्पसे सूरत तरफ विहार किया । सूरत में आनेके बाद वहांके राजभवन में सागरपक्षी - के साथ सूरिजी शास्त्रार्थ किया और विजयश्री प्राप्त की । सूरत में शास्त्रार्थमें प्राप्त विजय श्रीका स्मारक भी बना । एक ऐसा स्थान बना जहां सूरिजी और उनके परिवार के ही यतिगण ठहर सकते हैं और अन्य कोई वहां नहीं ठहर सकता। यह ही स्थान उक्त विजयका स्मारक था । सूरिजीने सूरतको छोड़कर अब दक्षिण तरफ विहार किया । मार्गमें कई भक्त श्रावक-श्राविकएं भी सेवाके लिए साथ चलतीं थीं। उनमें चतुरांबाई प्रमुख अनेक श्राविकाएं सूरि की बहुत भक्तिमती थीं । विहार करते करते सूरिजी बगलांणा (बागलाण) के पास पहुंचे । बागलाण पर्वतकी चोटी पर बसा था । वहां शाहजादा औरंगजेब का शासन था । वहांसे सूरिजीने शाहपुर जाकर उसके उपवन में चातुर्मास किया । शाहजादेने सूरिजीका बडा गौरव किया और अपने शासित प्रदेशमें जीवरक्षाके लिए पक्की व्यवस्था की । अब सूरिजी संघके साथ तीर्थाटन के लिए चले । मार्ग में कलिकुंडपार्श्वनाथ तीर्थका और करहेडपार्श्वनाथ तीर्थका सूरिजीने दर्शन किया । [५] देवचंद्र श्रावकने यात्रादिकी विधि में अग्रभाग लिया और उदारतासे धनका खर्च भी किया। वहां से सूरिजी पहाडके पास बसे हुए औरंगाबाद में आए। वहांसे अंतरिक्षपार्श्वनाथ की यात्राको गए। वहांसे बर्हानपुर (बुरानपुर) को पहुंचे। वहांसे मल्लिकापुर (मलकापुर ) जाकर और फिर अंतरिक्षपार्श्वनाथकी यात्रा कर सूरिजी तिलिंग (तैलंग) देशको गए। रास्ते में भाग्यनगरीके संघने सूरिजीका स्वागत करके बडी आवभगत की । चलते चलते सूरिजी आदिनाथ भगवानके तीर्थ श्रीकुलपाकजीको पहुंचे । कुल्लपाकतीर्थ के आदिनाथका प्रसिद्धनाम माणिक्यदेव है । यह माणिक्यदेवकी मूर्ति जटासे सुशोभित है । वहांपर श्रीअमरचंद्र मुनिको वाचक पद दिया और चतुरांबाईने बडा १ “चतुर्भिरधिकैर्वर्षैर्वर्षेऽशीतितमे शुभे । षोडशस्य शतस्यादि षष्ठे पौषसितस्य हि” ॥ ३६३ ॥ - विजयदेवमाहात्म्य, सर्ग ९ । Page #27 -------------------------------------------------------------------------- ________________ १६ देवानन्दमहाकाव्य । उत्सव किया । तैलंगदेश के बादशाहने श्रीसूरिजी के उपदेशसे गौहत्याका निषेध किया । वहांसे सूरिजी फिर भाग्यनगरीको आए और वहां अनेक प्रकारके नये नये उत्सव हुए। वहांसे सूरिजी बीजापुरको गए और वहां भी धर्मका बडा प्रभाव हुआ । बादशाहने बंदियोंको छोड दिए। यहां भी साथमें आए हुए श्रावक देवचंद्रने बडा भारी दानप्रवाह बहाया । सूरिजीने कवि श्रीवीरविजयजीको 'पंडित' का पद दिया । अब फिर श्रीअंतरिक्षपार्श्वनाथ के दर्शन कर सूरिजी बुरानपुरको आए और वहां चातुर्मास विताया। गूजरात के संघका आग्रह होनेसे फिर वहांसे सूरिजी गूजरातको चले । विहार करते करते सूरिजी सूरतको आए । गूजरातदेश तो मोरकी तरह सूरिजी के आगमन की प्रतीक्षा में था ही । [ ६ ] अब बिहार करते करते सूरिजी गन्धपुर (गंधार) बंदरको पहुंचे। वहां अमदावादसे और अणहिल्लावाडसे अनेक लोक सूरिजीके बंदनको गए । धनजी शाह और रतनजी शाह के आग्रह से सूरिजी वहां ठहर गये । साहिब देतनयने और अखेशाहने बडा उत्सव किया और सूरिजीने अपने प्रिय शिष्य पं० वीरविजय मुनिको सं० १७१० वैशाख शुदि १० मीके दिन आचार्यपद से विभूषित करके उसका नाम विजयप्रभसूरि प्रकट किया । इसके बाद सूरिजी फिर सूरतको चले । वहांसे सूरिजी अहमदपुरको ( अमदावादको ? ) गए । धनजी शाह नामका श्रावक सूरिजीका बडा उपासक था । [ ७ ] धनजी शाह और उसकी पत्नी धनश्रीने मिल कर बहुत बडा उत्सव किया । महमूदिका की ( रुपये रुपयेकी ) प्रभावना की । विजयदेवसूरिजी और विजयप्रभसूरिजी दोनों शाहपुरमें आए। शाहपुर अमदावादका एक विभाग है । अमदाबाद में चातुर्मास करके सूरिजीने विमलगिरिकी यात्राके लिए प्रस्थान किया । साथ में रायचंद्र वगैरह भक्तिमान् श्रावक भी चले थे। वहांसे सूरिजी ऊनाको गए और वहां अपने प्रगुरु श्रीहीर विजयजीकी समाधिका दर्शन किया और यहां ही श्री विजयदेवसूरिजीने भी समाधि ली । संवत् १७१३ आषाढ शुक्ल एकादशीके दिन प्रातःकालको श्री विजयदेवसूरिजी स्वर्गधामको गए। अपने गुरुके विदेहवाससे श्रीविजयप्रभसूरिजी को बडा खेद हुआ । श्रावक रायचंद्रने वहां एक बडा विहार बनवाया और उसके ऊपरके ध्वजदंडमें धजा चढाई । ऊनाके पास दीवबंदर में श्रीविजयप्रभसूरिजीने संघके आग्रहसे दो चातुर्मास बिताये । अब श्रीविजयप्रभसूरि देवपाटण और जूनागढ़में चातुर्मास करके पोरबंदरमें आए। फिर वहांसे अब्धिकूल (वेरावळ) को गए। वहांसे सूरिजी विमल गिरी यात्रा के लिए प्रस्थित हुए । साथमें वेरावळ और पोरबंदरका श्रावक - समूह भी था। यहांसे सूरिजी घनौघ (आधुनिक घोघा ? ) नामक ग्राम में आए और पर्युषणाका महापर्व वहां ही बिताया। वहांपर जसूनामकी एक भक्त श्राविकाने प्रतिष्ठोत्सव किया । यहांसे सूरिजी गूजरातकी ओर चले और अमदावाद पहुंचे। वहां, सूरिजीने बीबीपुर नामके अमदावाद के उपपुरमें रहकर पर्युषणा के महापर्वकी आराधना की। यहांसे सूरिजी श्रीशंखेश्वरपार्श्वनाथ के दर्शन के लिए प्रस्थित हुऐ । १. “पट्टे न्यस्तः स इह गुरुणा बन्दिरे गन्धपुर्याम्, खैकाद्रीला १७१० शरदि समहं राधसम्यग्दशम्याम्” ॥ - मेघदूतसमस्यालेख, श्लो० १०६। २ प्रस्तुत देवानंदाभ्युदयमहाकाव्य में सात सर्गमें मुख्यरूपसे श्रीविजयदेवसूरिजीका और आनुषङ्गसे श्रीविजयप्रभसूरिजी का वृत्तांत आया है । काव्य, माघकी समस्यापूर्तिरूप है इससे इसमें समस्या के पूरणका ही मुख्य लक्ष्य रक्खा गया है। इसी कारणसे श्री विजय"देवसूरिजीका वृत्तांत भी इसमें बहुत संक्षेप से आया है । सविस्तर जिज्ञासुओं को सूचना है कि-वे, विजयदेवसूरिजीका विशालवृत्तांत देखनेके लिए खरतरगच्छीय श्रीश्रीवल्लभपाठकविरचित श्रीविजयदेवमाहात्म्यको आयन्त पढें । Page #28 --------------------------------------------------------------------------  Page #29 -------------------------------------------------------------------------- ________________ सिंघी जैन ग्रन्थमाला] [ देवानन्द महाकाव्य मिसरा दिवानपिपललिबियन-रिसरातला ANMonthsmarwadisीशापयामशाहपका महामायामासनावरण विपरीनवटेवरcosmविवामित्रपकमवाली रामस्वाममार-छिपमन्यमबाAANGREramin manslation पव्याघrsana गण्यानजीबीऐतहाथियापिटायाश्वजिनेश्वर श्रियातनोडर ऐदिवमेहलानना ननाभवामीसमवाय तिहिरण्यगतंग्रिनमनिंदशि 1 जूयत्ययश्रीविजयादिदेवकोपधनीवामदातयामद श्रियायखहर सस्मरंधनासिकाईकलनेह विनाशा किवचरविमुलत्चिषा किमेतदित्याजिलमाकितंजलविद्युदिशासरस्वती पीनययोधरोस्तमंकि मध्यांनोजलसवसितदीयदाश्रयस्यायते कविवचाकमांदमुन्ना या यात्रामा स्दश्त्य बोधिसभासदकजातिपण्यकलाधरीधर तमचैविनायकारक मौनी जानी मा योजन84 सजनमाश्रयेश्रियेटोघमंततिसिते नशेउना या असजनमगुएधिकाषिगो निवेद सोमालतयोगिमा। सुसीमतोनिरसैपिबिचतापरावरेवततीतबारा प्रत्तोपोगणगों रवेस्तव मसँकविधान वितथिको सदोखरीमलमटि स्वकांतित्तिविक Reemपिमित hinअनजानाSump किसने दरमास वाम्मामीनारायला 12याशीमा नाकारानपक्षमाम ममानिनाम्यारो Js RSSASSASHTR A SUCHAR RANCHI फ विवादमनिषावाव्य काव्यचकार देवानवसाक्षलविलधियांशोधानोमवाघासान धाकट्यानुनविनाघेस्तकाती हास्येवंभमंदास्पेसिनियधाशयतीविनोक कविता पदस्पनिमना स्य हसिंसाध्यस्मशहा श्रीममाधवस्वघोषि सुखसमितितिविधियानस्यों नित्परते सुतवसमाजज्ञसमस्या तो सेयशरदचदिवशतिनोळयहिकात्म अस्यांनमकर वाचा नाल कारारसायनामनिवारक सतोपाणिग्रह श्रिय कविक्रोक्तिसाविध्य में यस्यांदापनहिं सौताम्यवशनोजकेचदाईकनिनामयिनि नयनाधेि मितेव हषेपासादनीनगरे यामल समननिदिनदेशध्यामिनियाराशरेशियाबाऽमित जवर्ष बलालिरवकागेमिमशिमलीभेरुवााजियज्ञराजा श्रीमारादिविजयासिधाशा निश्रीभवानंदमहाकादिक्षतापराबरवरकिवाधसमापाचवीलयाग मियाधायशी अवविद्यमणिविदितश्रीविनयवासराश्वरानबामझनमध्य मरसाचाराविनयधराचायवालवामामशासरिसंशामिशिकायम INSTAGaller चलधिनधाशिमिहिमध्यास्वा श्रीरस्कमाकल्याणमस्तगालश्वकपाका योगाश्रीभागायुग्मसम्यमंगलसोरमसिनोमाघेवहिजाननित्यादयाय यस्यास्यासादना म्यनाशाश्तावोटिंधनामेरुवस्त्रीश्चक्षीराशरकादशशोक लाकोलोकेसमधती वाचकेवाययकेची पदेयान्नित्यसमधन शमायालगिरिडोरिस्पलखनी लेवनंदनवा च कैधिविजयस्तमुकतदेतदेवाइतिघप्रशसिधा समाजात प्रतिभयात्री ४१ आद्य पत्र, द्वितीय पृष्ठि। *२ उपान्त्य पत्र, द्वितीय पृष्ठि । ३ अन्तिम पत्र, प्रथम पृष्ठि । Page #30 -------------------------------------------------------------------------- ________________ प्राप्ता यस्य प्रसादेन विद्या श्रेयस्करी मया । इदमर्प्यते तस्मै श्री विजयधर्मसूरये ॥ कृतज्ञो बेचरदासः । Page #31 --------------------------------------------------------------------------  Page #32 -------------------------------------------------------------------------- ________________ महोपाध्यायश्रीमन्मेघविजयविरचितं [ माघमहाकाव्यसमस्यारूपं] ॥ देवानन्दमहाकाव्यम् ॥ प्रथमः सर्गः। श्रियः प्रियः पार्श्वजिनेश्वरः श्रियं तनोतु पूर्णैन्दवमण्डलाननः । ननाम वामां समवेक्ष्य यं श्रितं हिरण्यगर्भाङ्गभुवं मुनिं हरिः ॥१॥ जयत्ययं श्रीविजयादिदेववाक्-प्रभुर्दधत् तीव्रमहातपोमहः । श्रिया परब्रह्मसमं स्मरेन्धने प्रसिद्धमूवंज्वलनं हविर्भुजः ॥२॥ किमैन्द्रवज्रं रविमण्डलं त्विषा किमेतदित्याकुलमीक्षितं जनैः ॥ [षट्पदी] सरस्वती पीनपयोधरां स्तुमः क्रर्मेद्रयाम्भोजलससितच्छदाम् । यंदाश्रये स्यान्नृपतेः कविर्वच:-क्रमादमुन्नारद ईत्यबोधिसः ॥३-४॥ प्रन्थकारकृतानि टिप्पणानि १'हिरण्यगर्भाङ्गभुवम्' हिरण्यं सुवर्णम् तद्वन्निर्मला गर्भावय- ५ सितच्छदाः श्वेताम्बराः । वभूः-ताम् । “तित्थयरमायरो पच्छन्नगब्भाओ जर-रुहिर- नदीपले पीनं पयो-जलम्-धरति इति । कमद्वयेन पट्टे क्रीडकललाणि य न हवंति" इति आवश्यकचूर्णी नियुक्ती । न्मरालाम् । २ 'मुनिम्' ज्ञानयुतम् “समणे भगवं महावीरे" इत्यादिपाठात् । ६ 'यदाश्रये' यस्याः सरस्वत्याः आश्रयः यदाश्रयः। . ३ 'पीनपयोधराम्' जिनवाक्पक्षे पीनः पुष्टः पयोधरो मेघः ७'-क्रमादमुन्नारद' अमुद् अहर्षः तस्य नारः विक्षेपः ध्वंसः प्रन्थकृत् यया। हर्षः तं दत्ते इति । ४ 'क्रमद्वयाम्भोजलससितच्छदाम्' क्रमद्वयम्-परंपरया ८ 'इत्यबोधिसः' इत्या प्राप्तव्या बोधिसा ज्ञानलक्ष्मीर्यस्य सः । सूत्रा-ऽर्थग्रहणरूपम् । इण् गतौ धातोः क्यप् । संपादककृतानि टिप्पणानि 1 हिरण्यवत् समुज्ज्वला गर्भाङ्गभूः गर्भाशयस्थानं यस्याः ताम्-'ईदृशीं वामां मातरं श्रितम्-आश्रितं यं पार्श्वजिनं मुनि समवेक्ष्य हरिः-इन्द्रः ननाम-इति । _ 'हिरण्यगर्भागभुवम्' इत्यादि माघे प्रथम सर्गे प्रथमश्लोके चतुर्थः पादः । 2 'महः' इति कर्मकारकम् । 'प्रसिद्धमूलज्वलनम्' इत्यादि मा० प्र० स० श्लो० २ द्वितीयः पादः। 3 "किमेतदित्या-' इत्यादि मा०प्र० स० श्लो०२ चतुर्थः पादः। 4 अत्र ‘पयोधर' शब्दोल्लेखेन ग्रन्थकृत् स्वाभिधां सूचितवान् पयोधरो मेघः, ग्रन्थकारश्च मेघविजयः। 'षट्पदी' नाम छन्दः । माघकाव्यटीकाकृत् पण्डितमल्लिनाथको- लाचलः कथितवान् यत्-"दिवाकरस्तु वृत्तरत्नाकरटीकायां प्रथमपठितेन । "द्विधाकृतात्मा किमयं दिवाकरो विधूमरोचिः किमयं हुताशनः" इति चरणद्वयेन सह इममेव श्लोकं षट्पदच्छन्दस उदाहरणमाह" । इति समस्याकृताऽपि 'षट्पदी' इति सूचितम् । ___यस्याः सरखत्याः आश्रये वचःक्रमात् कविः, नृपतेः अमुनारदः-हर्षदः स्यात् पुनश्च इत्यबोधिसः-यस्य बोधिसा ज्ञानलक्ष्मीः इत्या प्राप्तुं योग्या अस्ति ईदृशः कविः । [अमुद्+ नार+द-अमुन्नारद ] [इत्य+बोधि+सा-इत्यबोधिस] माघे तु 'क्रमादमुं नारद इति-अबोधि सः' [प्र. स. श्लो. ३ चतुर्थः पादः] इति पदविभागः । Page #33 -------------------------------------------------------------------------- ________________ 5 10 देवानन्दमहाकाव्यम् | संदक्षजातिप्रणयं कलाधरं धरन्तमुचैर्भुवनोपकारकम् । यशोऽर्जुनं सज्जनमाश्रये श्रिये स्फुटोपमं भूतिसितेन शम्भुना' ॥ ५ ॥ असज्जनं प्राप्य गुणाधिकाऽपि गौर्भवेद सोमालतयाऽतिदुर्गमा । सुसीमतां नैति रेसेsपि बिभ्रतं धरा धरेन्द्रं व्रततीततीरिव ॥ ६ ॥ प्रभोः प्रणेतुं गुणगौरवं स्तवं गुरुं कविं वा न वितर्कये क्षमम् । सदा -सुरासक्तमतिं स्वकान्तिभिर्विडम्बयन्तं शितिवाससस्तनुम् ॥ ७ ॥ तथापि गौरं चरितैर्गुरुं स्तुवन् से-मौक्तिकश्रीफललिप्सुरस्म्यहम् । तपोमहोभिः सहितं समुन्नतं धनं घनान्ते तडितां गुणैरिव ॥ ८ ॥ कृपाश्रयात् स्वीयगुरोः प्रसादतः खसाध्यसिद्धिं श्रयिताऽस्मि निःश्रमम् । समीरणाद रेणुरुपैति सज्जितं कुथेने नागेन्द्रमिवैन्द्रवाहनम् ॥ ९ ॥ अथात्र जम्बूपपदेऽस्ति भारतं प्रभारतं द्वीपकुलप्रदीपके । महोदयं ध्यायदिवाऽस्य गङ्गया विभातमच्छस्फुटिकाक्षमालया ॥ १० ॥ १ 'सदक्षजातिप्रणयम्' दक्षजातिः पण्डितः, पक्षे पार्वत्याम् अतिप्रणयः स्नेहः । २ 'गौ' गौर्वाणी भूर्वा । ३ 'असोमालतया' असोमालतया जाती एकवचनम् । असोमालता कठिनता तया । ४ 'सुसीमताम्' शैत्यम् ग्रामसीमतां वा । ५ 'रसेऽपि' रसे जले शृङ्गारादौ वा । ६ 'गुरुम् ' गुरोः देवसेव्यत्वेन उपमा । ७ 'कविम्' शुक्रस्य गौरवेन । ८ 'सदा -सुरासक्तमतिम्' देवाः सुराः, पक्षे असुराः, बलभपक्षे सुरा मद्यम् । 1 'स्फुटोपमम्' इत्यादि मा० प्र० स० श्लो० ४ चतुर्थः पादः 2 यथा व्रततीततीः बिभ्रतं धरेन्द्रं प्राप्य गुणाधिकाऽपि धरा अतिदुर्गमा रसरहिता भवति तथा गुणाधिकाऽपि वाणी असजनं प्राप्य असोमालतया अतिदुर्गमा भवति पुनश्च रसेऽपि सुसीमतां न एति । माघे तु 'धराधरेन्द्रम्' इति एकं पदम् - प्र० स० छो० ५ चतुर्थः पादः । 3 बलभद्रो हि सुरायां सदा आसक्तः इति प्रसिद्धम् अतः सदासुरासक्तमतिं बलदेवम् इति भावः । विडम्बयन्तमित्यादि - मा० प्र० स० श्लो० ६ चतुर्थपादः । 4 'समौक्तिक -' इति पदस्य १ 'सम + औक्तिक अथवा २ 'स+मौक्तिक - ' अथवा ३ ' सः + मौक्तिक -' इति त्रिधा पदवि भागः । १ समानि समग्राणि औक्तिकानि, २ मौक्तिकेन सहितम्, ३ सः --- अहम् - प्रन्थकारः मौक्तिकयुक्त श्रीफललिप्सुः इति च अनुक्रमेण अर्थों बोध्यः । [ प्रथमः सर्गः ] ९ 'स मौफिक श्री फल लिप्सुर स्म्यहम्' स अहम् - जाड्यपात्रम् । मुक्तिसंबन्धिश्रिया युक्तफले । यद्वा समग्र - औक्तिकस्य वाचिस्यक फले लिप्सुः । “तृन्नुदन्त - " [२।२।९० हैम० ] इत्यादिना षष्ठीनिषेधात् । १० 'कृपाश्रयात् ' कृपा इति खीयगुरोः श्रीकृपाविजय इति नामसूचा । ११ 'स्वसाध्यसिद्धिम्' सिद्धिमिति च श्रीसिद्धिविजयं श्रयिताऽस्मि । १२ 'कुथेन' “कुथः स्यात् करिकम्बलः " इत्यनेकार्थं • श्लो० १४ । [ " कुथः कुशः, कुथः कीटः, प्रातः स्नानी द्विजः कुथः" इति अनेकार्थमञ्जरी लो० १४- श्लोकाधि० । ] 'घनं घनान्ते तडितां गणैरिव' इति मा० प्र० स० श्लो० ७ चतुर्थपादः । अत्र तु 'गणैः' स्थाने लिपिकारप्रमादात् 'गुणैः ' पाठः प्रतिभाति । 5 'कृपा' शब्देन ग्रन्थकारः खं गुरुं कृपाविजयं स्मरति । 'कुथेन' इत्यादि मा० प्र० स० श्लो० ८ चतुर्थपादः । माघे अत्र पादे 'इन्दवाहन' शब्दः प्रयुक्तः । अत्र तु 'ऐन्द्रवाहन' शब्द इति मेदः । 6 'विभान्तमच्छस्फटिकाक्षमालया' इति मा० प्र० स० श्लो० ९ चतुर्थपादः । अत्र तु 'विभान्त' स्थाने 'विभात-' इति तथा 'स्फटिक - ' स्थाने 'स्फुटिक' इति च दृश्यते । चित्रकाव्ये अनुस्वार - विसर्गयोः सतोरपि अनुष्धारणं न दोषावहम् इति कविसमयात् 'विभान्त-' पदं सानुखारं सदपि अत्र समस्यायां ग्रन्थकारेण तत् निरनुखारं विवक्षितम् । 'स्फुटिक' शब्दोऽपि स्फटिपर्यायो भवेत् अथवा प्रमादात् 'स्फटिक' स्थाने 'स्फुटिक' इति जातम् । Page #34 -------------------------------------------------------------------------- ________________ महोपाध्याय श्री मेघ विजयविरचितं गुर्जरत्रा इति नीवृतां वरश्चकास्ति तस्मिंस्त्रिदिवं सचित्रयन् । सदोडुनेत्रैरदसीय भासनामवेक्षमाणं महतीं मुहुर्मुहुः ॥ ११ ॥ अनन्तपट्टे खटिकाक्षरैर्ग्रहच्छलादमुष्येव विलिख्य संस्थितिम् । संस्कर्तुमभ्यस्यति विश्वकृत् सदा पदं महेन्द्रालयचारुचक्रिणः ॥ १२ ॥ सरस्यतिस्मेरपयोजकाननान्निशास्थितोऽलिप्रकरः समुत्पतन् । seissent किं रविनारदागतेर्जवेन पीठादुदतिष्ठदच्युतः ॥ १३ ॥ यदीश्वरस्यारिनिसूदनात्मसु श्रुतेषु गीतेषु बुधैधः कृतौ । सुरैः समं वा दनुजैर्विसर्जितौ सुतेन धातुश्चरणौ भुवस्तले ' ॥ १४ ॥ समुद्रमारान्मणिढौकना कृतेऽभ्युपेतमेषोऽर्चयति द्रुमैः सुमैः । गृहानुपैतुं प्रणयादभीप्सवो भवन्ति नाऽपुण्यवतां मनीषिणः ॥ १५ ॥ वदन्ति केदारगणाः खरेखणैरितीव सद्रेखित विश्ववास्तवं । 'दिवः समादाय मैदादमुं पुमांश्चिरंतनस्तावदद्भिन्यवीविशत् ॥ १६ ॥ विशामसौ श्रीतनयाँभिनन्दनः समुन्नतज्योतिरपास्ततापनः । महौषधिप्रत्तरुचिः समुद्गतेरच्चुरचन्द्रमसोऽभिरामताम् ॥ १७ ॥ राज्यभूमौ युवतीजना इवोद्गृहीतपत्रासंग इक्षुयष्टयः । प्रीणन्ति सौवाङ्गनिपीडने रसैर्महानुभावा हि नितान्तमर्थिनः ॥ १८ ॥ इहास्ति शङ्केश्वरतीर्थमद्भुतं सनायकं पार्श्वजिनाभिभूभुजा । भुजंगमानां यमुपप्लवे भजन् नतेन मूर्ध्ना हरिरग्रहीदपः ॥ १९ ॥ श्रियं स शङ्केश्वरपार्श्वतीर्थकृद् दधेऽर्थितार्थप्रथनाद् मरुत्तरोः । अचूचुरच्चैत्यमचर्यचारुतां सुमेरुशृङ्गस्य तदा तदासनम् " ॥ २० ॥ [ प्रथमः सर्गः ] १ 'स' स इति प्रसिद्धः । २ 'अनन्तपट्टे' अनन्तम् नभः । ३ 'सुतेन धातुश्चरणी' धातुः सुतेन ब्रह्मदत्तेन नारदेन वादेवैः सह कृतः नारदेन हेतुभूतेन सुरैः असुरैः समं कृतः तथा असुरैः सुरैः समं कृतः तौ द्वावपि । ४ 'खरेखणै: ' हलोल्लेखनैः । 1 सचित्रयन्- त्रिदिवं सचित्रं साधर्यं कुर्वन् इति भावः - सह चित्रेण सचित्रः - सचित्रं करोति सचित्रयति, अस्य वर्तमानकृदन्ते प्रथमैकवचने सचित्रयन् । 'अवेक्षमाणम्' इत्यादि मा० प्र० स० लो० १० चतुर्थपादः । 2 'खटिका' गूजराती भाषायां 'खडी' इति प्रसिद्धा या बालैर्लेखशालायां स्वलिपिपरिकर्मणि उपयुज्यते । 'पदं महेन्द्रालयचारु चक्रिणः' इति मा० प्र० स० श्लो० ११ चतुर्थपादः । अत्र तु 'महेन्द्र' स्थाने 'महेन्द्र' इति तथा 'महेन्द्रालयचारुचक्रिणः' इति एकं पदम् इति विभेदः । 3 ' जवेन' इत्यादि मा० प्र० स० श्लो० १२ चतुर्थपादः । ३ ५ 'मदादमुं' मदाद अहंकारात् । ६ अमुं देशं विधिर्मदात् दिवः अभिनिवेशितवान् । F 'श्रीतनयाभिनन्दनः' कन्दर्पः, पक्षे श्रीः लक्ष्मीः, तनयाः पुत्राः तैर्वर्धनः । ८ 'उद्गृहीतपत्रासयः' उद्गृहीताः पत्राणि एव असयः खङ्गाः यैस्ते । रविनारदागतेः रविवत् तेजखी पूज्यो वा यो नारदः तस्य आगतेः - आगमनात् इति भावः । 4 'सुतेन' इत्यादि मा० प्र० स० श्लो० १३ चतुर्थपादः । 5 अत्र श्लोके पादद्वयं समस्यारूपेण गृहीतं कबिना । तच मा० प्र० स० श्लो० १४ तृतीय - चतुर्थपादौ । माघे 'नापुण्यकृताम् ' इति पाठ मेदः । 6 मा० प्र० स० छो० १५ चतुर्थपादः । 7 मा० प्र० स० श्लो० १६ चतुर्थपादः । 8 मा० प्र० स० लो० १७ चतुर्थपादः । 9 मा० प्र० स० श्लो० १८ चतुर्थपादः । 10 मा० प्र० स० को ० १९ चतुर्थपादः । 5 10 15 20 Page #35 -------------------------------------------------------------------------- ________________ 5 10 15 20 देवानन्दमहाकाव्यम् । [ प्रथमः सर्गः ] जिनप्रभुः संकट कोटि किंह (?) कृत् पुरःस्थदीपैः प्रतिबिम्बितैस्तनौ । विदिद्युते वाडवजातवेदसः शिखाभिराश्लिष्ट इवाऽम्भसां निधिः ॥ २१ ॥ करम्बिताः पादनखांशुराशिभिर्बभुः प्रभोगौरवपुःप्रभाभराः । प्रदीपदीप्रद्युतिपुञ्ज संयुजस्तुषारमूर्तेरिव नक्तमंशवः ॥ २२ ॥ प्रसादयन् मर्त्यगणः सविस्मयस्तथाऽपरोऽमर्त्यगणोऽनिमेषदृक् । प्रभोः पुरोऽन्योऽन्यनिषक्तरोचिषौ तदेकवर्णाविव तौ बभूवतुः ॥ २३ ॥ अयं हि कैवल्यधरः खसेविनां ददाति कैवल्यपदं न तन्महत् । तदद्भुतं यद्ददते नृणां सृजैस्तपोधनाभ्यागमसम्भवा मुदः ॥ २४ ॥ दशावतारः कमलोपमाननः फणीश्वरोत्सङ्गविनिर्मितासनः । जिनः प्रभावान्नरकान्तकारकः स पुण्डरीकाक्ष इति स्फुटोऽभवत् ॥ २५ ॥ जगत्पवित्रे विषयेऽत्र सन्त्यतः पराणि तीर्थान्यथ किं पुनर्विधिः । अमुं चकारेति धियेव मा हरः शुचिस्मितां वाचमं वोचदच्युतः ॥ २६ ॥ मदादनम्राननमार्जुनेऽर्जुनी पयः किरन्ती चरति प्रतिस्थलम् । पिबन् यथार्थाभिध एष तन्महैर्व्यनक्ति कालत्रितयेऽपि योग्यताम् ॥ २७ ॥ अथास्त्यमुष्मिन् नगरं गुरोर्गिरेरिलादिदुर्गाख्यमुपत्यकाश्रितम् । त्रिविष्टपस्यापि च यन्मणीगृहैरदस्त्वर्यां नुन्नमनुत्तमं तमः ॥ २८ ॥ कृतः प्रजाक्षेमकृता प्रजासृजा सुपात्रनिक्षेपनिराकुलात्मना । पुरप्रदेश: स ऋचामिव ध्वनिर्निधिः श्रुतीनां धनसम्पदामिव ॥ २९ ॥ हरिप्रियां या नगरी गरीयसीं सदा समव्याप्यतयेवं शिश्रिये । कथश्चिदैकात्म्यवशात् तया पुनर्गिरोऽथवा श्रेयसि केन तृप्यते " ॥ ३० ॥ पुरन्दरस्यापि पुरं प्रणूयते पुराणविद्भिर्निजवृत्ति सिद्धये । १ 'अमुं चकारेति धियेव मा हरः' विधिः अमुं देशम् -- इति धिया इव चकार । 'इति' इति किम् ? अच्युतः कृष्णः, हरो रुद्रः मा शुचिस्मित हास्यवाणीम् अवोचत् अवादीत् । २ 'मा' योगे अडभावेऽपि 'अ' इति अव्ययं विस्मये । यद्वा 'मा' इति अव्ययं भिन्नम् । ३ ' - नम्राननमार्जुने' आर्जुनं तृणगणः । ४ ‘अर्जुनी' गौः । ५ ' यथार्थाभिध एष' गूर्जराणां गोप्रधानत्वेन तत्राणात् 1 मा० प्र० स० श्लो० २० तृतीय - चतुर्थपादौ अत्रापि तावेव तृतीय- चतुर्थपादौ । 2 मा० प्र० स० श्लो० २१ चतुर्थपादः । 3 मा० प्र० स० श्लो० २२ चतुर्थपादः । 4 मा० प्र० स० श्लो० २३ चतुर्थपादः । 5 मा० प्र० स० छो० २४ चतुर्थपादः । यथार्थनामा | ६' - रदस्त्वया' अया लक्ष्म्या । ७ ' समव्याप्यतयेव' या नगरी लक्ष्मी शिश्रिये, पुनः गिरः २-३ शिश्रिये । तया लक्ष्म्या वाणीनामैक्यात् सर्वपदार्थानामभिधेयत्वात् । यत्र यत्र निषिद्धवं तत्र तत्र अधर्मत्वम्, यत्र यत्र अधर्मत्वं तत्र तत्र निषिद्धत्वम् इति समव्याप्तिः । तथा यत्र लक्ष्मीः स्वर्णादिर्भावः तत्र तन्नामशब्दः, यत्र यत्र शब्दः तत्र तत्र तद्वायोऽर्थः इति समव्याप्तिः । वागर्थयोः सदा संपृक्तत्वात् । 6 मा० प्र० स० श्लो० २५ चतुर्थपादः । 7 मा० प्र० स० ० २६ चतुर्थपादः । 8 मा० प्र० स० श्लो० २७ चतुर्थपादः । 9 मा० प्र० स० श्लो० २८ माघस्य पूर्वार्धम् अत्रापि पूर्वा र्धम् । माघस्य चतुर्थपादः अत्रापि स एव । 10 मा० प्र० स० श्लो० २९ चतुर्थपादः । Page #36 -------------------------------------------------------------------------- ________________ [प्रथमः सर्गः] महोपाध्यायश्रीमेघविजयविरचितं न चास्त्यमुष्या नगरीति मेऽकरोत् गुरुस्तवैवागम एष धृष्टताम् ॥ ३१॥ सुवर्णसालोज्वलयोगपट्टभृत् कृताभिषेकं निशि चान्द्रवारिभिः। खबिम्बिताोक्षगुणं दधत् पुरं किमस्ति कार्य गुरुयोगिनामपिं ॥३२॥ उदीर्णरागप्रतिरोधकं जनैर्विहारवृन्दं विहितं सुदर्शनैः। उपयुषो मोक्षपथं मनखिनः स्वमुच्चकैदर्शयतीव केतुभिः ॥ ३३॥ नभोगभावात् त्रिदिवं मुनीश्वरैर्गृहीतमध्यात्मशा कथश्चन । अतोऽधिकं यत्र जमॆन्तमुजगुः पुरातनं त्वां पुरुषं पुराविदः ॥ ३४ ॥ यदाश्रयश्रेणिशिखासुखाश्रयात् सदा वसन्ति धुसदामिहाश्रयाः। दधात्यतोऽधः कथमप्यतिश्रमरहीश्वरः स्तम्भशिरस्सु भूतलम् ॥ ३५ ॥ शिवैकसौहार्दधरैर्धनाधिपै तापि या पुण्यजनैरलङ्कता। प्रभाविशेषादरणैर्वृषांश्रयैर्भवान् भवोच्छेदकरैः करोत्यधः ॥ ३६॥ वसद्भिरस्यां मनुजैर्विसर्जितः स्रगादिनिर्माल्यभरोऽपि यत्र सा। सुगन्धदानात् पवनैर्विदेशगैर्गुरुर्धरित्री क्रियतेतरां त्वया ॥ ३७॥ पुरं पुरन्ध्रीचललोचनाञ्चलैः स्मरं यदुज्जीवयते हरादितम् ।। फणाभृतां पूस्त्वमिहेदृशं मुदः पदं दृशः स्याः कथमीशैमादृशाम् ॥ ३८॥ 15 यदम्बुजाक्षीनिशि चन्द्रशालिकाविलासिनी क्तुमिव स्मरातुराः। सुराः श्रयन्तेऽन्वहमृक्षलक्षतःक्षपातमस्काण्डमलीमसं नभः ॥ ३९॥ सरोभिरुन्निद्रपयोरुहाननैय॑धायि याऽमोदधरैर्धरश्रियः। १ 'गुरुस्तवैवागम एष धृष्टताम्' अमुष्याः पुर्याः गुरुस्तवा . 'पुण्यजनै-'पुण्यजनाः धार्मिकाः यक्षा वा । अधिकवर्णनयोग्या नगरी नास्ति इति आगमः सिद्धान्तः धृष्टताम् ८'प्रभाविशेषा-' प्रभावी यः शेषो नागराजः तस्य आदरैः।" अकरोत् । ९ 'वृषाश्रयै- वृषः धर्मः वृषभश्च । २ 'खबिम्बितार्काक्षगुणम्' खस्मिन् संक्रान्तसूर्यानुबिम्बरूपा- १. 'भवान्' भवान् एकादशरुद्रान् जयति । क्षमालां दधत् । ११ 'खया- तु+अया-अया विरुद्धा भूमिः, सुगन्ध३ 'नभोगभावात् त्रिदिवं मुनी-' भोगविचारे त्रिदिवम् अतः लक्ष्म्या वा। पुराद् नाधिकम् यतः तत्र नभोगभावः स्पष्टः-नभोगा देवाः । १२ 'स्याः' हे भोगावति ! लम् ईदृशं नेत्रमुदः स्थानं कथं तेषां भावः अस्तित्वम् । स्याः । 'स्याः' इति क्रियापदम् । ४ तदेव आह-'यत्र जभन्तमुजगुः' यत्र पुराणपुरुषं कृष्णम् १३ 'कथमीशमादृशाम्' ईशस्य रुद्रस्य माया लक्ष्म्या दृक् ओ लक्ष्मीम् भजन्तम्-जभन्तम्-पुराविदः उज्जगुः । एतेन दर्शनं येभ्यस्ते-तेषां फणाभृताम्-ईशालंकारकारिणाम् । भोगचातुर्य तत्र नास्ति इति भावः । १४ 'सरोभि-' सरोभिः या पर्वतलक्ष्म्याः तिरस्क्रिया व्यधायि, ५'खाम्' तु+आं लक्ष्मीम् । तया पर्वतश्रिया सा तिरस्क्रिया प्रत्युत व्यधायि । किंभूतया तया? ६ 'शिवैकसौहार्दधरै- शिवं मोक्षः सदाशिवो वा। द्विपद्विषः उपास्यया सेव्यया । 1 मा० प्र० स० श्लो. ३. चतुर्थपादः । 2 मा० प्र० स० श्लो० ३१ चतुर्थपादः। 3 मा. प्र. स. श्लो. ३२ माघस्य प्रथम-तृतीयपादौ अत्रापि प्रथम-तृतीयपादौ । 4 मा. प्र. स. श्लो. ३१ माघस्य द्वितीय-तूर्यचरणौ अत्रापि सावेव । 5 मा०प्र० स० श्लो०३४ चतुर्थपादः । 6 मा० प्र० स० श्लो० ३५ चतुर्थपादः। 7 मा० प्र० स० श्लो० ३६ चतुर्थपादः । 8 मा० प्र० स० श्लो. ३७ चतुर्थपादः । माघे तु 'मीश ! मादृशाम्' इति पदविभागः, अत्र तु 'मीशमादृशाम्' इति समस्तं ज्ञेयम् । 9 मा० प्र० स० श्लो.३८ चतुर्थपादः । Page #37 -------------------------------------------------------------------------- ________________ 5 10 15 देवानन्दमहाकाव्यम् । तया द्रुमाणां कुसुमैरुपास्यया द्विपद्विषः प्रत्युत सा तिरस्क्रिया ॥ ४० ॥ चतुष्पथे पण्यमगण्यमुचितं श्रितैः प्रभांकृत्कृतसत्यकर्मभिः । उपेत्य देवैः क्रियते ऋयिव्रजैर्मिथस्त्वदा भाषणलोलुपं मनः ॥ ४१ ॥ पुरीं पुरन्ध्रीजनरूपसम्पदा सदा जयन्तीं जयवाहिनीजनम् । स्थितस्य दूरे दिशति खनिन्दनामहिद्विषस्तद्भवता निशम्य ताम् ॥ ४२ ॥ अथ स्फुरद्विक्रमभूमभूरभूत् सुराष्ट्रकूटान्वयभूर्भुवः प्रभुः । रवीन्दुदम्भान्नभसे यदर्पितं हिरण्यपूर्व केसिपुं प्रचक्षते ॥ ४३ ॥ स भानुभानुर्भुवि भानुसंज्ञया बभौ बृहद्भानुवि भानुभावभृत् । प्रतापरूपं श्रयताऽऽयतार्थ भीर्मनस्तु येन घुसदां न्यधीयत' ॥ ४४ ॥ तदङ्गजः पुञ्ज इति श्रियाऽऽख्यया जयंश्च मुञ्जं नृपवर्ग आदिमः । यदाश्रयादाह हरिश्चलेत्यमुं प्रर्वादमुच्चैरयशस्करं श्रियः ॥ ४५ ॥ रणेऽतिरीणैर्वहुद्दष्ट पिञ्जलैस्सदाऽसुरी भासनयाऽऽस्यसन्निधौ । जीवनार्थ जवसनि यावनैर्गणैस्तमाशङ्कय तदादि चक्रिरे ॥ ४६ ॥ समञ्जुसेनैष जनार्दनं जयन् यया प्रजारञ्जनमार्जयजयी । व्यधायि तस्यै शिरसा रसान्ििमलत्करैस्त्रिसन्ध्यं त्रिदशैर्दिशे नमः ॥ ४७ ॥ चमूप्रचारैरचलाप्रकम्पिना द्विषां गणो येन रणाङ्गणे क्षणात् । प्रकोपकम्पादरणैरिवारुणैरुरोविदारं प्रतिचस्करे नखैः ॥ ४८ ॥ तदात्मजन्माङ्गजमञ्जिमा जने द्विधापि नारायणशब्दविश्रुतः । पुरं वलक्षं विदधद् यशोधनैर्बभूव रक्षःक्षतरक्षणं दिवः ॥ ४९ ॥ १ 'प्रभाकृत्' सूर्यरूपः रूप्यकः सत्यंकारपदे दिवि न्यस्तः । २ ' - स्त्वदाभाषण - ' त्वत् समुच्चयवाची । ३ ' - द्विषस्तद्भवता' स एव भवः तद्भवः तस्य भावः तद्भवता ४ 'ताम्' तां पुरीं निशम्य अहिद्विषः इन्द्रस्य मद्भवता निन्दां दिशति दत्ते - पुर्या अहं दूरे स्थितः तेन मद्भवो न प्रशस्य इति भावः । ५ 'कसिपुं' "कसि पुर्भोजना - Sऽच्छादो” इति हैमः । [ "कसि - पुर्भोज्य- वस्त्रयोः" है० अने० सं० कां० ३ श्लो० ४३३] ६ 'प्रतापरूपं ' ' प्रताप - कीर्ती' इति वा पाठः । ७ 'श्रयतायतार्थ भी - आयता दीर्घा अर्थ भीः देवानां चित्तैर्निहिता । ८ 'पुञ्ज' पक्षे नृषु पवर्गेषु ज आद्यः । मुजस्तु अन्त्यः । ९ 'प्रवाद - ' प्रवादकथनेन हरेः असामर्थ्यं व्यञ्जितम् - यद् 1 मा० प्र० स० श्लो० ३९ चतुर्थपादः । 2 मा० प्र० स० श्लो० ४० चतुर्थपादः । 3 मा० प्र० स० श्लो० ४१ चतुर्थपादः । 4 मा० प्र० स० श्लो० ४२ चतुर्थपादः । माघे तु कशिपुनामा राक्षसः, अत्र तु तत्स्थाने 'कसिपु' पदं भिन्नार्थकम् । शकारसकारयोरैक्यमत्र ज्ञेयम् । 5 मा० प्र० स० श्लो० ४३ चतुर्थपादः । [ प्रथमः सर्गः ] अयं हरिः तस्माद् राज्ञः श्रियं प्रत्याहर्तुमक्षमः तदा अपवादं चकार । १० - रीणे - ' रणैः भग्नैः । ११- दृष्टपिञ्जलै ' दृष्टं खपरचक्रजं भयम् तेन पिजला व्याकुलाः तैः - भृशमाकुलैः । १२ 'सहासुरी' इति वा पाठः । १३ ' जवसानि' तृणानि । १४ ‘समञ्जसेनैष' “न्याय - सुदेशरूपं समञ्जसम्” इति हैमः । १५ ' - दिशे नमः ' दिक्शब्देन लक्षणया रीतिः नीतिमार्गो वा । १६ 'रक्षः क्षतरक्षणं दिवः' रक्षोभिः क्षता भग्ना रक्षणं रक्षा यस्य तत् दिवः पुरम् - उज्ज्वलयन् । रक्षसां क्षतानि प्रहाराः तेभ्यो रक्षणं यत्र तत् । रक्षोभिः कृतं भग्नम् लक्षणं दर्शनं यस्य तत् । 6 मा० प्र० स० श्लो० ४४ चतुर्थपादः । 7 मा० प्र० स० श्लो० ४५ चतुर्थपादः । माघे तु 'गणैर्यमाशय' इति पाठभेदः । 8 मा० प्र० स० श्लो० ४६ चतुर्थपादः । 9 मा० प्र० स० श्लो० ४७ चतुर्थपादः । 10 मा० प्र० स० श्लो० ४८ चतुर्थपादः । माघे तु 'रक्षः क्षतरक्षणं दिवः' इति पदच्छेदभेदः । Page #38 -------------------------------------------------------------------------- ________________ . 5 [प्रथमः सर्गः] महोपाध्यायश्रीमेघविजयविरचितं स शास्ति शास्ता जगतीं हरेः श्रियं हरन् विहारैलिराजबन्धनात् । भक्तेभरात् कारयते बलेन यः प्रसादमिच्छ(च्छा)सदृशं पिनाकिनः ॥५०॥ जवानिगृह्णन्नरिमण्डलं बलादुपाददे मण्डलमग्रणीः सताम् । ददौ पुनस्तस्य सुराङ्गनाजनस्वयंग्रहाश्लेषसुखेन निष्क्रयम् ॥५१॥ नभोनिविष्टानुहुरूपिणः सुरान् भयात् प्रगेनाशयदाद्यनिःस्वनैः। प्रतापमाधाय रविच्छलाद् व्यधाद् य इत्थमस्वास्थ्यमहर्निशं दिवः ॥५२॥ वदान्यभावादधरीकृतामरद्रुमस्य राज्ञः पटहध्वनेत्रसन् ।। खपादयोः कन्दरमन्दिरोदरे बलस्य शत्रुः प्रशशंस शीघ्रताम् ॥५३॥ निविह्ववानोऽस्य भियाऽभ्रकुम्भिनं विधुच्छलादुच्छिरसं नभोऽम्बुधौ । दिवं विहायैकदिगंशमाश्रयन्निनाय विभ्यद् दिवसानि कौशिकः ॥५४॥ जगन्नयैः सन्नयनं नयनयं दरिद्रताद्रावकदानमुद्रया। ररञ्ज लोकानपि हातुमाहितं न चक्रमस्याऽऽक्रमताधिकं धरम् ॥५५॥ उवास तत्र व्यवहारिणां वरः स्थिराभिधो माधवदेहसम्भवः। वपुस्त्विषा श्रीहरणान्मनोभुवः प्रकम्पयामास न मानसं न सः ॥५६॥ गिरः श्रियः क्षान्तिवदान्यतादयो गुणाश्च मुक्त्वा त्रिजगत् समं समे। तदीयमस्थानतयेव दुष्कलेर्जवेन कण्ठं सभया:प्रपेदिरे ॥७॥ पदे पदेऽहनिलयैः स्वकारितैर्यशःसगभैरथ सङ्घयात्रया। तां स गां चक्रिरहीशितुर्यथोदुवाह दुःखेन भृशानतं शिरः ॥ ५८ ॥ पतिव्रता प्राप्तवपुःखरूपतः शचीव रूपा इति रूपरूपिणी । 15 १-नाशयदाद्य-' इत्यस्य स्थाने 'नाशय वाद्य' इत्यपि पाठः। वाद्यनिःखनैः-प्राभातिकवाद्यशब्दैः । २'प्रतापमाधाय' यः राजा इत्थं रविच्छलात् प्रतापम् आधाय इत्थमिति हे प्रताप! वं सुरान् नाशय इत्यर्थे 'वाद्यनिःखनैः' इति पाठः। अन्यस्यापि भूपस्य प्रतापाद् वैरिणां प्रामेषु रात्री निवासः, प्रातः प्रणाशः स्याद् इति भावः ।। ३ 'बलस्य शत्रुः' शत्रुः पादयोर्बलस्य शीघ्रता प्रशशंस । ४'-लादुच्छिरसं' उच्छिरसम् उन्मस्तकम् । ५ 'हातुमाहितं न चक्र-' पर्वतं त्यक्तुम्-आहितं चक्रं न आक्रमत-न चचाल। ___ अस्य राज्ञः आहितं चक्रम् । अहितानामिदम् आहितं चक्रम्रिपुगणः अधिकं महान्तम्, पर्वतं धरम् , हातुम्-त्यक्तुम्, न आक्रमत-न उद्यमं चकार । ६ 'माधवदेहसंभवः'-माधवपुत्रतया कान्त्या च स्मरं जिगाय । 'जवेन कण्ठं सभयाः' कण्ठम्-उपकण्ठम् , “सत्यभामा भामा" इति न्यायात् । “कण्ठो ध्वनौ सन्निधाने ग्रीवायां मदनद्रुमे" इति अनेकार्थः [है. अने. सं. कां०२ श्लो० १.१] । कण्ठम्-समीपम् । ८'तथा स गां चक्रि-' गाम्-भुवम् । ९ 'रूपरूपिणी'-प्रशस्तरूपवती। 1 मा० प्र० स० श्लो.४९ चतुर्थपादः । अत्र तु 'मिच्छ- | सदृशम्' इति लेखकप्रमादः । 2 मा० प्र० स० श्लो. ५. चतुर्थपादः। मा० प्र० स० श्लो०५१ चतुर्थपादः । माघे 'महर्दिवं दिवः' इति पाठः। 4 मा.प्र. स.श्लो० ५२ चतुर्थपादः । 5 मा० प्र० स० श्लो०५३ चतुर्थपादः। 6 मा० प्र० स० श्लो० ५४ चतुर्थपादः । माघे 'धिकन्धरम्' इति अखण्डम् । 7 मा० प्र० स० श्लो० ५५ चतुर्थपादः । 8 मा० प्र० स० श्लो०५६ चतुर्थपादः । 9 मा०प्र० स० लो० ५७ चतुर्थपादः । Page #39 -------------------------------------------------------------------------- ________________ देवानन्दमहाकाव्यम् । [प्रथमः सर्गः] शुचिखभावैर्जगतीं तैमोहरैरलञ्चकारास्य वैधूरहस्करः ॥ ५९॥ खबन्धुकर्णोत्पलयुग्ममन्तिके निवेश्य तस्या वदनानुजीविना । निबद्धवेणीतम॑सः प्रसादनैन नर्मसाचिव्यमकारि नेन्दुना' ॥ ६०॥ मुखश्रियाऽस्यास्तुलितं विधुं विधिर्वभञ्ज पूर्ण न पुनर्व्यचूर्णयत् । अयं ततः पुष्करदन्तिनो यथा विषाणमद्यापि पुनः प्ररोहति ॥ ६१ ॥ विलासलीलाकलनाय तस्थिवानजस्रमस्याः सविधेऽप्सरोजनः। सखीमिषात् तद्विरहोष्मणाऽऽतुराः प्रकम्पनेनानुचकम्पिरे सुराः ॥ ६२॥ तयाऽऽस्यपाणिक्रममञ्जिमाक्रमैर्जितश्रि पद्मं महिकाश्रुनिर्भरम् । व्यनक्ति भ.रसुखैर्वलत्ऋधा तनूनपाद्धमवितानमाधिजैः ॥६॥ पयोधर-श्रोणिभरश्रियाऽनया निर्भत्सितं कुम्भयुगं रयेण नः। दिगन्तमाप्तैरिति सजलजया चिराय याथार्थ्यमलम्भि दिग्गजैः ॥ ६४॥ अजिह्मकृद् ब्रह्म तदङ्गसङ्गतं पुनात्यतुच्छोच्छ्रितवालमन्वयम् । किमद्भुतं यच्छ्रवणाईवेक्षणैः कुलैन भेजे फणिनां भुजङ्गता' ।। ६५॥ प्रवेणिवादाधरीकृतः स्मयो वचःप्रपञ्चैरमृतं तयोचितम् । भुवो भरातैन तथापि भोगिभिः कुलैर्न भेजे फणिनां भुजङ्गता ॥६६॥ [पाठान्तरम् ] श्रुतिद्वयीदर्शनतः स्फुरद्रुचि द्वयं शोर्नाटयतः स्मराश्रयम् । कलत्ररत्नस्य कलाः किलाखिलाः पुरेऽस्य वास्तव्यकुटुम्बितां ययुः ॥ ६७॥ उडूनि मुक्तास्रजि चित्रके गुरुर्विधुः खगः कुण्डलयोः कृतस्थिती। सुरा भजन्तः किमु कामिनीमणेः पुरेऽस्य वास्तव्यकुटुम्बितां ययुः ॥ ६८ ॥ [पाठान्तरम् ] अथाश्रयत् कोऽपि सुरः स्फुरत्प्रभो भवाय गर्भ शुभदोहदोद्भवः। तदाश्रयेऽस्याः शुचिपाण्डुरं भृशं वपुर्जलार्द्रापवनैर्न निर्ववौ" ॥ ६९॥ असूत सा पोषवलक्षपक्षजे त्रयोदशेऽहयङ्गजरत्नमद्भुतम् । १ 'तमोहरै-' तमः पापम् तिमिरं वा। ६-'श्रोणि-नितम्बः। २'-कारास्य वधूरहस्करः' अस्य व्यवहारिणः वधूः च पुनः ७ 'नः' अस्माकम् । भहस्करः शुचिखभावैर्जगतीं अलंचकार । उभयोर्निर्दोषलध्वनिः । ८ 'यच्छ्रवणाद्भवेक्षणैः' ध्रुवनेत्रकथनं तेषां कर्णे एव नेत्रत्वात् । 'च'कारोऽध्याहार्यः। ९ 'भुजङ्गता' वक्रता। ३ 'अनुजीविना'-भृत्येन। १. 'दृशोर्नाटयतः' दृशोर्द्वयम् आकर्णान्तविश्रान्तम् । छायार्थे ४ "निबद्धवेणीतमसः' तमो राहुः । यः श्रुतेः शास्त्रस्य द्वयं पश्यति तस्य रुचिः स्फुरति । ५ पयोधर'-स्तनः। ११ 'पुरेऽस्य' पुरे शरीरे । maranamrammarwarane 1 मा० प्र० स० श्लो० ५८ चतुर्थपादः । 2 मा० प्र० स० श्लो० ५९ चतुर्थपादः । 3 मा० प्र० स० श्लो० ६. चतुर्थपादः । 4 मा० प्र० स० श्लो०६१ चतुर्थपादः । 5 मा० प्र० स० श्लो० ६२ चतुर्थपादः । 6 मा०प्र० स० श्लो० ६४ चतुर्थपादः । 7 मा० प्र० स० श्लो० ६३ चतुर्थपादः । 8 मा० प्र० स० श्लो० ६३ चतुर्थपादः । 9 मा० प्र० स० श्लो० ६६ चतुर्थपादः । 10 मा० प्र० स० श्लो• ६६ चतुर्थपादः । 11 मा० प्र० स० श्लो० ६५ चतुर्थपादः । Page #40 -------------------------------------------------------------------------- ________________ [प्रथमः सर्गः] महोपाध्यायश्रीमेघविजयविरचितं नृपादयोऽप्युत्सवकर्म चक्रिरे सदाभिमानकधना हि मानिनः ॥७॥ क्रमेण जन्मस्य महे निवर्तिते स वासुदेवाह्वयमादधे शिशुः। विधृत्य चिच्छक्तिमसौ तमोऽवधेविलवयलङ्कां निकषा हनिष्यति ॥७१ ॥ स लाल्यमानोऽश्चितपञ्चधात्रिणा तथा क्रमेणावयवानपूपुषत् । अशिश्रियद् विश्वकलाश्रियो यथा प्रतीयते सम्प्रति सोऽप्यसः परैः ॥७२॥ 5 तदेव देवाग्रिमजन्मजन्मसत्-वपुर्विशेषश्च गिरां श्रियां च सः।। रवेः प्रभेव प्रकृतिः सुनिश्चला पुमांसमभ्येति भवान्तरेष्वपि ॥ ७३ ॥ बभूव भूवल्लभचेतसां प्रियः स्मरखरूपोऽपि स धर्मधर्मधी। सदर्थभाक् चन्द्ररुचिर्यशोभरैरसंशयं सम्प्रति तेजसा रविः ॥ ७४॥ कुमारमद्रेस्तनयेव सादरं तमङ्कमारोप्य जनन्यथोत्सुका। . निरीक्षमाणावयवान् म सद्वयो-वितीर्णवीर्यातिशयी(यान् ?) हसत्यसौ ॥७॥ प्रकाममालिङ्गय निचुम्ब्य मूर्ध्यवक् विवाहकर्म क्रियते तवाङ्गभूः। प्रमोदनीयाः सुहृदोऽनया दिशा व्यापादनीया हि सतामसाधवः ॥ ७६ ।। तनय ! नय विनोदशर्म नस्त्वं वितनु सनर्म सदोरेंसो रसाः । रुचिरुचिरचलेक्षणाकुचाग्रध्रुवपरिरम्भनिपीडनक्षमत्वम् ॥ ७७॥ खीयैस्तद्वचनाऽग्रहेऽपि सहसा वीवाहसत्याकृतेः प्रारब्धेऽतिमहोत्सवे प्रभवति श्रेयस्करे कर्मणि । 10 15 १-'धना हि मानिनः' मानिनः ज्ञानिनः । २'क्रमेण जन्मस्य' जन्मशब्दः अकारान्तः उणादौ । ३ वासुदेवाह्वयमादधे शिशुः' "विलक्थलङ्कां निकषा' असौ वासुदेवः चिच्छक्ति विधृत्य अवधेर्विलति निस्सीमम् , तमः पापम् राहुं वा हनिष्यति । किंभूतां चिच्छक्तिम् ! अरङ्काम् उग्राम्दीप्ताम् निकषा पार्श्वे बालखेऽपि अस्मिन् भवे । यद्वा अलम्-अत्यथैम् , काञ्चिद् अनिर्वचनीयाम् । ४ 'लाल्यमानोऽश्चित-' अश्चितम् प्रशस्तम् । ५'पञ्चधात्रिणा' पञ्चानां धात्रीणां समाहारः पञ्चधात्रि-तेन। ६ 'सम्प्रति सोऽप्यसः' यथा सम्प्रति तत्क्षणमेव दृष्ट्वा नायं स इति लोकैायते इत्यनेन रमणीयता 'असः' इति । "क्षणे क्षणे यन्नवतामुपैति तदेव रूपं रमणीयतायाः" इति वचनात् । ७ 'देवाग्रिमजन्म-' सुरसत्कपूर्वभवबद्धम् । ८ 'कुमारमद्रेस्तनयेव' कुमारम् स्कन्दम् । ९-'नया दिशा' दिशा रीत्या ।। १० 'सदोरसो रसाः ' सदा उरसः-वक्षसः । ११ 'रुचिरुचिरचलेक्षणाकुचाग्र-' रुचिरुचिरचलेक्षणाकुचामधुवपरिरम्भनिपीडनक्षमत्वं वितनु कुरु, उरसः वक्षसः । यद्यपि | जनन्या इदं वचो न घटते, तेन जननीपदेन धात्री ग्राह्या। Annnnnnnnnnnnwr 1 मा०प्र० स० श्लो०६७ चतुर्थपादः । 2 मा०प्र० स० श्लो०६८ चतुर्थपादः । माघे "विलङ्घय लङ्काम्' इति पदविभागः । अत्र तु 'विलडि अलङ्काम्-अरकाम्'अथवा 'अलम् काम्' इति पदच्छेदः । अत्र र-लयोरैक्यं ज्ञेयम् । 3 मा० प्र० स० श्लो० ६९ चतुर्थपादः । 4 मा० प्र० स० लो० ७२ चतुर्थपादः । अत्र माघस्य ७२ लोकगतम् 'प्रकृतिः सुनिश्चला' इति तृतीयचरणमपि । दे०२ 5 मा० प्र० स० श्लो. ७० चतुर्थपादः ।। 6 मा० प्र० स० श्लो. ७१ चतुर्थपादः । माघे तु '-वीर्यातिशयान्' इति पाठः। 7 मा० प्र० स० श्लो० ७३ चतुर्थपादः । माघे 'विपादनीया हि' इति पाठः। 8 मा० प्र० स० श्लो०.७४ चतुर्थपादः । माघे-'कुचाग्रद्रुत| परिरम्भ-' इति पाठः । Page #41 -------------------------------------------------------------------------- ________________ देवानन्दमहाकाव्यम् । [द्वितीयः सर्गः ऐन्द्रः केकिकलापभृद्धलरिपोः छायां सृजन्नासा व्योम्नीव भ्रकुटिच्छले न वदने केतुश्चकारास्पदम् ॥ ७८॥ ॥ इति श्रीदेवानन्दे महाकाव्ये दिव्यप्रभापरनाम्नि माघसमस्यायां ऐंकाराङ्के महोपाध्यायश्रीमेघ विजयगणिविरचिते कथानायक-उत्पत्तिवर्णननामा प्रथमः सर्गः ॥ श्री॥१॥ द्वितीयः सर्गः। उद्विवाहिषया मात्राभ्यर्थितः स भवाप्तभीः। जैनी दीक्षामुपादित्सुरासीत् कार्यद्वयाकुलः ॥१॥ अखण्डमण्डनश्रीणां सपिण्डाऽचण्डरोचिषाम् । सम्पृक्तानां विवाहार्थमथासावासदत् सदैः ॥२॥ सें पितृव्योऽग्रजन्मा च बभौ भूविनभेदिनी। रहेःस्थले ज्वलत्येवमसौ नरशिखित्रयी ॥३॥ भ्रातस्तात ! मनोभावा दीक्षां गोचरयन्ति मे। सुखमन्या वने जन्य ! पौरुषेयकृता इव ॥४॥ श्रुत्वाऽस्यैवं वचः स्थैर्यात् ताभ्यामूहे सविस्मयम् । सद्यः संयुक्तमात्रा च त्रिकूटशिखरोपमा ॥५॥ मातुर्धातुश्च हरभावैर्विभाव्यान्तरभावनाम् ।। तं पितृव्यः कृताक्षेपमाचचक्षे विचक्षणः ॥ ६॥ वीक्ष्या दीक्षा तटस्थित्या वत्स ! नान्तर्निमज्जनः । ऋषिकुल्येव सिद्धानां शुद्धवर्णा सरखंती ॥७॥ अविमृष्टमशक्याथ नाद्रियन्ते मनस्विनः। वनौकसः प्रशस्यं किं नाटकीयस्य वस्तुनः ॥ ८॥ १ 'ऐन्द्रः केकिकलाप- ऐन्द्रः केतुर्वजः व्योम्नि बलरिपोः | 'वने जन्य !' "जन्यो जामातृवत्सले । जनके जननीये शक्रस्य वदने छायां सृजन आस्पदं चकार । किंभूते वदने ? न । च" इति अनेकार्थः । [है. अने० सं० कां. २ श्लो. भ्रकुटिच्छले प्रसन्ने इत्यर्थः-भ्रकुट्याः छलं स्खलितं यत्र | ३५२-३५३] । तस्मिन्-ईदृशे न । “छलं छद्मस्खलितयोः" इति अनेकार्थः ७ 'त्रिकूटशिखरोपमा' त्रिकूटशिखराणि इव-मात्रा ताभ्यां [है. अने. सं. कां. २ श्लो. ४७५] । च-त्रिभिः न चेले इत्यर्थः । २'उद्विवाहिषया'-परिणिनायिषया । ३-'सदत् सदः' सदः सभाम् । ८ 'शुद्धवर्णा सरखती' गङ्गा दीक्षाऽपि ऋषिकुलयोग्या शुद्ध४'स पितृव्यो-'स बालः । वर्णा श्वेताम्बरसत्का, गङ्गापक्षे निर्मला । सिद्धानां सरखतीव ५ 'रहःस्थले-एकान्ते। सरखती-वाणी। 1 मा०प्र० स० श्लो० ७५ चतुर्थपादः । माघे '-छलेन' इति 5 मा. द्वि० स० श्लो०४ चतुर्थपादः । तृतीयान्तम् । 6 मा० द्वि. स. श्लो. ५ चतुर्थपादः । 2 मा. द्वि० स० श्लो. १ चतुर्थपादः । 7 मा० द्वि० स० श्लो. ६ चतुर्थपादः । 3 मा.द्वि. स. श्लो. २ गतं द्वितीयचरणम् अत्र चतुर्थम् । 8 मा० द्वि० स० श्लो. ७ चतुर्थपादः । 4 मा. वि. स. श्लो. ३ चतुर्थपादः । 9 मा० द्वि० स० श्लो. ८ चतुर्थपादः । Page #42 -------------------------------------------------------------------------- ________________ [द्वितीयः सर्गः] महोपाध्यायश्रीमेघविजयविरचितं भुक्त्वा ततश्चिरं भोगं स्मेरद्दग्भिः स्मराकरम् । क्रियाः क्रिया जरन्नुचैरिज्यायै तपसः सुत! ॥९॥ श्रुत्वेत्यूचे स तद्वाचं मदनदुमसारणीम् । तात ! किं नैव दुःखाय वय॑न्तावामयः सं च'? ॥१०॥ आयुर्वायुरिवाऽस्थेयश्चिकुराः सम्पदङ्कुराः। शस्त्रीव स्त्रीभवः काममतो दुःखाकरोति माम् ॥११॥ भवन्तोऽप्यनुमन्यन्तां ग्रहीष्ये सौख्यदं व्रतम् । कः सामग्र्यामवाप्तायां सन्दिग्धे कार्यवस्तुनि ? ॥१२॥ किं पुनर्वार्तिकैर्भाष्यैः सूत्रवत् सर्वतो मुखम् । तत्त्वमेव वदन्त्याः प्रकृत्या मितभाषिणः ॥१३॥ ततोऽश्रुसेकाजाड्यार्तेनेव किश्चिद् विवक्षया।.. अकम्पि मातुरोष्ठेन बिम्बचुम्बनचञ्चना ॥ १४ ॥ वत्स ! व्रतवचः शून्यवाद्युपन्यासवन्मम । प्रतिभाति नयैतां तद् गिरमुत्तरपक्षताम् ॥ १५ ॥ भर्तुर्वियोगे भामिन्या दिक सूनुर्मातुरातुरे। करोति यः लुषाऽऽलोकपरिपूतपुटे दृशौ ॥१६॥ आश्लेषलोलुपवधूस्तनकार्कश्यसाक्षिणीम् । करु त्वं भरिसौरभ्यां वनमालां मुखानिलैः॥१७॥ आक्रीडेः क्रीडया स्त्रीभिरङ्गभूरङ्गभूतरोः। प्रसवानीव धेह्यङ्गसङ्गिनीः खेदविर्घषः ॥ १८॥ .. त्वद्विवाहोऽस्तु दायाद ! जन्मतद्दारकर्मभिः। सानुबन्धां सजं द्वारे विदधचूतपल्लवीम्" ॥ १९ ॥ 'तपसः सुत ।' तपसः व्रतस्य, इज्यायै यज्ञाय, क्रियाः ६ 'आक्रीडेः क्रीडया' आकीड उद्यानम् । क्रियाः सुत हे।। ७-'रजभूरजभूतरोः' हे अजभूः। अगभूतरोः स्मरतरोः । २-'वामयः स च' स भोगः । ८-'विपुषः' बिन्दवः। ३-'स्थेयश्चिकुराः' चिकुराः चपलाः । ९ 'दायाद !' "दायादौ पुत्र-बान्धवौ” इति । [है. अने. ४ "बिम्बचुम्बनचक्षुना' बिम्बतुल्येन । चुम्बनं प्रीत्या, सा | सं० कां• ३ श्लो० ३२५] प्रीतिः सुहृद्भावे इति लक्षणया तुल्यत्वमित्यर्थः। .१.-'तपल्लवीम्' आम्रपल्लवमालाम् । माथुरदेशीयभाषया __५ 'नुषाऽऽलोक-' वध्वा दर्शनेन । चूतपल्लवी। __1 मा. द्वि० स० श्लो० १ चतुर्थपादः । माघे तु 'सुतः' इति मेदः। 2 मा० द्वि० स० श्लो० १० चतुर्थपादः । 3 मा० द्वि. स.लो. ११ चतुर्थंपादः । माघे-'मदो दुःखाकरोति' इति पार्थक्यम् । -4 मा. वि. स. श्लो० १२ चतुर्थपादः । 5 मा. द्वि० स० श्लो. १३ चतुर्थपादः । 6 मा० द्वि० स० श्लो. १४ चतुर्थपादः । माघे तु-'चुचुना' इति पाठः । 7 मा. द्वि० स० श्लो० १५ चतुर्थपादः । 8 मा.द्वि. स. श्लो. १६ चतुर्थपादः । 9 मा० द्वि० स० श्लो. १७ चतुर्थपादः । 10 मा. द्वि० स० श्लो. १८ चतुर्थपादः । 11 मा० द्वि० स० श्लो. १९ चतुर्थपादः । माघे तु-'चौतपछवीम्' इति भिन्नः पाठः ।। Page #43 -------------------------------------------------------------------------- ________________ देवानन्दमहाकाव्यम् । [द्वितीयः सर्गः] आमुष्मिककृते सूनो ! नैहिकीं त्यज सम्पदम् । नरो हि नरकः शीलं कृतानुव्याधमुद्वमन् ॥ २० ॥ प्रदोषोऽङ्कस्थसूर्यत्यक कुक्षिस्थेन्दुनिबद्धधीः। ग्रहैर्जाहस्यते नूनमुदंशुदशनांशुभिः ॥ २१ ॥ इति प्रसूवचोवातैर्मन्दराँगः स नाचलत् । चक्रेऽवकं तपः कृत्य-क्रिया केवलमुत्तरम् ॥ २२ ॥ आमुष्मिकसुखस्यांशोऽऽप्यहिक्या नातिशय्यते । सम्पदा पूर्णयेद्धोऽग्निः त्विषा नात्येति पूषणम् ॥ २३ ॥ धर्मः पद्म इवोबुद्धः शुद्धहंसाभिनन्दनः। सेव्यो भव्यैर्जनन्यैवं प्रवाचः कृतिनां गिरः ॥ २४ ॥ धर्माद' रसादिवं स्वल्पादपि कल्याणसाधनम् । इति सूत्रस्य सदाण्यो भाष्यभूता भवन्तु में ॥ २५ ॥ श्रेयसः श्रेयसः श्रेणी गिरेरिव सरिद् भवेत् । पापादापद्भवो ज्ञातुमिति दुर्मेधसोऽप्यलम् ॥ २६ ॥ अनुपार्जितपुण्यस्य जन्मान्तर्गडुजन्मिनः। निमित्तादर्पराद्धेषोर्धानुष्कस्येव वल्गितम् ॥ २७॥ मुक्त्यङ्गनानुरागाय विहाय व्रतपश्चकम् । असमः शमिनामन्यो नास्ति मन्त्रो महीभृताम् ॥ २८॥ तत्राप्यार्य व्रतं तुर्य पावनं दुरुपावनम् । जगज्जैत्रस्मरादिभ्यः परेभ्यो भेदशङ्कया ॥ २९॥ ब्रह्मोष्णरश्मेर्वालार्चिश्चक्रवर्तिप्रवृत्तयः। तत्पूर्णतेजः स्तोतुं कैर्वाचस्पत्यं प्रतन्यते?" ॥ ३०॥ निस्तोषं योषिदाश्लेषाद् मन्थनां द्रविणक्षयम् । 15 20 १'आमुष्मिककृते' आमुष्मिकः परभवः । २ 'कृतानुव्याधमुद्वमन्' कृतः अनुव्याधः संपर्को यस्य तत्विहितस्वीकारम् । अनुव्याधो वा पश्चात्तापः । ३ 'इति प्रसू-' प्रसूः माता। ४-'मन्दरागः स नाचलत्' मन्दो रागो यस्य । पक्षे मन्दरो यः-अगः पर्वतः मेरुः । ५ 'पूर्णयेद्धोऽग्निः' इद्धो दीप्तः । ६ 'रसादिव' रसात् पारदात् । ७ 'कल्याणसाधनम्' कल्याणं मोक्षः खण च । ८ 'श्रेयसः' पुण्यात् । 'श्रेयसः' मङ्गलस्य । ९ 'अपराद्धेषोः' च्युतशरस्य । १. 'महीभृताम्' क्षमाभृताम् । ११ 'दुरुपावनम्' दुःखेन समीपे रक्षणीयम् । १२ 'योषिदाश्लेषात्' समुद्रास्त्रियो नद्यः तासां नित्यसंगात् । 1 मा. द्वि० स० श्लो. २० चतुर्थपादः । 2 मा० द्वि० स० श्लो० २१ चतुर्थपादः । माघे '-मुदग्रदशनांशुभिः' इति पाठः। 3 मा० द्वि० स० श्लो. २२ चतुर्थपादः।। 4 मा० द्वि० स० श्लो० २३ चतुर्थपादः । अत्र माघे च समानार्थ समग्रमुत्तरार्धम् । 5 मा० द्वि० स० श्लो० २५ चतुर्थपादः । 6 मा० द्वि. स. श्लो. २४ चतुर्थपादः । 7 मा. द्वि० स० श्लो० २६ चतुर्थपादः । 8 मा० द्वि० स० श्लो० २७ समग्रमुत्तरार्धम् । 9 मा० द्वि० स० श्लो० २८ चतुर्थपादः । 10 मा० द्वि० स० श्लो. २९ चतुर्थपादः । 11 मा. द्वि० स० श्लो. ३० चतुर्थपादः। माघे तु 'प्रतायते' इति भिन्नम् । Page #44 -------------------------------------------------------------------------- ________________ [द्वितीयः सर्गः] महोपाध्यायश्रीमेघविजयविरचितं प्रामोति पुरुषो नूनं दृष्टान्तोऽत्र महार्णवः ॥ ३१ ॥ मूलं धर्मतरोर्ब्रह्म कूलं भवपयोनिधेः।। येन लुब्धेन नालम्बि न वर्द्धयति तस्य ता ॥ ३२॥ श्यामासक्तरुचिः कामोल्लासाद् राजापि च क्षयी। सुवृत्तशीलो निर्दोषस्तत्रोदाहरणं रविः ॥ ३३ ॥ बालस्याऽबालगी सारैरेवं बुद्धा प्रसूरपि । पार्थक्येन मृदि न्यस्तमुदकं नावतिष्ठते ॥ ३४॥ उच्चैःकुलगिरी स्वस्था सिंहीव स्यामहं न किम् । यज्जन्यस्त्वं प्रशस्यश्रीः सैंहिकेयोऽसुरद्विषाम् ॥ ३५ ॥ चक्रे प्राचीव मित्रेण त्वयाऽहं पुत्र ! निस्तमा । पुत्रौ क्रोडष्णिहौ स्यातां सहजप्राकृतावपि ॥ ३६॥ प्रतीक्ष्यः पृथुकोऽपि स्यात् पुण्यधी न्यथा महान् । पुण्यनैपुण्यमय॑त्वे लक्ष्यं लक्षणमेतयोः ॥ ३७॥ धन्यस्त्वं योऽजयद् बाल्ये महामोहमहीश्वरम् । कृष्णायितः स तन्मूलं महद् वैरतरोः स्त्रियः ॥ ३८॥ धन्यस्त्वं वासुदेवोऽसि महामोहमहीश्वरम् । जित्वा त्यजन् मूलमेता महद् वैरतरोः स्त्रियः ॥ ३९ ॥ [पाठान्तरम् ] तत् प्रव्रज मया साई त्वहते मां से बाधते। प्रोषितार्यमणं मेरोरन्धकारस्तटीमिव" ॥ ४०॥ एवं मातृगिरः शृण्वन् स्थिरसूः स्थिरमूहिवान् । धर्मे त्वरा हितं स्थैर्यमलमश्रेयसे यतः" ॥४१॥ १ 'ता' ता लक्ष्मीः । "ता सा श्रीः कमला" इति कोषः । २ 'श्यामासक्त-' "श्यामा स्त्री मुख्य (मुग्ध ? ) यौवना" इति अनेकार्थध्वनिमजरिः [लो. ९६ श्लोकाधि०] श्यामा रात्रिः। ३ 'सुवृत्तशीलो' वृत्तम् आचरितम् , शीलम् खभावः । 'निर्दोषः' दोषा रात्रिः। ४'-तिष्ठते' अवपूर्वस्थाधातोः आत्मनेपदम् । ५ 'उच्चैःकुल-' वंशपर्वते । ६ -द्विषाम्' असुरद्विषाम् देवानां प्रशस्यश्रीः । ७ 'प्रतीक्ष्यः' पूज्यः । ८'पृथुकः' बालः। ९'-महीश्वरम्' नृपम् । १. 'वासुदेवो-' वासुदेवनाम यथार्थ नागवशीकरणात् तस्य, स्त्रियस्त्यक्ताः। ११ 'स' महामोहः । 1 मा. वि. स. श्लो० ३१ चतुर्थपादः । 2 मा० द्वि० स० श्लो० ३२ चतुर्थपादः । माघे 'ता' स्थाने ताम्' इति भिनं पदम् । माघे 'ताम्' इति द्वितीयान्तम् , अत्र तु 'ता' इति प्रथमान्तम् । 3 मा० द्वि० स० श्लो० ३३ चतुर्थपादः । 4 मा० द्वि० स० श्लो० ३४ चतुर्थपादः । 5 मा० द्वि० स० श्लो. ३५ चतुर्थपादः । माघे '-ऽसुरद्रुहाम्' इति भिन्नता। 6 मा० द्वि० स० श्लो. ३६ चतुर्थपादः । 7 मा० द्वि० स० श्लो. ३. चतुर्थपादः । 8 मा.द्वि. स. श्लो. ३८ चतुर्थपादः । 9 मा० द्वि० स० श्लो. ३८ चतुर्थपादः। 10 मा० द्वि० स० श्लो. ३९ तृतीय-चतुर्थपादौ अत्रापि तावेव । 11 मा० द्वि० स० श्लो० ४० चतुर्थपादः । Page #45 -------------------------------------------------------------------------- ________________ 10 देवानन्दमहाकाव्यम् । [द्वितीयः सर्गः] अथ प्रतस्थे तीर्थानि नन्तुं निजजनैः समम् । स्थिरस्य वार्ता संयोज्य स सुतश्रवसः सुतः॥४२॥ तस्य तीर्थनमस्यार्थ प्रस्थितस्य वर्यः शुभाः।। प्रदक्षिणाक्रियायै स्माऽऽशेरैते तेऽभिमारुतम् ॥ ४३ ॥ अहंपूर्विकयेतीव द्रुमाः पुष्पैरवाकिरन् । विलम्बमर्चितुं धीरोऽविराध्यं तं सहेत का ? ॥४४॥ तत्पार्श्वस्था द्रुमा वल्लीकान्तां श्लिष्टा रविप्रभाम् । आवत्रुश्छदनैः प्राप्तवैयात्यं सुरतेष्विव ॥ ४५ ॥ खयं नेत्रश्रिया न्यङ्कन जितान् नाग्यातपादिभिः। तस्याऽपश्यद् वने दृश्यान् जननी क्लेशकारिणः ॥४६॥ शीतवातास्तमानचुन्य॑स्यन्तो वर्णपङ्कवत् । भालेऽम्बुजानां सामोददेहिनस्तद्वरं रजः ॥४७॥ नाम नाम स तीर्थानि स्वयं तीर्थोपमा दधे। न कुर्वन्ति महात्मानः संज्ञायै जन्म केवलम् ॥ ४८ ॥ अथ श्रीमान् मुनीशोऽभूत् श्रीहीरविजयः प्रभुः। आसीद् यस्मिन् महः कीर्तिरुभयं तद् महखिनि' ॥४९॥ पुष्पदन्ताविवाऽऽयोज्य धात्राऽयं निर्ममे प्रभुः। गिरा सृजस्तपस्तेजस्तन्नंदिन्नः स्फुटं फलम् ॥५०॥ श्रीतपागच्छसम्राजमिन्दिरैनं यदाश्रयत् । हियैवासीत् ततः कृष्णो लघुर्बहुतणं नरः ॥५१॥ 15 'स सुतश्रवसः राज्ञः कर्णस्य वार्ता संयोज्य-राजानमा- ९ पुष्पदन्ता-' हीः चन्द्रः, रविः सूर्यः, तयोः जयो यत्र पृच्छय इत्यर्थः । “सुतः पुत्रे नृपे" इति अनेकार्थः [ है. अने० | स ही-रवि-जयः तेजसा कीर्त्या च ।। सं० कां. २ श्लो० २०५] । १. 'गिरा' वाण्या, म्रदिन्नः मार्दवस्य, फलं स्फुटं कुर्वन् । २'वयः' पक्षिणः। ११'-स्तेजस्तद्' तपस्तेजः तनोति इति तपस्तेजतत् । ३ 'आशेरते' आशयं चक्रुः प्रदक्षिणाक्रियायै । ४ 'अविराध्यम्' पूज्यम् । १२ -वासीत्' गोविन्दः लज्जया कृष्णः श्यामः, च पुनः ५'-वैयात्यम्' वियातो धृष्टः तद्भावो वैयात्यम् । लघुः वामनः। ६ 'न्यकन्' मृगविशेषान् । १३ 'बहुतृणम्' तृणकल्पः आसीत् । कल्पार्थे 'बहुच' प्रत्ययः। ७ 'क्लेशका-' नाम्याऽऽतपादिभिः क्लेशकारिणः । १४ 'नरः' "नरः कृष्णेऽर्जुने च" इति कोषः [ है • अने. ८ 'महः' तेजः । तद्'जगत्प्रसिद्धम् । सं. कां. २ श्लो० ४२३] 1 मा० द्वि० स० श्लो. ४१ चतुर्थपादः । माघे तु 'स श्रुतश्रवसः सुतः' इति पाठः। अत्र तु चित्रकाव्यत्वेन 'श्रुत-' इत्यस्य रेफो लुप्तः, शकारश्च सकारो गण्यते इति न समस्यापादभेदः । 2 मा० द्वि० स० श्लो० ४२ चतुर्थपादः । माघे तु 'शेरते' इति क्रिया। 3 मा० द्वि० स० श्लो. ४३ चतुर्थपादः । माघे तु 'विराध्यन्तम्' इति अखण्डम् , क्रिया च 'क्षमेत' इति । 4 मा० द्वि० स० श्लो० ४४ चतुर्थपादः । 5 मा. द्वि० स० श्लो.४५ चतुर्थपादः। माघे तु समस्तः सः। 6 मा० द्वि० स० श्लो० ४६ चतुर्थपादः। 7 मा० द्वि० स० श्लो० ४७ चतुर्थपादः । 8 मा० द्वि० स० श्लो० ४८ चतुर्थपादः । माघे 'मनखिनि'। 9 मा० द्वि० स० श्लो० ४९ चतुर्थपादः । 10 मा० द्वि० स० श्लो० ५० चतुर्थपादः । Page #46 -------------------------------------------------------------------------- ________________ [ द्वितीयः सर्गः ] महोपाध्याय श्री मेघ विजयविरचितं निस्त्रिंशस्त्रिजगत्रासी यस्तेजः स्कन्दवैरिणाम् । प्रत्यूष इव नव्यश्रीस्तपनो जातवेदसाम् ॥ ५२ ॥ तस्याऽकैब्बरभूजानेर्बोधिदानाद् यदीयका । दिग्दन्तिदन्तावालम्ब्य कीर्तिर्घामधिरोहति' ॥ ५३ ॥ प्रोद्दीपिते प्रतापेऽस्य कुपक्षाः क्षीणतां ययुः । शशाः किं यत्र विध्वस्तमृगपूंगो मृगाधिपः ॥ ५४ ॥ सौभाग्यभाग्याभ्युदयं प्रभोः स्तोतुं क्षमेत कः । . पूर्ण सुवर्णशैलेन्द्रं कोऽम्भसा परिषिश्चति ? ॥ ५५ ॥ उद्वेल्लद्भाग्यसौभाग्यवल्लीं पल्लविनीं जने । aaf स्तोत्ररूपेण कोऽम्भसा परिषिश्चति ? ॥ ५६ ॥ प्रभोः क कीर्तिपाथोधिः सुधाद्याः कैकदेशिनः । सादृश्यं यान्ति न कापि सर्पिषस्तोयबिन्दवः ॥ ५७ ॥ श्रीमान् विजयसेनाख्यस्तत्पट्टे सुरिराड् बभौ । क्षणाद् येनान्तरा क्षिप्ता दृष्यास्ते शत्रुसञ्ज्ञिताः ॥ ५८ ॥ स्वशक्त्युपचये केचिदस्य सूरेः सुदृष्टयः । परेऽप्युपेत्य पादाब्जसेवाहेवाकितां दधुः ॥ ५९ ॥ fooङ्घषितो लोकान् अलङ्घयानलघीयसः । विधिरष्टश्रवा जज्ञे श्रोतुमस्य गुणानिव ॥ ६० ॥ कीर्त्या भोगः श्रुताभोगः सदाभोगेः शुभश्रियः । तादात्म्यभाकू प्रभौ तस्मिन् बुद्धेर्भोग इवात्मनि " ॥ ६१ ॥ निर्दम्भविद्यादम्भोलि भिन्नदुर्भावभूभृता । सूरीन्द्रेण शमैर्जिग्ये सुदमो दमघोषजः " ॥ ६२ ॥ उर्वी सुपर्विणीं कुर्वन् श्रीराजनगरे गुरुः । अन्येद्युराययौ योगपूर्णस्तस्योत्सवाय सः " ॥ ६३ ॥ १ ‘– कब्बर—' अकप् अचलो वरो यस्य स - अकप्+वरअकब्बरः । २ - 'पूगो' "पूगः समूहः" [ अनेकार्थध्व० श्लो० १३४ अर्धाधि० ] ३ ' दूष्या- ' दूषणार्हाः । 1 मा० द्वि० स० लो० ५१ चतुर्थपादः । 2 मा० द्वि० स० श्लो० ५२ चतुर्थपादः । ३ मा० द्वि० स० श्लो० ५३ चतुर्थपादः । माघे तु '- मृग यूथो मृगाधिपः' इति । 4 मा० द्वि० स० छो० ५४ चतुर्थपादः । 5 मा० द्वि० स० ० ५४ चतुर्थपादः । 6 मा० द्वि० स० श्लो० ५५ चतुर्थपादः । १५ ४ - आभोगः ' विस्तारः । ५- आभोगः ' ज्ञानम् । ६ - दम' दमघोषो नाम पूर्वऋषिः तस्मात् जात इव लुप्तोपमा । ७' सुपर्वि ' सोत्सवाम्, सदेवाम् । 7 मा० द्वि० स० श्लो० ५६ चतुर्थपादः । 8 मा० द्वि० स० श्लो० ५७ प्रथमपादः । माघेऽपि स एव प्रथमपादः । 9 मा० द्वि० स० श्लो० ५८ पूर्वार्धम् । माघेऽपि तदेव पूर्वार्धम् । 10 मा० द्वि० स० छो० ५९ चतुर्थपादः । 11 मा० द्वि० स० श्लो० ६० चतुर्थपादः । 12 मा० द्वि० स०टो० ६१ चतुर्थपादः । 5 10 15 20 Page #47 -------------------------------------------------------------------------- ________________ देवानन्दमहाकाव्यम् । [द्वितीयः सर्गः] सूरि विवन्दिषोः पुंस्त्रीसंघस्याभिगमाद् वने । व्यभाद् विभातवद् योगस्तेजसू-तिमिरयोः कुतः ॥ ६४ ॥ समौक्तिकस्रजां सूरि नेमुषां भूस्पृशां श्रियः। ऊहुः सुमनसां भारेवोमनीभूतभूरुहः ॥६५॥ प्रभुं प्रवेशयामास श्राद्धवर्गः समृद्धिभाक् । महोत्सवैः सहोत्साहं पुरी माहिष्मतीद्विर्षम् ॥ ६६ ॥ स्थिरात्मजोऽपि तत्रैत्य जगत्तीर्थ तमानमत् । न कः कल्पद्रुमं प्राप्य सर्वस्वार्थ समीहते ? ॥ ६७ ॥ प्रारेभे च विभुाख्यां स श्रेयः कुरुतां जनः। वर्गापवर्गयोर्यो हि सर्वः स्वार्थ समीहते ॥ ६८॥ प्राप्य तां विद्युतः सम्पद्वरां चापल्यमादृताम् । मा प्रमादीर्जनः खादी मधुविन्दोरिवाश्रवैः ॥ ६९॥ इत्याद्याः श्रीगुरोर्वाचश्चित्रदाश्चित्रदेवताः। सभाभित्तिप्रतिध्वानर्भयादन्ववदन्निव ॥७॥ निपीय गास्ताः सूरीन्दोधर्माम्भोधिविवर्द्धनीः। सवित्री वशिशोर्वक्तुं प्रस्तावमदिशद् दृशा ॥७१ ॥ प्राञ्जलि: स्थिरजन्माऽथ गुरुं विज्ञपयन्निति । उत्थाय तमसश्छेदे जगादाने गदाग्रजम् ॥ ७२ ॥ मह्यं देयं बुधाऽऽदेयं व्रतानां पञ्चकं महत् । गुरो! त्वमिङ्गितज्ञोऽसि खलूक्त्वा खलु वाचिकम् ॥ ७३ ॥ यद्यपि वपुरे गत्वैवोचितं तत् तथाऽप्यहो। तव वाचाऽशीतकत्वमुपैति मम जल्पतः" ॥ ७४ ॥ प्रारेभेऽथास्य दीक्षायै सम्भूय खजनैर्घनैः। १ 'कुतः' पृथिव्याः । ... 'गदाग्रजम्' तमसः छेदे गदाग्रज विष्णुम् , अग्रे उत्थाय २'माहिष्म'-माहिष्मतीस्पर्धिनीम्-तत्तुल्याम् इत्यर्थः । जगाद । ३ 'जग-' जगतः पूज्यत्वात् यद्वा जगत् जङ्गमं तीर्थम् । ____'खलूक्ला' खलु निश्चितम् , वाचिकं वार्तिकम् , खलूक्त्वा ४ 'सर्वखा-' खस्य धनस्य अर्थाः कार्याणि यस्मात् तम् न कार्यम् । ५'-श्रवैः' इन्द्रियादिभिः । ८'अशीत-' अनालस्यम् । 15 20 कल्पद्रुमम् । 1 मा० द्वि० स० श्लो०६२ चतुर्थपादः । 2 मा० द्वि० स० श्लो०६३ चतुर्थपादः । 3 मा० द्वि० स० श्लो० ६४ चतुर्थपादः। माघे तु 'माहिष्मती द्विषः' इति भेदः । 4 मा० द्वि० स० श्लो० ६५ चतुर्थपादः । 'सर्वः खार्थ समीहते' इति माघपाठः। 5 मा० द्वि० स० श्लो० ६५ चतुर्थपादः समानः । 6 मा० द्वि० स० श्लो०६६ माघस्य प्रथमः पादः स एवं अत्रापि प्रथमः । माघे 'विद्युताम्' इति भेदः । 'प्राप्यताम्' इति क्रियापदम् । 7 मा० द्वि० स० श्लो० ६७ उत्तरार्धं समग्रम् । 8 मा० द्वि० स० श्लो०६८ चतुर्थपादः । 9 मा.द्वि. स. श्लो०६९ चतुर्थपादः । 10 मा० द्वि. स. श्लो. ७. चतुर्थपादः । 11 मा० द्वि. स. श्लो०७१ चतुर्थपादः । Page #48 -------------------------------------------------------------------------- ________________ [द्वितीयः सर्गः] महोपाध्यायश्रीमेघविजयविरचितं स्मरध्वजैस्ताज्यमानैर्गेयस्येवं विचित्रता ॥७॥ तचित्रकृत् पुरन्ध्रीभिः पुरं गृह्याभिरन्वितम् । तथा परिष्कृतं येन प्रबन्धो दुरुदाहरः ॥७६ ॥ नदीयसीमपि घनामनन्यगुणभूषिताम् । नार्यः प्रसारयन्ति स्म चित्रां वाचं पटीमिव ॥७७॥ उचैर्दुकूलकेतूनां पतिस्तत्पुरसद्मनाम् । जज्ञे जयाशिषां तत्र वक्तुर्गुणनिकेव सा॥७८॥ सर्वत्र तहिारे स्मेरपुष्पस्रजां बजैः। गौ हासोल्लसद्भासं जिगीषोरात्मसंपदः ॥७९॥ दीक्षामण्डपमासाद्य सिक्ताः पुष्पस्रजां रसैः। सङ्कीर्णत्वेऽपि मनुजा जानते जातु न श्रमम् ॥ ८॥ चक्रे चन्द्रोदयैरन्तनभोमौक्तिकतारकम् ।। तथार्केण यथा द्वारे स्थीयते बहिरश्मवत् ॥ ८१॥ हल्लीसकैः पणस्त्रीणां विस्मिताः पुत्रिकामिषाः। आरभन्तेऽल्पमेवाऽज्ञाः नृत्यं स्वगोगनाजनाः ॥८२॥ कृतजेमनवारा नो कामं व्यग्रा भवन्ति च । महारम्भाः कृतधियः स्वीयाः कल्पद्रुमा इव ॥ ८३ ॥ अधः प्रियालसालस्य हाजानामनि पाटके। यावत् सवरा हृष्टास्तिष्ठन्ति च निराकुलाः ॥ ८४ ॥ नावधीदु धीवरः कोऽपि देशावधि तिमि तदा। दानस्तुष्टो न चाभ्यणे शयालुमुंगयुमंगम्" ॥ ८५॥ अत्रान्तरेऽथ तत्रागात् सूरीन्दुर्यस्य सूरिषु । उदयश्री रवः शश्वदादित्येष्विव कल्प्यते" ॥८६॥ १-स्यैव' इव-अव्ययं पादपूरणे, यद्वा गीतस्य विचित्रतावत् | वापक्षे पटी उपमा, पटीपक्षे वाग् उपमा । सर्वा विचित्रता भोजन-वसनादिषु नानात्वम् आरेभे। ३'चन्द्रोद- चन्द्रोदयैः वितानः उच्चखात् नभः अन्तर २'पटी'-पटीम्-दीक्षासमये चित्रां प्रसारयन्ति इति आचारः। | मध्ये चके। -1 मा० द्वि० स० श्लो० ७२ चतुर्थपादः । 2 मा० द्वि० स० श्लो०७३ चतुर्थपादः। 3 मा.द्वि. स. श्लो. ७४ चतुर्थपादः। 4.मा. द्वि० स० श्लो. ७५ चतुर्थपादः । माघे 'गुणनिकैव' इति मेदः। 5 मा० द्वि० स० श्लो०७६ चतुर्थपादः।। 6 मा० द्वि० स० श्लो. ७७ चतुर्थपादः । 7 मा० द्वि० स० श्लो. ७८ चतुर्थपादः। ....... 8 मा.द्वि. स.लो.७९ यः प्रथमः पादः स एव अत्र तृतीयः पादः। 9 मा.द्वि. स. श्लो० ७९ यः तृतीयः पादः स एव अत्र तृतीयः पादः । यश्च माघगत ७९ श्लोकस्य द्वितीयः पादः स एवं अत्रापि द्वितीयः। .. 10 मा० द्वि० स० श्लो० ७९ चतुर्थपादः । 11 मा. द्वि० स० श्लो०८. चतुर्थपादः । -मृगान्' इति माघे।... - 12 मा. द्वि० स० श्लो० ८१ चतुर्थपादः । 'कल्पते' इति माघे। Page #49 -------------------------------------------------------------------------- ________________ 5 10 15 20 १८ देवानन्दमहाकाव्यम् । त्यजतोऽलङ्कृतः सर्वाः स्थिरस्नोर्गुरोर्डशा । शुरेनांसि कामायोः फणीन्द्रा इव शत्रवः ॥ ८७ ॥ प्राची-रव्योरिवानूषः प्रसू-सून्वोर्विभासतोः । दीक्षावेषात् ततः स्मोच्चैः फलत्युत्साहपादपः ॥ ८८ ॥ बुद्धिशस्त्रप्रकृत्यङ्गो घनसंवृतिकशुकः । चारेक्षणः स चारित्राद् रेजे राजेव नीरजाः ॥ ८९ ॥ तपः शुक्ल दशम्यां तं प्राव्राजयत सोत्सवम् । सूरीन्द्रः प्रभया जेता रसभोगविदः कवेः ॥ ९० ॥ विद्याविजय इत्याख्यां सूरिश्वत्रे यथार्थदृक् । स्थाने न मोहः क्वापि स्याद् रसभागविदः कवेः ॥ ९९ ॥ अशिक्षत स भिक्षूणामयनं विनयाश्रयम् । अप्रतिो विपन्मूलं प्राप्ते काले गदो यथा ॥ ९२ ॥ शुश्रूषया गुरोरेष कृत्स्नशास्त्ररसं पपौ । दशाकर्ष इव स्नेहं दशया ह्यन्तरस्थया' ॥ ९३ ॥ नैष्ठिको दैष्टिकोत्कृष्टः स विद्याविजयो मुनिः । अविरुद्धं क्रियाज्ञान- द्वयं विद्वानपैक्षत ॥ ९४ ॥ भूयोऽन्तिषन्मणीभर्तुरनेनैव कलाभृता । उल्लासोधेरिवर्षीणां तथा नेतुर्महीभृतः ॥ ९५ ॥ जुष्टेश्वरेक्षणार्चिष्मद् गङ्गातीरे तपस्यतः । राज्ञः कलाभृतस्ताराः प्रयान्ति परिवारताम् ॥ ९६ ॥ इतीव तप्यतस्तीव्रं तपस्तस्य स्वयं गुणाः । १' - नूषः ' प्रभातकालाद् अनु इत्यनेन रक्तभात्यागः श्वेतपरिधानं सूचितम् । २ ‘-रेक्षणः' चारे ईर्यया गतौ ईक्षणे यस्य । राजपक्षे चाराः गूढपुरुषाः । ३ ' - भागविदः' प्रभया धिया, कवेः कवीनां जेता- ज्ञानवान् । 'कवेः' इति जात्या एकवचनम् । रसाः शृङ्गारादयः तेषां सांकर्येऽपि भागान् वेत्ति तस्य । कवेः शुक्रस्य जेता । रसो जलम् तस्य भागान् लभते जलचारित्वात् शुक्रस्य । 1 मा० द्वि० स० श्लो० ८८ चतुर्थपादः । 2 मा० द्वि० स० श्लो० ८९ चतुर्थपादः । 3 मा० द्वि० स० श्लो० ८२ प्रथमद्वितीयौ पादौ, अत्रापि तो एव । माघे 'बुद्धिशस्त्रः' इति भिन्नम् । 4 मा० द्वि० स० श्लो० ८३ चतुर्थः पादः । माघे 'रसभावविदः' इति पाठमेदः । 5 मा० द्वि० स० को ० ८३ चतुर्थः पादः । [ द्वितीयः सर्गः ] ४ ' - प्रश्रितः' अविनीतः । विनीतः प्रश्रितः । ५ 'नैष्ठि-' नैष्ठिकब्रह्मचारी । “नैष्ठिकसुन्दर ! त्वया " - इति कुमारकाव्ये [ पश्चमसर्गे छो० ६२] ६ 'दैष्टि - दैष्टिकः शास्त्रवेत्ता देवपरश्च । ७ • '- हीभृतः' ऋषीणां महीभृतः भूपस्य । तथा तेन प्रकारेण, अब्धेः सागरस्य ऋषीणां 'नेतु:' प्रापयितुर्बुद्धिम् इति शेषः । ८-'र्चिष्मद्' क्रियाविशेषणम् - सेवित हरनेत्रदहनं यथा स्यात् तथा तपस्यतः । 6 मा० द्वि० स० छो० ८४ चतुर्थः पादः । 7 मा० द्वि० स० श्लो० ८५ चतुर्थः पादः । माघे 'दशयाभ्यन्तरस्थया' इति पाठः । 8 मा० द्वि० स० लो० ८६ चतुर्थः पादः । माघे 'विद्वान - पेक्षते' इति । 9 मा० द्वि० स० छो० ८७ चतुर्थः पादः । 10 मा० द्वि० स० श्लो० ९० चतुर्थः पादः । Page #50 -------------------------------------------------------------------------- ________________ [द्वितीयः सर्गः] महोपाध्यायश्रीमेघविजयविरचितं प्रादुरासन्निर्विकारं शब्दा इव विहायसः॥ ९७ ॥ अथाकब्बरभूभर्ता गुरुमाजूहवन्मुदा। यः सर्वसूरिमालासु नायको नायकायतें ॥९८॥ तदृष्टभूभृदाचष्टे हृष्टो धर्मानुयोजनम् । सूरिर्वचांस्युत्ततार स्थाष्णूनि बलवन्ति च ॥ ९९ ॥ श्रेयो दयामयं श्रेयो वायेषु प्रतिष्ठितम् । जन्तीर्घात-घृणे स्यातां निदानं क्षयसम्पदः ॥१०॥ गङ्गा मान्या प्रतिष्ठादावित्याद्युपदिदेश सः। जयनेकपदे भट्टान् य उदात्तः स्वरानिव ॥१०१॥ जितकाशी ततः सूरिर्विजहार धरातले । वृन्दं प्रबोधयस्तेजः-समूहः स महीभुजाम् ॥ १०२॥ दत्वा विद्वत्पदं विद्या-विजयायोहिवान् गुरुः । मत्पद्देऽयं श्रियाऽपुष्पं-बाणः सन्धानमेष्यति ॥१०३ ॥ ध्यानाध्यक्षः सुरोऽप्यूचे पट्टोदयनगेऽर्कवत् । अयं सुधीस्तपोवार-बाणः सन्धानमेष्यति ॥ १०४ ॥ अथास्ति स्तम्भतीर्थाख्या नगरी खैर्महोभरैः। खर्देशांस्तन्वती व्यस्त-प्रेदोषमनुगामिनः ॥ १०५॥ तत्रायात् सोत्सवं सूरि-भूरितेजाः स शूरवत् । श्यामयन् दुर्मतीस्तप्तान साग्नीनेधानिवानिलः ॥ १०६ ॥ तत्र सोमाग्रजः श्रेष्ठी श्रीमल्लो भर्भरीभजन् । पुण्यश्रियेव पाथोधिर्महानद्या नगापगाः" ॥ १०७॥ समं सगोत्रैः सोऽन्येयुः सूरिं व्यज्ञापयत्तराम् । ज्ञान-क्रियाभ्यां सर्वेऽनु-गन्तारस्त्वामतः परे" ॥ १०८ ॥ १'नायको' हारमध्यमणिः । ५ 'व्यस्त-' व्यस्तप्रदोषं यथा स्यात् तथा यत्र पुरे संध्या२ 'स्थाष्णूनि' साधकानुमानसहितानि । विपक्षे बाधकतर्क- | समयो नास्ति । ६ 'भर्भरी'-भर्भरीशब्दः श्रीपर्यायः औणादिकः । [है. ३ 'जित-'जिताहवः । ४.४ 'बाणः' श्रिया कान्त्या पुष्पबाणः स्मरः । पुष्पं रागः, बाणः धातुपा० ग०९ धा० २७ पृ. २४१] द्वेषः, तद्रहितः-अपुष्पबाणः। '-स्त्वा-खाम् अनुगन्तारः। साधूनि। 1 मा० द्वि० स० श्लो. ९१ चतुर्थः पादः। 2 मा. द्वि० स० श्लो०९२ चतुर्थः पादः । 3 मा. द्वि. स. श्लो. ९३ चतुर्थः पादः । माघे 'स्थानि' इति मेदः । व्याकरणरीत्या तु 'स्थाष्णूनि' इति कथं साधु स्यात् ? 4 मा. वि. स. श्लो. ९४ चतुर्थः पादः। 5 मा. द्वि० स० श्लो० ९५ चतुर्थः पादः। 6 मा० द्वि० स० श्लो..९६ चतुर्थः पादः। माघे 'महीभृ. ताम्' इति मेदः।....... 7 मा० द्वि० स० श्लो०९७ चतुर्थः पादः । 8 मा० द्वि० स० श्लो.९७ चतुर्थः पादः। 9 मा. द्वि. स. श्लो. ९८ चतुर्थः पादः । माघे-'षमनुयायिनः' इति मेदः। 10 मा० द्वि० स० श्लो. ९९ चतुर्थः पादः । 11 मा. द्वि० स० श्लो. १०० चतुर्थः पादः । माघे 'नगापगा' इति एकवचनम् । " . . 12 मा.द्वि. स.लो.१.१चतर्थः पादः' ... Page #51 -------------------------------------------------------------------------- ________________ - देवानन्दमहाकाव्यम् । [द्वितीयः सर्गः] हर्षाचिकीर्षरुद्धर्षमहं तेनान्तिषनिजः। पट्टे स्थाप्योऽतिवृष्ट्यादेः प्रथमेन त्वयारिणा'॥१०९॥ खपट्टेऽस्थापयत् सूरिर्विद्यादिविजयं ततः। सत्पुत्रे सति नो भारं धर्मराजो विवक्षते ॥ ११०॥ विजयाद् देव इत्याख्यां सूरयोऽस्य वितेनिरे । खयं श्रयन्तः कीर्तीर्वा सिन्धवो नगनिम्नगाः ॥१११ ॥ सूरिणा पददानेन श्रीमल्लेनोत्सवैर्नवैः। मोदिताः सुहृदः सद्योऽसुहृदो विमनीकृताः ॥११२ ।। मुनीषुरसभू १६५७ वर्षे शुद्धे राधकृतो ४ इनि। प्राभूत् स सूरिभव्यानामिष्टिं कर्तुमलंतराम् ॥११३ ॥ आदिदेश प्रभुश्चावी देशनां समयां तथा। यथा जेगीयते भव्यैः क्षोभिताम्भोधिवर्णना ॥११४ ॥ मार्गणेभ्यो यथाभीष्टं श्रेष्ठिना स्पर्शनं वदे । वाचनादैरधश्चक्रे क्षोभिताम्भोधिवर्णना' ॥११५ ॥ सत्साधर्मिकवात्सल्यं श्रीमल्लेन विनिर्ममे । मित्रज्ञातिपरीवार-पितृष्वने प्रतिश्रुतम् ॥ ११६ ॥ न्यस्ता कुङ्कुमहस्ताश्च सर्वत्र कुसुमस्रजः। प्रासरत् स्त्रीजनस्याशीर्वागेका वाग्मिनः सतः ॥ ११७ ॥ तीर्थंकस्थति तीर्थ भेजानस्तं प्रभु जनः। एनसां कोऽभवद् भव्यो नान्तायाऽऽलम्भवानपि ॥११८॥ बभौ सरिस्तप:शरमहसा सहसा महान् । कुर्वन्नन्तःस्थितस्याविस्तलं विद्विषदम्भसः" ॥ ११९ ॥ १"विव-'वोढुं वाञ्छति। .. 'तीर्थे- "तीर्थ शाने गुरौ यज्ञे पुण्यक्षेत्रा-ऽवतारयोः" इति २-हनि' चतुर्थ्याम् । अनेकार्थः [है. अने. सं.कां. २ श्लो. २११] ३ 'स्पर्शनं दानम् । -'स्थपतिम्' "अपत्येऽधिपती तक्षिण स्थपतिर्निचये शये" इति विश्वः [विश्वलो. श्लो. १८५ त-तृतीय-है. अने. ४ '-ध्वने' पितृष्वसुः उपलक्षणेन सर्वे संबन्धिनः । सं. कां. ३ श्लो. ३..] ५ 'प्रतिश्रुतम् प्रतिज्ञातमिव । 4-5ऽलम्भ-' आरम्भवान् । 1 मा.द्वि. स. श्लो. १०२ चतुर्थः पादः। 6 मा.द्वि. स.श्लो. १०७ चतुर्थः पादः। माघे 'भुमि2 मा.वि.स. श्लो. १.३ चतुर्थः पादः। ताम्भोधिवर्णना' इति पाठमेदः। 3 मा. द्वि० स० श्लो. १०४ चतुर्थः पादः । 7 मा.वि.स.लो. १.७ चतुर्वः पादः। 8 मा.द्वि. स.ओ.१.८ चतुर्वः पादः । 4 मा. वि. स.लो. १०५ चतुर्थः पादः । 9 मा. वि. स. श्लो.१.९ चतुर्थः पादः। 5मा. द्वि.स.लो. १.६ चतुर्थः पादः । माघे 'इथं | 10 मा० द्वि. स. श्लो.".चतुः पादः। मम्' इति भेदः । | 11 मा. वि. स. ओ.११ चतुर्वः पादः । Page #52 -------------------------------------------------------------------------- ________________ [ द्वितीयः सर्गः ] महोपाध्याय श्री मेघविजयविरचितं अनुत्सूत्रपदन्यासा सद्वृत्तिः सनिबन्धना । राजनीतिः सूरिराजः शब्दविद्येव दिद्युते ॥ १२० ॥ अजातदोषैर्दोषज्ञैः कनकाद्विजयादिकैः । विनेयैरसुरत् सूरिस्तारकैरिव चन्द्रमाः ॥ १२१ ॥ ख्याताः कनकविजया लावण्यविजयाः परे । वाचकाः श्रीप्रभोर्हृष्टाः शासनैः सामवायिकाः ॥ १२२ ॥ अन्यदाऽऽजूहवत् सूरीन् श्रीजहांगीरसाहयः । उपेयिवांसि कर्तारस्तद्यशांस्यधिकान्यथ ॥ १२३ ॥ सोत्सवं सूरिरप्येतत् पुरीमजातशात्रवीम् । श्रियं श्रयन् श्राद्धजनैः प्राप्नोति स्म परिष्कृताम् ॥ १२४ ॥ तथाऽवादि नृपपृष्टैर्धर्मार्थं सूरिभिर्वचः । राजन्यकान्युपायज्ञैर्यथा मुमुदिरेतराम् ॥ १२५ ॥ अथ तं भूभृदाssचख्यौ हृष्टस्तत्तपसा विभो ! | विश्व चक्रिरे लोकैरेकार्थानि चरैस्तव' ॥ १२६ ॥ महातपा इति क्षोणी भर्ताऽस्याख्यां तदाभ्यधात् । ततः कुपक्षाः क्षीणाशाः स्वयं मत्सरिणः परे ॥ १२७ ॥ य इहात्मविदो विपक्षमध्ये सहसं वृद्धियुजोऽपि भूभुजः स्युः । नलिनैर्मलिनैरिवाकराद् वै पृथगस्मादचिरेण भाविता तैः ॥ १२८ ॥ मुनिपतौ निपतौल्यभृति क्षितौ जनिभृतो निभृतोऽग्रभवाम्बुधौ । घन इवोदयमाश्रयति स्वयं शलभतां लभतामसुहृद्गुणः " ॥ १२९ ॥ 20 १ - सुरत्" "सुर दीप्ति ऐश्वर्ययोः " धातुः । २ ' य इहात्म-' इत्यादि । 'इह' लोके, 'आत्मविदः' साधोः, 'भूभुजः' राशः श्रीसूरेः, 'ये' नराः, 'विपक्षमध्ये' संभूय इति शेषः, 'पृथग्' ' स्युः' 'तैः' 'अचिरेण' 'मलिनैः' भाविता । 'कस्मात् कैरिव ? ' ' आकरात्' पद्माकरात् पृथग्भूतैः 'नलिनैः' यथा मलि नैर्भूयते । किम्भूताः भूभुजः ? 'सहसम्' सोल्लासं यथा स्यात् 1 मा० द्वि० स० श्लो० ११२ श्लोकस्य समयं पूर्वार्धम्, अत्रापि पूर्वार्धम् । माघे 'सन्निबन्धना' इति मेदः । अस्यैव श्लोकस्य माघे 'शब्दविद्येव नो भाति' इति तृतीयं चरणम् । 2 मा• द्वि० स० छो० ११३ प्रथमचरणम् अत्रापि प्रथमचरणतया न्यस्तम् । माघे 'अज्ञातदोषै-' इति मेदः । 3 मा० द्वि० स० छो० ११३ चतुर्थचरणम् अत्र चतुर्थंचरणम् । 14 मा... द्वि० स० छो० ११४ प्रथमचरणम् अत्र तृतीय चरणतया । २१ तथा । यद्वा किम्भूताः ये ? नराः 'सहसम्' सोल्लासं वृद्धिभाजोऽपि ये 'अस्माद्' गुरोरेव वृद्धिं प्राप्ताः पृथग्भूतास्ते नराः सरसः पद्मा इव शीघ्रं मलिना विपक्षा भविष्यन्ति इति भावः । ३ - 'निप' - निपो घटः । ४ ' शलभताम्' शरभताम् । 5 मा० द्वि० स० छो० ११४ द्वितीयचरणम् अत्र द्वितीयचरणतया । माघे 'पुरीमाजातशात्रवीम्' इति पाठभेदः । 6 मा० द्वि० स० छो० ११४ तृतीयचरणम् अत्र तृतीय चरणतया । 7 मा० द्वि० स० श्लो० ११४ चतुर्थंचरणम् अत्र चतुर्थ चरणतया । 8 मा० द्वि० स० श्लो० ११५ चतुर्थंचरणम् । 9 मा० द्वि० स० हो० ११६ तृतीयचरणं विहाय अत्र त्रीण्यपि चरणानि । माघे 'सह संवृद्धियुजोऽपि' इति पदविभागः । 10 मा० वि० स० छो ११७ चतुर्थपादः । 5 10 15 Page #53 -------------------------------------------------------------------------- ________________ २२ .. देवानन्दमहाकाव्यम् । [तृतीयः सर्गः] कृतकुवलयमोदखीयपादप्रसादस्त्रिजगदपि पुनानः शम्भुसृष्टप्रतिष्ठः। व्यहरदवनिपीठेऽप्यन्दवीं नीतिमङ्कस्थलनियतनिषण्णश्रीः श्रुतां शुश्रुवान् सः॥ १३० ॥ ॥ इति महोपाध्यायश्रीमेघविजयगणिविरचिते श्रीदेवानन्दकाव्ये दिव्यप्रभापरनाम्नि ऐड्वाराधे माघ समस्यायां नायकाभ्युदयवर्णननामा द्वितीयः सर्गः ॥२॥ तृतीयः सर्गः। की बेरदिग्भागमपास्यमा र्गमागस्त्यमुष्णांशुरिवावतीर्णः । अपेतयुद् धाभिनि वेशसौम्यो हरिहरिप्रस्थमथ प्रतस्थे ॥१॥ जगत्पवित्रैरपि तन्नपादैः स्पष्टुं जगत्पूज्यमयुज्यताऽऽकः । यतो बृहत्पार्वणचन्द्रचारु तस्यातपत्रं बिभरांबभूवे ॥२॥ -ऐन्दवी नीतिमस्थ-' ऐन्दवीं नीतिम्-अजीकृतवान् । 'आगस्त्यम्' आगः अपराधः अन्यायः तं त्यजति इति 'ड' "अङ्को भूषा-रूपक-लक्ष्मसु" [है. अने० सं० कां० २ श्लो. प्रत्यये आगस्त्यम् । सौम्यः हरिः मुनीन्द्रः । १] इति अनेकार्थः। ३ [आर्कः । तनपादैः । आतपत्रम् । बृहत्पार्वणचन्द्रचारु । को। बेरदिग्भागम् । अपास्यमा ।गेम् । आगस्त्यम् ।। इति विभागः । अपेतयुद् । धाभिनि । वेशसौम्यो। इति पदविभागः] [अर्थवैषामेवम् ] स 'हरिः' इन्द्रः खामी, 'हरिप्रस्थम्' पर्वततटं ___ 'आर्कः' अरीणां समूहः आरम् , तत् करोति आरयति णिचि प्रति प्रतस्थे । किम्भूतं [हरिप्रस्थम् ?] क्विपि आर्, स एव आर्कः-प्रतिपक्षसंघः। 'बेरदिग्भागम्' उश्च आ च वा, ताभ्यां युक्ता इश्च लश्च दश्च 'तन्नपादैः स एव भगवान् नपादः पूज्यपादः येषां तैः-तनइ-ल-दाः ते सन्ति अस्मिन् इति [वा+इलद+इन्-वेलदी] वेलदी पादैः । “नकारो जिन-पूज्ययोः" इति कोषः [एकाक्षरकोशस चासौ 'ग्' गकारः, तेन भाति ईदृशः अः अकारः तम् गच्छति श्लो. २२-२३] "नो नाथेऽपि" इति विश्वशम्भुः । प्राप्नोति तत् वेलदिग्भागम्-इलादुगम्-इत्यर्थः । 'जगत्' इति श्लोकस्य अखिलार्थश्चायम्पुनः किम्भूतम् [इलादुगम् ? ] 'गम्' 'रम्' रकारं गच्छति आर्कः प्रतिपक्षसंघः खयम् अयुज्यत-कर्मकर्तरि रूपम् । गेम्-इलादुर्गनाना प्रतीतम् । तेन कारणेन तस्य आतपत्रं मुनिगणः बिभरांबभूवे-तस्य गच्छः 'अपास्यमा' अम् अर्हन्तम्-सिद्धम् , पाति रक्षति-अपः संभृतः, कैः जगत्पवित्रैर्मुनिभिः, किं. मुनिभिः स एव भगवान् आस्यमा मुखचन्द्रो यस्य । मास-सकारान्तः चन्द्रवाची। नपादः पूज्यपादो येषां तैः-तन्नपादैः । यद्वा परगणानां नपादाः 'अपेतयुद् अश्च पा च अपो तयोः ई: लक्ष्मीः यस्य ईदृक्- पूज्यपादास्तैः । किं कर्तुम् ? जगत्पूज्यं स्प्रष्टुम् वन्दितुम् । तः तकारः तेन यौति मिश्रीभवति-अपेतयुत् । ___ 'आतपत्रम्' तपं त्रायन्ते तपत्राः मुनयः, आवत् तपत्रा यत्र 'धाभिनि' न विद्यते भीः यस्य अभिः, स चासौ नीः नायकः, तत् आतपत्रं गणः कुलं वा । यद्वा तपाऽभावः अतपम् ततः धो धनदः-तद्वदू अभिनीयंत्र तद् धाभिनि हरिप्रस्थम् । त्रस्यन्ति 'ड' प्रत्यये अतपत्रा मुनयः तेषां समूहः आतपत्रम् । _ 'वेशसौम्यो' वा अथवा ईशश्चासौ सौम्यश्च । किम्भूतम् ? पक्षे 'बेरदिग्भागम्' बेर शरीरम् , तस्य दिग् देशः-जन्मभूमिः, ___ 'बृहत्पार्वणचन्द्रचारु' बृहन्ति पार्वणानि धर्मकार्याणि येषां ते तत्र भान्ति ईदृशा अगाः पर्वतास्तरवो वा यत्र-[बेर+दिग+ चन्द्राः चन्द्रशाखिनो मुनयः तैः रम्यम् । बृहत् पार्वणचन्द्रभ+अग] बेरदिग्भागम् । चारु-पार्वणचन्द्रे चारु निर्मलम् । . 1 मा० द्वि. स. श्लो. ११८ चतुर्थपादः । माघे -निष- पदच्छेदमेदः। प्रणश्रीश्रु-' इति भेदः। 3 मा० तृ. स. १लोकः अखण्डोऽपि, केवलं पद विभागे 2 मा० तु. स.१ श्लोकः, समस्खोऽपि श्लोकः केवलमत्र | भेदः। Page #54 -------------------------------------------------------------------------- ________________ [तृतीयः सर्गः] महोपाध्यायश्रीमेघविजयविरचितं मृणा लसूत्रामलमन्तरेणस्थितश्चलच्चामरयोर्द्वयं सः । भेजेऽभितः पातु कसिद्धसिन्धोरभूतपूर्वां श्रियमम्बुराशेः॥३॥ चित्राभिरस्योपरि मौलिभाजां भाभिर्मणीनामनणीयसीभिः। नीराजनेवाऽजनि सज्जनौधैर्विनिर्मिते कर्मणि पूजनायाः ॥ ४ ॥ पदे पदे नम्रपावतंसप्रत्युप्तगारुत्मतरत्नभासा। भर्तुर्विहर्तुश्चरणाम्बुयोनेर्यवाङ्कुरश्रीरनुनीयते स्म' ॥५॥ गुरुश्चलंश्चारुचरित्रपात्रैः परीवृतो नीवृदुपासकैश्च । बंहीयसा दीप्तिवितानकेन जिगाय गङ्गाऽर्कसुताप्रसङ्गम् ॥६॥ कृपालतामङ्कुरयन् मनोन्तश्चचाल तेषामपि भूभुजां सः। यैर्वहिरूपं विदधेऽङ्गभाजां विक्षोभजामृक्लपितैरिवाऽसौ ॥७॥ उभौ यदि व्योनि पृथक्प्रवाहावमहँसिन्धोर्मिलितौ भवेताम् । तेनोपमीयेत विभोः प्रवेशे सार्थानुगाभ्युद्गतसङ्गयोगः ॥८॥ पुरः प्रवेशे दिवसस्य साक्षाद् दधे मणिर्दीधितिदीपिताशः। माङ्गल्यमुक्तास्रजि नायकत्वं मूर्ध्नि ध्वजस्यार्जुनकुम्भशोभाम् ॥९॥ मुक्तामयं पादयुगे नतानां भाति स्म दामाऽऽप्रपदीनमस्य ।। अङ्गुष्ठनिष्ठयूतमिवोर्ध्वमुच्चैः प्रेम्णा पयस्तत्परिपावनाय ॥१०॥ पुरन्दरेणापि पुरः क्षमीन्दोः कल्याणनाम्नाऽभिगमाय चक्रे । गजव्रजो राजिकुथैः पयोजैर्यमखसुश्चित्र इवोदवाहः ॥११॥ प्रसाधितस्याथ मधुद्विषोऽभूत् लक्ष्मीः सदृक्षा करिणां कुलस्य । 15 १ मृणा । लसूत्रा । आम । लम् । अन्तर-एणस्थितः । च । युगलम् । “लं लोपनम्" [एकाक्षरकोश-श्लो. २९-३१] "ला आम । रयोर्द्वयम् । अमितः। पा । कसिद्धसिन्धोः । अम्बुराशेः। लक्ष्मीः" इति च विश्वशम्भुः।। इति पदविभागः] 'अभितः' भं भयम् जातं यस्यासौ भितः-न भितः अभितः । 'पा' स्वामी। मृणा हिंसा, लम् लोपनम् , आम जगाम-प्राप । [किम्भूता 'कसिद्धसिन्धोः' कानाम्-आत्मनां सिद्धः सिन्धुः संसाररूपो मृणा ? लसूत्रा-लोपनं सूत्रं यस्याः सा-लोपनसूत्रा-लोपकारिणी यस्मात् स तस्य । सर्वसंहारिणी] "अम दम हम्म मीम गम्लं गतौ” २ अम्बुराशेः सागरपक्षस्य-[ सागरान्तमुनिशब्दप्रसिद्धस्य यथा - 'अन्तर एणस्थितः' अन्तर् चित्ते एणस्थः चन्द्रः शान्तिजिनो 'चन्द्रसागरमुनि' इत्यादिकस्य ] पा स्वामी अभूतपूर्वां श्रियम्वा जातः अस्मिन् इति एणस्थितः । अश्रियं भेजे। 'च आम रयोर्द्वयम्' आम प्राप । रयोः लयो-लक्ष्म्योः , द्वयम्- | ३ 'असौ' करवाले । . 1 मा० तृ० स०३ श्लोकः अक्षरशः अत्र न्यस्तः पदविभक्तिरन्यथा । माघे तु '-ऽभूतपूर्वी रुचमम्बुराशेः' इति भेदः । 2 मा० तृ० स० श्लोक ४, अत्र अस्य श्लोकस्य पूर्वार्ध पूर्वार्धतया उपन्यस्तम् । 3 मा० तृ• स० श्लो० ५ द्वितीयचरणमत्र द्वितीयतया। 4.मा० तु. स. वो०६, अस्य तृतीयचरणमत्र तृतीय- चरणतया। 5 मा० तृ. स. श्लो. ७ चतुर्थचरणम् । 6 मा० तृ० स० श्लो०८प्रथमपादः अत्र प्रथमपादतया । अन्यदपि साम्यं दृश्यते। 7 मा.तृ. स. श्लो०९द्वितीयचरणमत्र द्वितीयचरणतया । 8 मा० तृ० स० श्लो. १. द्वितीय-तृतीयचरणौ अत्रापि तथैव ।। 9 मा० तृ० स० श्लो. ११ चतुर्थः पादः । “-श्चित्र इवोदभारः" इति पाठमेदो माघे । Page #55 -------------------------------------------------------------------------- ________________ २४ 5 देवानन्दमहाकाव्यम् । [तृतीया सर्गः] वियत्प्रयुक्तक्रमपुष्करस्य वराहदेहेन महीं दिधी!ः ॥१२॥ 'अनन्तनागाभरणस्य चाग्रस्थलस्थितश्रीललनस्य तस्य । न पार्वती श्रीविभिदे भवार्द्धा विष्णोरिवागात् करिणां व्रजस्य ॥१३॥ प्रवृत्तिसिन्धोः पुलिने ललन्या भृङ्गावलेस्ताण्डवमण्डपौ । प्रकाशकार्कश्यगुणौ दधानाः कुम्भाविभाश्चेलुरभि क्षमीन्द्रम् ॥१४॥ ते नागजाऽभ्यक्तवराङ्गभागा नागा विरेजुश्चलिता इवागाः। येषां गते गपतिः शुचेऽभूद् नितान्तमाकान्त इवाङ्गनानाम् ॥१५॥ यां यां प्रियः प्रेक्षत कातराक्षीं तत्कुम्भदृश्वा स्तनसाम्यशंसी। सा सा हिया नम्रमुखी सुमुक्तास्रजो मणिं दर्शयति स्म तस्मै ॥१६॥ तस्याऽतसीसूनसमानभासो गर्जत्पयोदेन समस्य मूर्त्या । न हास्तिकस्योज्वलकिङ्किणीभिर्बलाहकश्रेणिरुचिर्न चक्रे ॥१७॥ कुम्भस्थलस्थापितरौप्यकुम्भ-भ्राम्यन्मयूखावलिमण्डलेन । गौरागगर्वा गजयूथनाथा मदेन शऋद्विपमन्वकार्युः ॥१८॥ आधोरणैः खाइविभूषणान्तः-सङ्गान्तकान्ताचलहकसहनैः। नित्यं हरेः सन्निहिता निकामं सहस्रनेत्री व्यभिचार्यते स्म ॥१९॥ प्रफुल्लसप्तच्छदसन्धिगन्धिरनन्यसाधारणतां दधानः। चकार लाजोत्किरणं किमुच्चैर्गजबजः पुष्करसीकरेण ॥२०॥ स्पृशंश्च नासाऽवयवैधरित्री व्यूहो द्विपानां धरणीधवस्य । राज्यश्रियो भद्र इति प्रतीते नापि तस्यैव स नन्दकोऽभूत् ॥ २१॥ न नीतमन्येन नतिं कदाचिद् धराधवः सादिबलं बलीयः। बलाङ्गकोत्फुल्लवनश्रि सार्द्धमादाय सूरीन्दुमभिप्रतस्थे" ॥ २२॥ विभर्ति यामैन्दवबिम्बभासाऽकृष्णार्णवाभ्यर्णचरैकहंसः। १-'पुष्करस्य' कृष्णपक्षे चरणकमलम् । पक्षे पुष्कर शुण्डाग्रम् ।। सदृशमहसि कण्ठे यत्र सीमाविवादः" ॥ [अयं श्लोकः, २-'नागाभरणस्य' कृष्णपक्षे अनन्तः शेषनागः । हरपक्षे 'अनन्तनागा'-इत्यादिश्लोकभावेन साम्यं बिभर्ति ] बहुसर्पभूषणस्य । नागाः फरिणोऽपि । ४'व' उपमायाम् ३-'ललनस्य ललना स्त्री हस्तिनी च । ५-'मुक्तास्रजो' मुक्तास्नग्दर्शनात् मम स्तनशोभानिर्जितौ कुम्भौ "स्फुटिक-मरकतश्रीहारिणोः प्रीतियोगात् मुक्तादण्डं ददतुः-मुक्ताः स्तनयोराभरणानि बभूवुः इति भावः । तदवतु वपुरेकं काम-कंसद्विषोर्वः। ६-'त्फुल्लवन-'वसन्तेन उत्फुल्लं यद् वनम् तद्वत् श्रीर्यस्य तत् । " भवति गिरिसुताया नित्यमम्भोधिजायाः '-न्दवबिम्ब-' चन्द्रभासा उज्वलो यः अर्णवः । 20. . wwwmarnamArmaanaananARArmaanam AAMAAmanarmanan 1 मा० तृ० स० श्लो० १२ प्रथमपादोऽत्र प्रथमपादतया। 2 मा० तृ. स. श्लो० १३ द्वितीयपादो द्वितीयपादतया। 3 मा• तृ• स० श्लो. १४ तृतीयपादोऽत्र तृतीयपादतया। 4 मा० तृ० स० श्लो. १५ चतुर्थपादः । 5 मा.तृ. स. श्लो. १६ प्रथमपादोऽत्र प्रथमपादतया ।। माघे 'कातराक्षी' इति मेदः । अत्रयं तृतीय चरणमपि १६ ओकगतद्वितीयचरणेन सह साम्यं बिभर्ति । 6 मा. तृ० स० श्लो. १७, अस्य प्रथमपादोऽत्र प्रथमपादतया। 7 मा० तृ० स० श्लो० १७, द्वितीयपादोऽत्र द्वितीयपादतया। 8 मा० तृ० स० श्लो०१८, अस्य तृतीयचरणमत्र तृतीयतया। मा. तृ० स० श्लो. १९ द्वितीयपादो द्वितीयपादतया । 10 मा० तृ० स० श्लो. १९ चतुर्थचरणमत्र चतुर्थतया। 11 मा० तृ. स. लो. २०, अस्य प्रथमचरणमत्र प्रथमतया। Page #56 -------------------------------------------------------------------------- ________________ __10 [तृतीयः सर्गः] महोपाध्यायश्रीमेघविजयविरचितं स सूरिराट् तामुदुवाह शोभामभ्यापतत्सादिबलान्तिकस्थः ॥ २३ ॥ विवन्दिषुः सूरिपदारविन्दं महीधवः सैन्धवमारुरोह।। महारथः पुष्यरथं रथाङ्गी साक्षादिवोक्षाणमिव त्रिनेत्रः ॥ २४ ॥ नृपेऽधिरूढे क्रमतः प्लुतानि चकार धाराचतुरस्तुरङ्गः। सव्याक्षिदृष्टो हरिणा विहायस्तलं विविक्षन्निव पन्नगारिः ॥२५॥ यियासतस्तस्य महीध्ररन्ध्रभिदां पटीयान् पटहप्रणादः । गन्धर्वराजामधिमण्डलाङ्क प्रोत्साहयामास नटप्रवृत्तिम् ॥ २६ ॥ अजन्यजयं नृपवाजिराजां धो धरित्र्याः फणिना ततोऽधः। तत्क्लान्तिमेते चलपुच्छवातैरुत्क्षिप्य पांशुं शमयाम्बभूवुः ॥२७॥ गजैः सवीतैस्तुरगैर्विनीतैर्युतानि संसक्तभटाध्युतानि । क्रियाफलानीव सुनीतिभा बलानि भूनायकमन्वयुस्तम् ॥ २८ ॥ जनैरहपूर्विका प्रणुनधुरीणभावात् पतिते सुवर्णे। पिष्टेऽरिणां रेणुकणाः सुवर्णक्षोदद्युतश्चक्षुदिरे रथौधैः ॥ २९॥ न लङ्घयामास महाजनानां शिरांसि रेणुः करिणां मदाः। यतीशितुः किन्तु पदप्रसादाद् धरातलस्योभुषणं शशंस ॥३०॥ नतत्रिंकोत्साहरसेन वाहा मुहुर्यदुञ्चिक्षिपुरग्रपादौ । विरेजुरुच्चैःश्रवसं तदुचैर्विजेतुकामा इव सम्मुखीने ॥ ३१ ॥ क्रमात् पुरानिर्मितसख्यसौख्यान सह प्रवृद्धान् भुवनप्रसिद्धान् । प्रक्रीडितान् रेणुभिरेत्य तूर्णं ननाम सूरीनवनीदिनेशः ॥ ३२॥ चतुर्विधः सङ्घजनोऽप्यनंसीदपूर्ववत् तानपि पूर्वदृष्टान् । अनेकशः संस्तुतमप्यनल्पा नवं नवं प्रीतिरहो करोति" ॥ ३३ ॥ उपयुषो वम निरन्तराभिरस्तोकलोकस्य नतिक्रियाभिः। प्रतीक्ष्यमाणोऽथ गुरुः सुधर्मलाभाशिषा पूर्जनमभ्यनन्दत् ॥ ३४ ॥ १ 'सैन्धव-' अत्राय भावः-पूर्व राजा गजेऽधिरूढः पश्चात् निषादिनां पादकर्म यतं वीतं तु तद् द्वयम्" ॥ इति कोषः । श्रीगुरौ दूराद् दृष्टे विनयाद् अश्वेऽधिरूढः । ६ 'अरिणा' चक्रेण । २ रथाङ्गी' चक्री। ७-'दुषणं' रोमोद्गमम् । ३ 'गन्धर्वराजाम्' अश्वरत्नानाम् । ८'-त्रिको- "अग्रकायसमुल्लासात् कुञ्चितास्यं नतत्रिकम्" । ४ 'अजर्यम्' सौहार्दम्-अजनि । ९ 'सह' इति सर्वत्र योगः-सह प्रवृद्धान्, सह भुवनप्रसि५-'वीतै'-"यातमङ्कुशवारणम् । द्धान् , सह रेणुप्रक्रीडितान् ।। 15 20 1 मा० तृ० स० श्लो० २१ द्वितीयपादो द्वितीयतया। 2 मा० तृ० स० श्लो० २२ तृतीयपादोऽत्र तृतीयतया । 3 मा० तृ० स० श्लो. २३ चतुर्थपादः । 4 मा० तृ० स० श्लो. २४ अविकलं पूर्वाधं पूर्वार्धतया माघे '-रन्ध्रभिदापटीयान्' इति भेदः । 5 मा० तृ० स० श्लो० २५ द्वितीयपादोऽत्र द्वितीयतया । 6 मा० तृ० स० श्लो० २६ तृतीयचरणमविकलं तृतीयचरणतया, चतुर्थं तु माघे 'सैन्यानि सोमान्वयमन्वयुस्तम्' इति । दे०४ 7 मा० तृ० स० श्लो० २७ चतुर्थपादः । 8 मा० तृ० स० श्लो. २८ प्रथमपादोऽत्रापि प्रथमपादः । 9 मा० तृ० स० श्लो. २९ द्वितीयपादो द्वितीयतया। माघे '-रग्रपादान्' इति । 10 मा० तृ० स० श्लो. ३० तृतीयचरणमत्र तृतीयतया । 11 मा० तृ. स० श्लो० ३१ उत्तरार्धमत्राविकलमुत्तरार्धतया । 12 मा० तृ० स० श्लो० ३२ प्रथमचरणमत्र प्रथमचरणतया । Page #57 -------------------------------------------------------------------------- ________________ 5 10 15 20 २६ देवानन्दमहाकाव्यम् । परिष्कृतत्वेन दिशः पिशङ्गीर्या कुर्वती काञ्चनभूमिभासा । दिनोदयस्य श्रियमाश्रितानां यतीश्वराणां पुरतः शशंस ॥ ३५ ॥ प्रविश्य तस्यां पुरि पौरनन्दी गणाग्रणीस्तां वसतिं पुपाव । निर्विदा या विदधे विधात्रा भुवो विभूषेव भुविजयाय' ॥ ३६ ॥ पुरी सनाथा प्रभुणा जनानां गतागतैर्वृद्धिमतीव चक्रे । सनेमिनीं द्वारवतीं सखीं तां छायेव या खर्जलधेर्जलेषु ॥ ३७ ॥ रथाङ्गभर्त्रेऽभिनवं वराय हरिर्यथा द्वारवतीं ससर्ज । तथैव मन्ये गुरवे ध्रुवेण विनिर्मिता नर्मवती पुरीयम् ॥ ३८ ॥ पयोधिना तुङ्गतरङ्गरङ्गच्छटो च्छलच्छङ्खकुलाकुलेन । पुरी दधौ साम्यमहो महौघे तदाभिनृत्यत्तुरगिप्रवृत्त्या ॥ ३९ ॥ निनंसया सङ्गतपौरनारीस्नानैस्तडागोऽत्र तदा तरङ्गैः । लोलैरोलद्युतिभाञ्जि मुष्णन् रत्नानि रत्नाकरतां जगाहे ॥ ४० ॥ हल्ली सकैः प्राप्त परिश्रमाणामुपेयुषीणां पुलिनेऽङ्गनानाम् । सरोऽविलम्बादिव मानमत्र विस्तारयामास तरङ्गहस्तैः' ॥ ४१ ॥ यत्सालमुत्तुङ्गतया विजेतुं शशाक न खः प्रभुवैजयन्तः । तत्र न्यवात्सीन्नरनाथमन्त्री वणिक्षु सभ्यः सहजूर्महेम्यः ॥ ४२ ॥ चतुःसमामद्विसन्धगन्धः प्राकारभित्त्या सहसा निषिद्धः । निर्गत्य यत्सौधगवाक्षमार्गे प्रांदुर्विचक्रे चरितं गृहस्य' ॥ ४३ ॥ अथान्यदासौ गुरुमाह मन्ये त्वदुद्भवादेव शिवाय देवैः । आराधितोऽद्धा मनुरप्सरोभिः प्रसादितोऽसूत कुलाग्रिमं ते " ॥ ४४ ॥ त्वत्पूर्वजाः केचिदिहैव पूर्वं जातास्त्रिवर्गाचरणैः सुरायाः । यद्योषितः स्फाटिकसौधमूर्ध्नि नभोगता देव्य इव व्यराजन् " ॥ ४५ ॥ कान्तेन्दुकान्तोपलकुट्टिमेषु त्वत्पूर्वजानामिह मन्दिरेषु । १ ‘अनिर्विदा' या पुरी निर्वेदः स्वावमाननम् तद्रहितेन सोत्साहेन कृता । २ 'भुविर्’- स्वर्ग ३ ' - नेमि - ' समासान्तविधेः अनित्यत्वाद् न कच् । ४ - जलधेर्जलेषु' या जलधेर्जलेषु खः खर्गस्य छाया इव प्रतिबिम्बमिव अस्ति तां द्वारवतीं सखीं चक्रे लक्षणया तुल्या आसीत् । द्वितीयचरण 1 मा० तृ० स० श्लो० ३३ द्वितीयचरणमत्र तया । माघे ' - नवप्रभासा' इति । [ तृतीयः सर्गः ] 2 मा० तृ० स० लो० ३४ तृतीयचरणमत्र तृतीयचरणतया । 3 मा० तृ० स० श्लो० ३५ चतुर्थपादः । 4 मा० तृ० स० श्लो० ३६ प्रथमचरणमत्र प्रथमतया । 5 मा० तृ० स० श्लो० ३७ द्वितीयपादो द्वितीयतया । ५ 'पयोधिना' समुद्रेण समम् । ६ 'चतुःसमा’–“कर्पूरा-ऽगरु- ककोल- कुङ्कुमैस्तु चतुः समम्” ७ 'सहसा' इत्यव्ययं नानार्थे अव्ययानामनन्तार्थलात् । गन्धः कर्ता । ८ 'आराधितोऽद्धा' देवैः आराधितः अप्सरोभिः प्रसादितः । अद्धा निश्चितम् । 6 मा० तृ० स० श्लो० ३८ उत्तरार्धमत्र अविकलमुत्तरार्धतया, केवलं माघीय 'अवाप' स्थाने अत्र 'जगाहे' क्रिया । 7 मा० तृ० स० श्लो० ३९ चतुर्थपादः । 8 मा० तृ० स० श्लो० ४० प्रथमचरणमत्र प्रथमतया । माघे ' यच्च्छाल -' इति मेदः । 9 मा० तृ० स० श्लो० ४१ द्वितीयपादो द्वितीयतया । 10 मा० तृ० स० श्लो० ४२ तृतीयपादो तृतीयतया । 11 मा० तृ० स० श्लो० ४३ चतुर्थपादः । Page #58 -------------------------------------------------------------------------- ________________ [तृतीयः सर्गः] महोपाध्यायश्रीमेघविजयविरचितं छाया विरेजुर्विलसद्वधूनां शरीरभाजः कमला इवैषाम् ॥ ४६ ॥ तवागमादेव ततो विशेषाजालागताभ्योऽधिगृहं गृहिण्यः। इहोच्छलटूरिसुमावलीभ्यः प्रकाशमभ्यस्य दृशोर्दिशन्ति ॥४७॥ त्वदृष्टिसम्भावनयाश्रयाली पीयूषयूषात्मतयेव शुभ्राम् । चक्रुर्युवानः प्रतिबिम्बिताङ्गाः स्ववेषवर्णैर्विविधामिहाद्य ॥४८॥ अथात्र शिष्ये खपदप्रतिष्ठा प्रणीय नः प्रीणय चित्तनिष्ठाम् । महः क्रियान्मेऽस्य गृहे खबिम्बैः सजीवचित्रा इव रत्नभित्तीः ॥४९॥ गुरोर्गिरः श्रुत्युदितप्रसत्तेस्तदा स्मिता पाण्डुकपोलकाभ्याम् । बिम्बे सवर्णेऽपि सुवर्णलिप्त-स्तम्भेषु भेजे नवदर्पणश्रीः ॥५०॥ शुकाङ्गनीलोत्पलनिर्मितानां स्रजां विलेसुः प्रतिसद्म राज्यः । ___ 10 कटाक्षमाला इव पर्वलक्ष्म्यास्तथेति साधु प्रभुणाऽभ्युपेते ॥५१॥ मणीमयेष्वङ्गणकेषु धाम्नां लिप्तेषु भासा गृहदेहलीनाम् ।। अन्तःस्थिताऽपीन्दुमुखी तदाऽऽसीद् अभ्यागतेवार्थिजनाय दातुम् ॥५२॥ तत्रोत्सवस्य श्रवणामृतेन नाभूत् पुरी सा श्रवणेन तूर्णम् ।। यस्यामलिन्देषु न चक्रुरेव लोकाः स्वधाम्नां प्रतिकर्म नर्म ॥ ५३॥ 15 अस्याः खसेवास्ति पुरी द्वितीया पार्श्वेऽद्वितीया खलु सावलीति। न वेद यस्यां मणिकुहिमत्वात् मुग्धाङ्गना गोमयगोमुखानि ॥ ५४॥ गोपानसीषु क्षणमास्थितानां दिहक्षयाऽभ्येत्य दिवो वधूनाम् । जालेषु लीलालसमानुषीणां मुखेन सख्यं समुदत्यमुष्याम् ॥१५॥ नृत्यप्रलोभाद् वलभीस्थितानामालम्बिभिश्चन्द्रकिणां कलापैः। जातातपत्रप्रभया प्रभुत्वं या व्यञ्जयामास पुरी पुरीणाम्" ॥५६॥ स्फुरत्करैरप्यकरैर्विलास-व्यासक्तरामैरपि चाऽविरामैः। ' रेजे विचित्रैरपि या सचित्रहैर्विहारैरपि हारिहारैः ॥ ५७ ॥ अथैत्य तस्यां पुरी मूरिमन्त्र-दिध्यासयाऽधत्त स धारणां ताम् । अन्तर्निलीनेन्द्रियवृत्तिरेनं यस्यां जनः कृत्रिममेव मेने" ॥५८॥ १ 'खबिम्बैः' खेषां सगोत्राणां बिम्बैः संक्रान्तः।। ३ 'शुकाङ्ग-' शुकाङ्गवन्नीलानि यानि उत्पलानि । २ 'सवर्णे-' गुरोः सुवर्णवर्णवात् बिम्बे सवर्ण समानेऽपि स्मितेन ईषत्पाण्डुकपोलकाभ्यां पाण्डुलात् सुवर्णलिप्तस्तम्भेषु नव ४ 'तदाऽऽसीद-' तदा तस्मिन् समये आसीत् । दर्पणश्रीभेजे। ५ 'यस्याम्' धारणायाम् । 25 AamrAAAAAnuranamamarnamniwanian 1 मा० तृ० स० श्लो०४४ प्रथमपादः प्रथमतया । 2 मा० तृ० स० श्लो. ४५ द्वितीयपादो द्वितीयतया । 3 मा० तृ० स० श्लो० ४६ तृतीयपादः तृतीयतया । 4 मा० तृ० स० श्लो० ४६ चतुर्थपादः। 5 मा० तृ० स० श्लो. ४७ चतुर्थपादः । माघे तु 'मणिदर्पण- . श्रीः' इति मेदः। 6 मा० तृ० स० श्लो० ४८ प्रथमपादः प्रथमतया । 7 मा० तृ० स० श्लो. ४८ द्वितीयपादो द्वितीयतया । 8 मा० तृ० स० श्लो० ४८ तृतीयपादः तृतीयतया । 9 मा० तृ• स० श्लो० ४८ चतुर्थपादः चतुर्थतया। 10 मा० तृ० स० श्लो० ४९ प्रथमपादः प्रथमतया । 11 मा० तृ. स० श्लो० ४९ द्वितीयपादो द्वितीयतया । 12 मा० तृ० स० श्लो० ५० तृतीयपादः तृतीयतया । 13 मा० तृ० स० श्लो०५१ चतुर्थपादः । Page #59 -------------------------------------------------------------------------- ________________ 5 10 15 20 २८ देवानन्दमहाकाव्यम् । [ तृतीयः सर्गः ] क्षितिप्रतिष्ठोऽपि मुखारविन्दैधितद्युतोष्णांशुरिवाऽप्रधृष्यः । ज्वलत्तपोज्योतिरसौ समाधिं दधजिगाय सदीशतेजः ॥ ५९ ॥ तदेयुषीर्देववधूर्विलासै रागं विविक्ता इव वर्द्धयन्तीः । योगाद् गुरुं क्षोभयितुं न दक्षा बबाधिरे धीरकटाक्षलक्षाः ॥ ६० ॥ रम्भाः स्मरं भावयितुं मनोन्तर्मधुं व्यधुस्तेन मणीचकानाम् । मधूनि वक्राणि च कामिनीनामन्योन्यमामोदविवादमीयुः ॥ ६१ ॥ प्रियैः प्रियैयैर्वचसां विलासैः स्त्रियः प्रसन्ना विहिता रतान्तः । सख्याः शुकस्तान्निवदंस्तदान्ते वासित्वमाप स्फुटमङ्गनानाम् ॥ ६२ ॥ छन्नेष्वपि स्पष्टतरेषु यत्र पिकानुवादान्मणितेषु सख्यः । प्रत्यायिताः सङ्गमरङ्गसौख्यं भेजुः खयं जातफलाः कलानाम् ॥ ६३ ॥ वासांसि लज्जावधये धृतानि खच्छानि नारीकुचमण्डलेषु । करप्रयोगस्य भियेव नूनं नाविघ्नयंस्तत् प्रियदृष्टिपातान् ॥ ६४ ॥ रतप्रवृत्तौ शतधा बभूवुः क वोन्नतानां तनुभिर्निरोधः [ इति वा पाठः ] । लतामिलच्छाखिषु तत्प्रवृत्ति- हीरक्षणायेव वधूधृतानि । आकाशसाम्यं दधुरम्बराणि रतश्रमाम्भः पृषदाऽऽद्रितानि ॥ ६५ ॥ अविक्रियं चेति मधुक्रियाभिस्तमैक्ष्य रम्भाः प्रणिधानशुद्धम् । विभ्रमं विभ्रममेव जजुर्न नामतः केवलमर्थतोऽपि ॥ ६६ ॥ यस्यामर्जिह्मा महतीमपङ्कां भक्तिं वितेनुर्गणधारिणोऽपि । सूरेः क्रमाच्छासनदेवताऽऽविर्बभूव सा भक्तिवशात् सहर्षा ॥ ६७ ॥ भवादृशा ध्यानधिया वयोग सीमानमत्यांयतयोऽत्यजन्तः । स्मरन्ति मे श्रीप्रभवस्ततोऽहं धन्येति साऽऽभाष्य गुरूननंसीत् ॥ ६८ ॥ यदर्थमुद्यत्तपसा त्वयाहं स्मृता तदाज्ञापय देव ! सद्यः । जनैरजातस्खलनैर्न जातु भवादृशैर्घ्ययमिहार्थवन्ध्यम्" ॥ ६९ ॥ १- 'वधू -' २-३ द्वितीयाबहुवचनम् । देववधूः कटाक्षलक्षा बबाधिरे - उपतापाय जाता इति भावः । किम्भूताः कटाक्षलक्षाः ? धीराः अनिमेषत्वात् । २ 'तान्' वचोविलासान् । ३ इतः चत्वारि अपि पदानि समस्यन्ते अधिकारबहुलानुरोधात् । 1 मा० तृ० स० श्लो० ५२ प्रथमपादः प्रथमतया । माघे ' - रविन्दैर्' इति । 2 मा० तृ० स० श्लो० ५३ द्वितीयपादो द्वितीयतया । 3 मा० तृ० स० छो० ५४ उत्तरार्धमुत्तरार्धतया, केवलम् अक्षरमेदः । 4 मा० तृ० स० श्लो० ५५ चतुर्थपादः । 5 मा० तृ० स० श्लो० ५६ प्रथमपादः प्रथमतया । ४- 'मजिम्हा' अवक्राः आर्जव सहिताः । ५- 'मपङ्काम्' अपापाम् । ६- 'विर्बभूव' प्रत्यक्षा अभूत् । ७- 'त्यायतयो' अतिआयतयः अतिशोभनोत्तर कालाः । " अतिरतिक्रमे च" [ ३।१।४५] इति तत्पुरुषसमासः । शोभनो राजा अतिराजा । ८ - 'स्खलनै' - निरतीचारैः । 6 मा० तृ० स० श्लो० ५६ द्वितीय: पादो द्वितीयतया । 7 मा० तृ० स० श्लो० ५६ तृतीयः पादः तृतीयतया । 8 मा० तृ० स० श्लो० ५६ चतुर्थः पादः चतुर्थतया । 9 मा० तृ० स० छो० ५७ प्रथमः पादः प्रथमतया । माघे - मपङ्काः' इति । 10 मा० तृ० स० श्लो० ५७ द्वितीय: पादो द्वितीयतया । 11 मा० तृ० स० श्लो० ५७ तृतीयः पादः तृतीयतया । Page #60 -------------------------------------------------------------------------- ________________ महोपाध्यायश्रीमेघविजयविरचितं hi यौवराज्यश्रियमर्हतीति श्रुत्वा गुरोर्वाचमुवाच देवी । समेsपि शिष्या उचिता हि यैर्न द्वयेऽप्यमुच्यन्त विनीतमार्गाः ॥ ७० ॥ · परस्परस्पर्द्धिपरार्द्धारूपा जितेन्द्रिया ज्ञप्तिगुरुखरूपाः । शिष्यास्तवैतेषु गुणैः प्रधानः श्रीपाठकोऽसौ कनकाभिधानः ॥ ७१ ॥ केलाः कलाः सर्वकलाङ्गनासु पौरस्त्रियो यत्र निधाय वेधाः । स्वकोश मध्यादिव तत् ततस्ता यथार्हमादाय जगत्सु युङ्क्ते ॥ ७२ ॥ स्थानेऽस्य दीक्षैव यदेतदहीं कन्यां विधातुं विदुषो न वेधाः । श्रीनिर्मितिः प्राप्तघुणक्षतैकवर्णस्वरूपाऽस्य जैरत्तरस्य ॥ ७३ ॥ शङ्के ततः किं जनरञ्जनाय श्रियं स नव्यामिव योजयित्वा । प्रत्याददानः स्वघुणप्रणीतवर्णोपमावाच्यमलं ममार्ज ॥ ७४ ॥ क्षुण्णं यदन्तःकरणेन वृक्षास्तदेव दिव्याः प्रतिसाधयन्ति । इतीव मन्ये गुरुचिन्तितोऽर्थः समर्थितः शासनदेवतोक्तैः ॥ ७५ ॥ चेतसा चिन्ति धनादि सालाः फलन्ति कल्पोपपदास्तदेव । गुरुः प्रसत्त्येह परत्र भोगानी भोगरूपान् दिशति ह्यचिन्त्यान् ॥ ७६ ॥ क्रमात् समाधेरुपरम्य सम्यक सूरेरिलादुर्गपुरि प्रवेशे । अध्यूँषुषस्तामभवन् जनस्य मनोमुदः स्वर्गसदोऽपि वन्द्याः ॥ ७७ ॥ पदप्रतिष्ठास्पद वेदिकायां विस्तारयामास जनाश्रयान्तः । स श्रेष्ठमुख्यः सहजूर्मणीभिर्याः सम्पदस्ता मनसोऽप्यगम्याः ॥ ७८ ॥ कला दधानः सकलाः स्वभाभिरुद्भासयन् सौधसिताभिराशाः । तन्मण्डपे मौक्तिकरत्नराशिश्वकार नीचैर्भगणं द्विधऽपि ॥ ७९ ॥ सुदुर्लभां सोदंरवल्लभामप्यभङ्गसौभाग्यभरेण पार्श्वात् । [ तृतीयः सर्गः ] १ 'द्वये - ' लौकिक - लोकोत्तररूपमेदात् । २ 'कला' पाठकस्य नागर्यः - प्रधानाः मुख्याः । अन्यकलास्तु ग्रामीणवनिताः ३ 'विदुषो' विदुषशब्दः औणादिकः पाण्डित्ये । ४ ' प्राप्तघुण-' प्राप्तं घुणक्षतैकवर्णखरूपं यया सा । ५ 'जरत्तरस्य' इत्यनेन जरायां शिल्पिनः शिल्पक्रियाक्षमत्वज्ञापनं घुणाक्षरन्यायसमर्थनं च । 1 मा० तृ० स० श्लो० ५७ चतुर्थः पादः चतुर्थतया । 2 मा० तृ० स० श्लो० ५८ प्रथमः पादः प्रथमतया । 3 मा० तृ० स० श्लो० ५८ द्वितीयः पादः द्वितीयतया । माघे 'विधाय' इति । 4 मा० तृ० स० श्लो० ५८ तृतीयः पादः तृतीयतया । माघे 'श्री निर्मितिप्राप्त-' इति । 5 मा० तृ० स० छो० ५८ चतुर्थः पादः चतुर्थतया । २९ ६ 'आभोग' विस्ताररूपान् । ७ 'अध्यूषुष - ' ताम् इलादुर्गनाम्ना 'ईंडर' इति प्रसिद्धां पुरीं वासेन आश्रितस्य । ८ ' वन्द्याः ' प्रशस्याः स्तवनीयाः । ९ 'द्विधाऽपि' उच्चत्वेन कान्त्या च इति द्विधा । १० 'सोदर - ' सोदरवल्लभां लक्ष्मीम् । चन्द्रपक्षे सोदरां भगिनीम्, प्रियाम् इष्टाम्- ततो विशेषणसमासः । 6 मा० तृ० स० श्लो० ५९ प्रथमः पादः प्रथमतया । 7 मा० तृ० स० श्लो० ५९ द्वितीयः पादः द्वितीयतया । माघे “–स्तदैव” इति । 8 मा० तृ० स० श्लो० ५९ तृतीयः पादः तृतीयतया । माघे 'अध्यषुषो यामभवन् जनस्य' इति । 9 मा० तृ० स० श्लो० ५९ चतुर्थः पादः चतुर्थतया । 10 मा० तृ० स० श्लो० ६० पूर्वार्ध पूर्वार्धतया । 5 10 15 20 Page #61 -------------------------------------------------------------------------- ________________ 5 10 15 20 ३० देवानन्दमहाकाव्यम् । [ तृतीयः सर्गः ] यां रेवतीजानिरियेष हातुं न रोहिणेयो न च रोहिणीशः ॥ ८० ॥ बाणाहवव्याहतशम्भुशक्तेर्व्यक्तेऽपि दाशार्हपतेः प्रियात्वे । तदोपभुङ्के स्म पयोधिपुत्रीं तां दीनदानैर्वणिजां वरेण्यः ॥ ८१ ॥ मासादितः प्राप्य महीमहेन्दोरासत्तिमासाद्य जनार्दनस्य । दयोदयायैष यथेष्टदानैः श्रेष्ठी समुद्धोषयति स्म ढक्काम् ॥ ८२ ॥ परस्परं तत्क्षणवीक्षणार्थ- मिलद्वधूनां वदनेन्दुभासा । शरीरिणा जैत्रशरेण यत्र स्मरेण रेमे रमणेषु कामम् ॥ ८३ ॥ लीलावतीनां कलगीतनादं श्रुत्वान्तराऽऽखादविमुद्रिताक्षः । नटेश्वरोऽभूत् किमतस्तदानीं निःशङ्कमूषे मकरध्वजेन ॥ ८४ ॥ निषेव्यमाणेन शिवैर्मरुद्भिर्जनाश्रये तेन घने जनेन । नाबोधि बाधाssaपसंप्रवृत्ता क कामचारे यदि वाऽऽतपः स्यात् ॥ ८५ ॥ संसत् सुधर्मा सममादितेयैरध्यास्यमाना हरिणा चिराय । इहावतीर्णा किमिति व्यमृक्षत् साक्षाज्जनस्तत्र गुरावुपेते ॥ ८६ ॥ मुक्तादिदानेषु समुत्किरन्तस्तदा वदान्या नगरे विरेजुः । उद्रश्मिरत्नाङ्कुरधाम्नि सिन्धावुन्मुक्तमुक्ता इव वीचिमार्गाः ॥ ८७ ॥ कस्ता पुरं स्तोतुमलं महेऽस्मिन् सविस्मयं स्मेरतरे स्मयेन । अध्यासितामाईत जन्मवृत्तावाह्वास्त मेरार्वमरावतीं या ॥ ८८ ॥ स्निग्धाञ्जनश्यामरुचिः सुवृत्तो दन्दह्यमानाऽगुरुवर्त्तिधूमः । वदान्यभावाद् वणिजोsधरैस्य पयोधरस्यागममाशशंस ̈ ॥ ८९ ॥ श्रीवर्द्धमानप्रभुशासनश्रीवध्वा इवाऽध्वंसितवर्णकान्तेः । विदिद्युते वक्त्रसहस्रपत्रमिवोच्चकैर्मण्डपमण्डलेशः " ॥ ९० ॥ श्रीवाचको यष्टरसेन्दु संवत् [१६८२ ] राधाग्रषष्ठयां कनकाभिधानः । विशेषको व विशिशेष यस्याः सौभाग्यमुचैर्गणभृत् पदव्याः" ॥ ९१ ॥ १ 'रेवती' रेवती जाया यस्य " जायाया जानिः " [ ७३ ॥ १६४ ] २ ' - आसत्ति' आ इति अव्ययम् ईषदर्थे । आ ईषत् आसतिं नृपस्य प्राप्य अजनार्दनस्य मारिनिषेधस्य ढक्कां पटह वादयति स्म । किंभूतः श्रेष्ठी ? सादी अश्वारूढः - राजप्रसादल 1 मा० तृ० स० श्लो० ६० उत्तरार्धम् उत्तरार्धतया । माघे 'रौहिणेयो' इति । 2 मा० तृ० स० श्लो० ६१ प्रथमः पादः प्रथमतया । 3 मा० तृ० स० श्लो० ६१ द्वितीयः पादः द्वितीयतया । माघे ' - मासाद्य जनार्दनस्य' इति पदविभागः । 4 मा० तृ० स० श्लो० ६१ तृतीयः पादः तृतीयतया । 5 मा० तृ० स० छो० ६१ चतुर्थः पादः चतुर्थतया । ब्धाऽश्ववान् । यद्वा आसादि सादिनम् अवधीकृत्य अश्वारोहोऽपि जीवरक्षक इत्यर्थः । ३ 'शिवै: ' सुखकारिभिः । ४ 'मेरो' आगताम् । ५ ' - अधरस्य' दातृत्वेन हीनवादीकृतस्य । ६ 'वा' इति अव्ययम् - उपमायाम् । 6 मा० तृ० स० लो० ६२ प्रथमः पादः प्रथमतया । माघे 'निषेव्यमाणेन' इति । 7 मा० तृ० स० श्लो० 8 मा० तृ० स० छो० 9 मा० तृ० स० श्लो० 10 मा० तृ० स० श्लो० 11 मा० स० तृ० श्लो० 12 मा० स० तृ० श्लो० ६२ द्वितीयः पादः द्वितीयतया । ६२ तृतीयः पादः तृतीयतया । ६२ चतुर्थः पादः चतुर्थतया । ६३ प्रथमः पादः प्रथमतया । ६३ द्वितीयः पादः द्वितीयतया । ६३ तृतीयः पादः तृतीयतया Page #62 -------------------------------------------------------------------------- ________________ ३१ 10 [तृतीयः सर्गः] ___महोपाध्यायश्रीमेघविजयविरचितं तस्याः सितच्छत्रितदेवसूरेरेतावतैवानुमिता विभूषा । अधाद् यदस्या विजयादिसिंहः श्रियं त्रिलोकीतिलकः स एव ॥ ९२ ॥ तामीक्षमाणः सपुरं पुरस्ताद् महैस्तदा सान्द्रतमां समज्याम् । शुभे मुहूर्ते गुरुणाऽभिषिक्तोऽनूचानचन्द्रः स रुचिं चिचाय ॥ ९३ ॥ तामीक्षमाणः सपुरं पुरस्तात् पौरैर्निपीतां स्वगुरूपनीताम् । स्फीतां श्रियं सूरिरमंस्त शस्तं फलेग्रहित्वं गुरुभक्तिवल्लेः ॥९४॥ स्वयं स्वयम्भूरमणस्य पूर्व प्रापत् प्रतोलीमतुलप्रतापः। प्रभोः स्खशिष्यप्रभयाऽनुयातः स्वकान्तकीर्तेरिव वर्त्मदर्शी ॥ ९५ ॥ अभ्यर्चिता सभ्यजनैमणीभिर्द्वयी बभासे गुरुशिष्ययोः सा। वज्रप्रभोद्भासिसुरायुधश्रीर्जितो ययेन्द्रः प्रणयन्नुपेन्द्रम् ॥ ९६ ॥ श्रीसिंहसरेर्गुरुदत्तगच्छाधिपत्यधू रधुरीणमूर्तेः। आज्ञा समाज्ञा सममाविरासीद् या देवसेनेव परैरलङ्घया ॥९७ ॥ प्रजा इवाङ्गादरविन्दनाभेः सुधामुधाकारिवचःप्रपञ्चाः। श्रीसिंहसरेर्वदनान्निरीयुलॊकम्र्पूणाः सत्त्वघृणातृणान्दाः ॥९८॥ प्रजास्ततोऽथ प्रसृताः कृतेऽर्थे शम्भोर्जटाजूटतटादिवाऽऽपः। जयेतिवाचो जगतीं पुनानाः नानाव्ययैस्तोषमयैर्धनानाम् ॥ ९९ ॥ पुरेऽत्र कांश्चिद्दिवसान् व्यतीत्य प्रभोर्विहर्तुं वनमाश्रितस्य । मुखादिवाथ श्रुतयो विधातुर्नन्तुं नगर्या निरगुर्जनौघाः ॥१०॥ प्रस्थानमाकर्ण्य महीमहेशे नतेः कृते सत्वरगत्वरेऽस्य । सेना रसेनाऽऽकुलिता इवान्तःपुरान्निरीयुर्मधुजिवजिन्यः ॥१०१॥ 20 मरुस्थलं प्राप्नुमना धनाढ्यैरन्वीयमानः स नृपैस्तथागात् । संमेनिरे येन जनाः किमेताः पुरान्निरीयुमधुजि«जिन्यः" ॥ १०२॥ श्लिष्यद्भिरन्योऽन्यमुखाग्रसङ्गसरङ्गचित्रार्पणदीप्तभालैः। १ 'सपुरम्' नगर्या समम् । देहेन समम् । ४ 'प्रसृताः' प्रजा मण्डपाद् निःसृताः । ५ 'जये-'जय जय इति वाक् यास ताः। २-मणीभि-' पञ्चप्रकाररत्नैः-खर्ण-रूप्य-विद्रुम-मुक्का ६ 'मधुजिदू-ध्वजिन्यः' मधुजित् कृष्णः तेन चिहिताः ध्वजताम्राणि पञ्चरत्नानि । वती:-ध्वजे कृष्णरूपमिति । ३-लोकम्पृणाः' लोकसंतर्पकाः । 'लोकम्पृण' इति [३।२। . ७ 'मधुजिद्-ध्वजिन्यः' धर्मोद्धरणकारिखाद् वैष्णव्यः सेनाः ११३] निपातः। किमेताः पुराद् निरीयुः। -15 wrov 1 मा० स० तृ• श्लो० ६३ चतुर्थः पादः चतुर्थतया । 2 मा. स.तृ.श्लो०६४ प्रथमः पादः प्रथमतया । माघे | 'स पुरम्' इति विभागः 3 पूर्ववत् 4 मा० स० तृ० श्लो०६४ द्वितीयः पादः द्वितीयतया 5 मा० स० तृ० श्लो०६४ तृतीयः पादः तृतीयतया । 6 मा० स० तृ• श्लो०६४ चतुर्थः पादः चतुर्थतया । । 7 मा० स० तृ० श्लो० ६५ प्रथमः पादः प्रथमतया । 8 मा० स० तृ० श्लों. ६५ द्वितीयः पादः द्वितीयतया । 9 मा० स० तृ० श्लो० ६५ तृतीय पादः तृतीयतया । 10 मा० स० तृ० श्लो० ६५ चतुर्थः पादः चतुर्थतया । माघे तु 'मुरजिद्धजिन्यः'। 11 पूर्ववत् Page #63 -------------------------------------------------------------------------- ________________ 10 देवानन्दमहाकाव्यम् । [तृतीयः सर्गः] गुरोर्निशम्यागमनं कुमारैः संवर्द्धिताः खस्वपुरे पुरेशाः' १०३ ॥ आपूर्यमाणोत्तमतूर्यनादैः स्खलत्खलीनं हरिभिर्विलोलैः।। संयोज्य सैन्यं च मुदाऽभिजग्मुः संदेशतोऽस्मादथ देशमुख्याः ॥१०४ ॥ देशान्नरेशाः प्रमदाभिवेशात् तथा रथाश्वेभभरेण चेलुः। परस्परोत्पीडितजानुभागाः नागाद् यथा तत्र तिलोऽपि भूमिम् ॥१०५ ॥ स्मरध्वजानां ध्वनिभिर्वजानां चलाञ्चलैर्जातभियां हरीणाम् । धारोद्धरत्वात् सरलाध्वगत्या दुःखेन निश्चक्रमुरश्ववाराः ॥ १०६॥ निरन्तरालेऽपि विमुच्यमाने मार्गे नृपाद्यैः पुरतश्चलद्भिः। पदं दधानो गुरुरीर्ययैव प्रतिस्थलं तीर्थमधत्त देशम् ॥ १०७ ॥ श्रद्धावतासावनुगम्यमानो दूरं पथि प्राणभृतां गणेन । ग्रामादनुग्रामविहाररीत्या सीरोहिकां प्राप मुनिप्रजापः ॥१०८॥ विवन्दिषाऽभ्युद्गतसङ्कलोकः समं निषेव्यैरभिरूपरूपैः। तेजोमहद्भिस्तमसीवं दीपैः प्रावेशि तस्यां वैशिनां वनीपैः ॥ १०९॥ तेजोऽग्रिमैास्तवभाविपौरैर्निमीयमाणेषु महेषु तत्र। कियाननेहाः सकृपैर्गणीन्द्रद्विपैरसंबाधमयाम्बभूवें ॥११०॥ शनैरनीयन्त रयात् पतन्तो देवांहिपद्मे वणिजः प्रणन्तुम् । निजैर्निशायां विविधैरुपायैः प्रबोध्य धामाधिकधर्मलुब्धाः ॥१११ ॥ क्रमादमुष्या मुनिमुख्ययाने रथाः क्षितिं हस्तिनखादखेदैः। नीता विना यत्नमपीभ्यरथ्यैस्तथैकवालाकलनादलुब्धैः ।। ११२ ॥ प्रत्युद्ययौ श्रीजयमल्लराजः स्पर्धानुधावद्वलसङ्घराजः। सयत्नसूताऽऽयतरश्मिभुग्नग्रीवाश्वभाखद्रथभूषिताध्वा" ॥ ११३ ॥ वश्याऽस्य सोमालकरेश्वचालाऽचलानुरागादिव कृष्यमाणा। समं समुद्यद्भिरनोऽनुबन्धाद् ग्रीवाग्रसंसक्तयुगैस्तुरङ्गैः ॥ ११४ ॥ बलोर्मिभिस्तत्क्षणहीयमानवनेषु नेषुभ्रंमरा निवासम् । 15 १'-तमसीव' सीरोहीनगरस्य पर्वतवनवेष्टितत्वेन तमसः उपमा। २'वशिनामधीशैः' इति वा पाठः ३ 'तेजोऽग्रिमै-' तेजः तेजःपालनामा मन्त्री, अग्रिमः मुख्यः येषां तैः । वास्तवः तात्त्विकः भावोऽस्ति एषाम् । ४-'जयमल-जयमल्लनामा मन्त्री तस्य राजा अथवा तस्य अधिकतेजस्वात् स एव राजा । ५ 'अनो'-अनस् शकटम् । ६-'तत्क्षणहीयमान'-तस्मिन् क्षणे उत्सवे, हीयमानेषु गम्यमानेषु । 1 मा० स० तृ० श्लो० ६६ प्रथमः पादः प्रथमतया । 'तमसेव' इति पाठः । माघटीकाकृता 'तमसि' इत्यपि पाठो निरदेशि 2 मा० स० तृ० श्लो०६६ द्वितीयः पादः द्वितीयतया।। परन्तु 'तमसा' इत्येव पाठः साधीयान् इति समर्थितम् । 3 मा० स० तृ. श्लो० ६६ तृतीयः पादः तृतीयतया । 8 मा० स० तृ.श्लो० ६७ चतुर्थः पादः चतुर्थतया । 4 मा० स० तृ० श्लो० ६६ चतुर्थः पादः चतुर्थतया। 9 मा० स० तृ० श्लो० ६८ प्रथमः पादः प्रथमतया । 5 मा० स० तृ० श्लो० ६७ प्रथमः पादः प्रथमतया । 10 मा० स० तृ० श्लो० ६८ द्वितीयः पादः द्वितीयतया । 6 मा० स० तृ० श्लो० ६७ द्वितीयः पादः द्वितीयतया। 11 मा० स० तृ० श्लो० ६८ तृतीयः पादः तृतीयतया । 7 मा० स० तृ० श्लो० ६७ तृतीयः पादः तृतीयतया । माघे । 12 मा० स० तृ. श्लो० ६८ चतुर्थः पादः चतुर्थतया। Page #64 -------------------------------------------------------------------------- ________________ 33 [तृतीयः सर्गः] महोपाध्यायश्रीमेघविजयविरचितं चलद्गजास्यस्थलदानपानगोष्ठीषु निष्ठां दधतः पटिष्टाम् ॥ ११५ ॥ मत्तद्विपेन्द्राश्वशताङ्गवृन्दै रथ्या भुजाया वलयरिवास्याः। देशश्रियो वेषविशेषभूषां तदाऽभ्यपुष्यजयमल्लराजः ॥११६ ॥ लताभिराकीर्णसुमानि गृह्णत्युर्वीभृतो नामयति द्विधाऽस्मिन् । प्रायेण निष्कामति चक्रपाणी दिक्चक्रमाक्रान्तमभूत् क्रमेण ॥ ११७॥ 5 जातैजनाभिस्त्रिदशाङ्गनाभिर्जगत् समादातुमिवोद्यतेऽस्मिन् । प्रायेण निष्कामति चक्रपाणी भिया प्रियाः खे परिरेभिरे द्राक् ॥ ११८ ॥ धराभिसाराय रयाद्धयानां खुरक्षतैर्दीपितमन्मथैव ।। प्रायेण निष्कामति चक्रपाणी रेणुच्छलाच्छादयति स्म भानुम् ॥ ११९ ॥ सौभाग्यशोभां दधति क्षमायास्तस्मिन्नुदीतारुणचूर्णपुजैः। ____10 प्रायेण निष्कामति चक्रपाणी द्यौर्भानुचक्षुस्त्रपया न्यमीलत् ॥ १२० ॥ महान् महोऽभूत् स गुरुप्रवेशे प्रत्यालयोत्तम्भितकेतुसेतुः। गतागतैर्यत्र जनस्य तस्यां नेष्टं पुरो द्वारवतीत्वमासीत् ॥ १२१ ॥ पुरः स्फुरत्स्वर्णगिरिस्तदानीं जालंधराह्रानभृतः क्षमीन्दोः। क्षितीन्दुतन्त्रैर्युगपत्प्रवेशे नेष्टं पुरो द्वारवतीत्वमासीत् ॥ १२२ ॥ 15 पारेजलं नीरनिधेरपश्यन् दिशामधीशा जयमल्लराजः। सिद्धाङ्गनाभिन्नु गीयमानं भृशं यशः श्रीगुरुभक्तिगौरम् ॥ १२३ ॥ पारेजलं नीरनिधेरपश्यन् निजाभिषेके हरिवेश्मभूषाम् । सस्मार देवः समयं तमेव सादृश्यमाशास्य पुरः पुरोऽस्याः ॥ १२४ ॥ विभोर्निदेशान्नृपतिः स साक्षाद् मुरारिरानीलपलाशराशीन् । ___20 रसालजान् वन्दनकोत्सवैषी प्रसारयामास चतुष्पथेषु" ॥१२५ ॥ कर्पूरपूर्णैर्मृगनाभिचूर्णैः संवास्य पत्रै रचिता अपीह । १"द्विधा'-राजानः पर्वताश्च । ४'द्वारवतीख'-द्वारं गोपुरम्-तद्वत्त्वम् , यद्वा द्वारिकार्स इष्टं न आसीत् , काकुः अपि तु इष्टमेव-इयं द्वारिका-एवेति भावः । २ 'चक्रपाणी' चक्र कटकं पाणौ हस्ते यस्य मन्त्रित्वात् । ५ 'द्वारवतील- एतनगरशोभया द्वारवतीलं दिदृक्षणां न चक्रपाणी वासुदेवे लुप्तोपमा । चक्र चक्रलक्षणं रेखारूपं पाणी इष्टं प्रियम् । यस्य-एतेन भाग्यसूचा। ६ सिद्धा'-सिद्धा देव विशेषाः । ३ 'चक्रपाणी' चक्रपेषु चक्रवर्तिषु अणुर्लघुः ब्रह्मदत्तः तत्र- । 'हरिवेश्म- "स्तम्बभूर्विष्णुगेहम्" [है. अभि. कां. ४ लुप्तोपमा। श्लो. ४५] इति स्तम्भतीर्थ-नाम । 1 मा० स० तृ० श्लो० ६९ प्रथमः पादः प्रथमतया । 2 मा० स० तृ. श्लो०६९ द्वितीयः पादः द्वितीयतया । माघे 'रध्याभुजायाः' इति । 3 मा० स० तृ• श्लो० ६९ तृतीयः पादः तृतीयतया । 4 पूर्ववत् । 5 पूर्ववत् । 6पूर्ववत् । 7 मा० तृ० स० श्लो० ६९ चतुर्थः पादः चतुर्थतया । 8 पूर्ववत् । 9 मा० तृ० स० श्लो. ७० प्रथमः पादः प्रथमतया । 10 पूर्ववत् । 11 मा• तृ० स० श्लो. ७० द्वितीयः पादः द्वितीयतया। माघे 'पलाशराशीः' इति । Page #65 -------------------------------------------------------------------------- ________________ ३५ देवानन्दमहाकाव्यम् । [तृतीयः सर्गः] द्रुमावलीरुत्कलिकासहस्रसौरभ्यलोभान्न जहुर्द्विरेफाः॥१२६ ॥ समुन्मिलत्सज्जनदुग्धसिन्धौ नितम्बिनीविद्रुमराजिभाजि । रेजुर्मरुच्चञ्चलघूपधूमाः प्रतिक्षणोत्कूलितशैवलाभाः ॥ १२७ ॥ लक्ष्मीभृतोऽम्भोधितटाधिवासान् प्राच्यानुदीच्यानथ दाक्षिणात्यान् । स्थलाचलेभ्यो वणिजोऽभ्युपेतान् स भोजयामास नियोगिराजः ॥ १२८ ॥ धनानि वर्षन् बहुधा सुधाभुग-द्रुमानसौ नीरदनीलभासः। मन्त्री विजिग्ये फलितांस्तदेते हियेव भूमिं प्रणमन्ति सद्यः ॥ १२९ ॥ निजे निवेश्यासनि सिंहसूरिं शिष्यं गुरौ वन्दनकं ददाने । लतावधूसम्प्रयुजोऽधिवेलं तस्थुर्जनाश्चित्रितभूरुहाभाः ॥ १३०॥ अथ प्रभुः स्थापितसिंहसूरीन् कांश्चित् तदैवार्पितवाचकाङ्कान् । आशास्य शिष्यानधिकश्रियस्तान् बहूकृतान् स्वानिव पश्यति स्म ॥१३१ ॥ आश्लिष्टभूमि रसितारमुच्चैर्मन्थाचलेनोन्मथितं पयोधिम् । तिरश्चकार ध्वनिधीरताभिस्तदा गुरुर्धर्मकथास्तथाख्यत् ॥ १३२ ॥ सुधासरः श्रीविबुधैर्निषेव्यं लोलद्भुजाकारबृहत्तरङ्गैः। गुरुस्वरूपं समवाप्य तापः प्रापद् विनाशं न जनस्य कस्य ? ॥ १३३ ॥ दिदृक्षया मनिवदान्यताया धावन्तमन्तर्धनिनं सुदूरात् । फेनायमानं पतिमापगाना-मवारयत् किं कृपणखभावः ॥ १३४ ॥ दाने ददानेऽर्थिनमर्थितार्थ-भरेण खिन्नं करकम्पनेन । निषेधयन्तं पथि फेनितास्य-मसावपस्मारिणमाशशङ्के ॥ १३५ ॥ पीत्वा जलानां निधिनाऽतिगाद्ध्याद लसद्गुणानां गुरुवाकसुधां ताम् । वृष्टं सुवर्ण जयमल्लराजा पार्श्वेऽभवत् स्वर्णगिरिस्तदङ्कः" ॥ १३६ ॥ पूज्यक्रमाम्भोरुहभक्तिभावाद् वृद्धिं गतेऽप्यात्मनि नैव मान्तीः । धियां निधिः प्राप्तमुदस्तदाऽऽविश्चके स्फुरद्रूप्यकभावनाभिः ॥ १३७॥ १ 'दुमान्-' द्वमाणां मेघतुल्यताख्यापनेन परोपकारित्वम् । पतयः संगृहीताः । अतीवधन्यत्वं च। ३ 'करकम्पनेन' पूर्व दत्तदाना याचका गृहं प्रति चलिताः २'लतावधू-' लतया कस्तूर्या संस्कृता वधूः लतावधूः-मध्यप- | पुनर्दानाय आहूताः 'अस्माकमतः परं धनेन अलम्' इति आशयेन दलोपः । लतावत् वधूभिः संयुक्ताः अधिवेलं मुहूर्तवेलामधिकृत्य करचालनेन निषेधं चक्रुः न पुनवाचा-धनेन मुखपूरणात् । जनानां सांकर्यात् दर्शनान्तरायो मा भूत् इति दिदृक्षया स्त्रीभिः । ४ 'लसद्गुणा-' लसद्गुणानां जलानां निधिना समुद्रेण । 1 मा० तृ. स. श्लो. ७० तृतीयः पादः तृतीयतया । माघे 'घनावलीरुत्कलिका'-इति । वेङ्कटेश्वरमुद्रिते माघपाठे 'वनावलीरुत्कलिका-' इति। 2 मा. तृ. स. श्लो. ७. चतुर्थः पादः चतुर्थतया । 3 मा० तृ० स० श्लो० ७१ प्रथमः पादः प्रथमतया । 4 मा० तृ० स० श्लो० ७१ द्वितीयः पादः द्वितीयतया । 5 मा० तृ० स० श्लो० ७१ तृतीयः पादः तृतीयतया । । 6 मा० तृ० स० श्चो० ७१ चतुर्थः पादः चतुर्थतया । 7 मा० त० स० श्लो० ७२ प्रथमः पादः प्रथमतया । 8 मा० तृ० स० श्लो० ७२ द्वितीयः पादः द्वितीयतया । माघे 'लोलद्धजाकारबृहत्तरङ्गम्' इति । वेङ्कटेश्वरमुद्रिते माघपाठे 'लोलगुजाकारबृहत्तरङ्गम्' इति । 9 मा० तृ० स० श्लो० ७२ तृतीयः पादः तृतीयतया । 10 मा० तृ० स० श्लो० ७२ चतुर्थः पादः चतुर्थतया। 11 मा• तृ० स० श्लो० ७३ प्रथमः पादः प्रथमतया । 12 मा० तृ० स० श्लो० ७३ द्वितीयः पादः द्वितीयतया। Page #66 -------------------------------------------------------------------------- ________________ ३५ [तृतीयः सर्गः] महोपाध्यायश्रीमेघविजयविरचितं एवं विभुं पुण्यविभूतिमत्रा-ऽनुभूय मध्येमरुदेशमाप्तम् । क्षिप्ता इवेन्दोः सरुचोऽधितीरं शिष्या गुणौघैरभिजग्मुरीशम् ॥ १३८ ॥ तदेव देवाजलदातिवृष्ट्या मरुनदीमातृकतां जगाहे ।। क्षिप्ता इवेन्दोः सरुचोऽधितीरं हंसावलीराकलयन्नतोऽगात् ॥ १३९॥ प्रतिस्थलं धन्वनि धन्वभृद्भिर्भूपैः स सम्मान्य कृतप्रवेशः। संवर्द्धितः पौरकनीविमुक्ता मुक्तावलीराकलयाञ्चकार । १४०॥ साटोपमूर्वीमनिशं नदन्तो धर्मोपदेशेषु मरौ विहृत्य । पवित्रयन्तः कतिचित् समान्ते जग्मुर्गणीन्द्रा गिरिमेदपाटम् ॥ १४१॥ आदाय सिन्धोजर्लदा धरित्री यैः प्लावयिष्यन्ति समन्ततोऽमी। तदम्भसां सञ्चयपात्रभूते व्यालोकयत् ते सरसी वशी सः ॥ १४२ ॥ 10 समीयुषः सङ्घजनस्य यानि लानैर्मिथः सङ्घटनाच्युतानि ।। तान्येकदेशान्निभृतं पयोधे_न्त्यैव रत्नानि समाश्रयंस्ते ॥ १४३ ॥ तटेष्वटद्वारणवाजिराजि स्त्रीसौरभेयीजलविम्बितानि । तान्येकदेशान्निभृतं पयोधेः साम्यं सरस्योः प्रकटं विचक्रुः ॥ १४४ ॥ श्रीमजगत्सिहमहीमहेन्द्र-विवन्दिषाभ्यागमने गजेन्द्रान् । सूरिमदैः सिक्तभुवोऽङ्गभाजः सोऽम्भांसि मेघान् पिबतो ददर्श ॥ १४५॥ उद्धृत्य मेधैस्तत एव तोयमहाय भूमिः परिपूर्यते स्म । सुखादुता स्यात् कथमन्यथाऽस्मिन्-अम्भोधराम्भोनिवहे विहेतुः ॥ १४६ ॥ शास्त्रैदृढीकृत्य दयासमर्थ-मर्थ मुनीन्द्ररिव सम्प्रणीताः। तथा कथास्तस्य नृपस्य वश्यक्रियासु निष्ठाः सहसोपदिष्टाः ॥ १४७॥ 20 आनायनिक्षेपनिषेधमत्र सन्धाय सूरेरुपदेशरूपात् ।। १ 'क्षिप्ता इवेन्दोः' गुणौ धैः क्षिप्ताः प्रेरिता इव इन्दोः चन्द्र- ५ 'कदेशान्' एकदा समकालम् , ईशान् गुरून् सम्मुखागतस्य शाखीयोपाध्यायादेः शिष्याः संघस्य । ईशान्' इति [समीयुषः] इत्यस्य क्वसुप्रत्ययस्य कर्म । __ 'सरुचः' रुचिशाखीयमुनियुक्ताः ६ 'निभृतम् निभृतं निश्चितं यथा स्यात् तथा । निभृतं ____ 'अघितीरम्' समीपम् । अधिकं तीर्यते अनेन अधितीरो राशीभवनं वा। गुरुस्तं वा। ७'ते' ते द्वे सरसी कर्मभूते रत्नानि समाश्रयन् २ 'हंसाव-' द्वितीयकाव्येऽपि हंसावलीः हंसशाखीयमुनीनां ८ 'सरस्योः' पीछोला-उदयसागरयोः तडागयोः । श्रेणी: पश्यन् । 'क्षिप्ताः' इत्यादि प्राग्वत् । ९ 'इव संप्र-' इवशब्दोऽत्र भिन्नक्रमः-संप्रणीता इव नवाः ३ 'साटोपमू-' साडम्बरं भुवम् । ४ 'गिरिमेद-' गिरिभिः उपलक्षितः मेदपाटदेशः-मध्यपद- १० 'आनाय- "आनायो मत्स्यबन्धनम्"। लोपसमासः । ११'-उपदेश-' प्रशस्तोपदेशात् । ____15 कृता इव । 1 मा० तृ० स० श्लो० ७३ तृतीयः पादः तृतीयतया । माघे 'स रुचोऽधिवेलम्' इति पृथक् पृथक् । 2 पूर्ववत् । 3 मा० तृ० स० श्लो० ७३ चतुर्थः पादः चतुर्थतया । 4 मा० तृ० स० श्लो०७४ प्रथमः पादः प्रथमतया । 5 मा० तृ० स० श्लो. ७४ द्वितीयः पादः द्वितीयतया। 6 मा० तृ० स० श्लो० ७४ तृतीयः पादः तृतीयतया । 7 पूर्ववत् । 8 मा० तृ० स० श्लो० ७४ चतुर्थः पादः चतुर्थतया । 9 मा० तृ० स० श्लोक ७५ प्रथमः पादः प्रथमतया । माघे 'उद्धृत्य' इति । 10 मा० तृ० स० श्लो० ७५ द्वितीयः पादः द्वितीयतया । Page #67 -------------------------------------------------------------------------- ________________ 5 10 15 20 ३६ देवानन्दमहाकाव्यम् । [ तृतीयः सर्गः ] आलोकयामास हरिः पतन्तीर्भक्त्या तदंहधोर्जनता जगत्याः ॥ १४८ ॥ व्युत्क्रम्य मासांश्चतुरः पुरेऽस्य गच्छन्तमार्यं तमनुव्रजन्तीः । न रक्षितुं ताः क्षितिपः शशाक नदीः स्मृतीर्वेदमिवाम्बुराशिम् ॥ १४९ ॥ विक्रीय दिश्यानि धनान्युरूणि संलब्धलाभा वणिजो द्विधाऽपि । पुरीव चक्रुर्विपिनेऽस्य सेवां क भोगलाभो न हि भाग्यभाजः ॥ १५० ॥ स्थित्वा स्वदेशेऽब्दयुगं शमीन्दुद्वैप्यानसावुत्तमलाभ भाजः । चिकीर्षुराहातुमितान् सुराष्ट्रां चचाल नन्तुं विमलाचलेन्द्रम्— ॥ १५१ ॥ शत्रुञ्जये श्रीपरमादिदेवं नत्वाऽब्धितीरं प्रभुराप्तवांश्च । तरीषु तत्रत्यमफल्गु भाण्डं निक्षिप्य सङ्घोऽप्यभिजग्मिवांश्च ॥ १५२ ॥ अज्झाहरे श्रीजिनमाश्वसेनिं तथोन्नते हीरगुरोः क्रमाब्जे । प्रणम्य तत्रैत्य स बोधिबीजं सांयात्रिकानावर्पतो ददर्श ॥ १५३ ॥ उत्पित्सवोऽन्तर्नदभर्तुरुच्चैद्वीपाख्यपुर्याः प्रमदान्निवासाः । गुरोः प्रणामाय सनागरीका रेजुर्विमाना इव केतुपक्षैः ॥ १५४ ॥ लङ्कापुरी किं विजिताऽनयैव गरीयसा निःश्वसितानिलेन । चलोर्मिमालाप्रतिबिम्बदम्भात् सवेपथुर्नीरधिमध्युवास ॥ १५५ ॥ मुक्ताफलवचिकेरान् वितत्य तत्रेश्वरं वर्धयतः पयोधेः । पयांसि भक्त्या गरुडध्वजस्य तदुत्सवज्ञीप्सुतयोद्विचेलुः ॥ १५६ ॥ पुरः प्रवेशे शमिनामिनस्य प्रसूनवृष्ट्यादिमहं नृदेवाः । चक्रुस्तदैक्ष्यो च्छलदूर्मिदम्भाद् ध्वजानिवोचिक्षिपिरे फणीन्द्राः ॥ १५७ ॥ तमागतं वीक्ष्य युगान्तबन्धु-भुजं भुजङ्गप्रभुपूजनीयम् । संस्थाप्य मासांश्चतुरः क्षमीशं ननन्द सङ्घोऽनघ भक्तिकृत्यैः " ॥ १५८ ॥ ततः क्रमात् सञ्चलितं यतीन्द्रमुत्सङ्गशय्याशंयमम्बुराशिः । उर्मीकरैर्देवपत्तनस्थं भुजिष्यवद् वीजयति स्म वातैः " ॥ १५९ ॥ १ 'हरिः' जगत्या भुवः हरिः इन्द्रः - जगत्सिहनामा । २ ' ताः ' जनताः । ३ 'खदेशे -' स्वेषाम् आत्मीयानां स्वानां ज्ञातीनां वा देशो गूर्जरत्रा तत्र वर्षद्वयम् । ४ - आवपतो -' सम्यक्त्वबीजम् आवपतः प्ररोहयतः । 1 मा० तृ० स० श्लो० ७५ तृतीयः पादः तृतीयतया । 2 मा० तृ० स० श्लो० ७५ चतुर्थः पादः चतुर्थतया । 3 मा० तृ० स० श्लो० ७६ प्रथमः पादः प्रथमतया । 4 मा० तृ० स० श्लो० ७६ द्वितीयः पादः द्वितीयतया । 5 मा० तृ० स० श्लो० ७६ तृतीयः पादः तृतीयतया । 6 मा० तृ० स० श्लो० ७६ चतुर्थः पादः चतुर्थतया । माघे ' - नावपतोऽभ्यनन्दत्' इति । ५ ' - वीचिकरान्' वीचय एव कराः पाणयः तान् । ६ 'युगान्त' युगस्य शकटाप्रभागस्य अन्तैर्धर्मेंद घेतादिगुणैर्बन्धुभूतौ भुजौ यस्य सः तम् । ७ 'मुत्सङ्ग -' मुदां हर्षाणां संगो यत्र तादृक् शय्या - उपाश्रयः तत्र स्थितम् । 7 मा० तृ० स० श्लो० ७७ प्रथमः पादः प्रथमतया । 8 मा० तृ० स० श्लो० ७७ द्वितीयः पादः द्वितीयतया । 9 मा० तृ० स० श्लो० ७७ तृतीयः पादः तृतीयतया । 10 मा० तृ० स० श्लो० ७७ चतुर्थः पादः चतुर्थतया । 11 मा० तृ० स० श्लो० ७८ प्रथमः पादः प्रथमतया । 12 मा० तृ० स० लो० ७८ द्वितीयः पादः द्वितीयतया । Page #68 -------------------------------------------------------------------------- ________________ ३७ [तृतीयः सर्गः] महोपाध्यायश्रीमेघविजयविरचितं देवागमे देवकपत्तनाख्यमुत्सङ्गशय्याशयमम्बुराशिः। गर्जन्मृदङ्गध्वनिसन्निधानैरनर्तयच्चञ्चलकेतुहस्तम् ॥ १६० ॥ अथाभ्युपेतं बहुबुद्धिधाम्नामुत्सङ्गशय्याशयमम्बुराशिम् । श्रीवीरशब्दाद्विजयं खशिष्यं पस्पर्श हस्ताम्बुरुहा शमीशः ॥ १६१ ॥ अदूष्यवैदुष्यधरं तमैक्ष्य स्तुवन् कलाभ्यासगुरुं तदीयम् । प्रत्युजगामेव गुरुप्रमोद-मेदखलैस्तुष्टमनास्तदङ्गैः ॥ १६२ ॥ सूरिः सरखानिव तं कलाभिस्तूर्णं प्रपूर्ण समवेक्षमाणः। सोमं प्रकृत्येव समुल्ललास प्रसारितोत्तुङ्गतरङ्गबाहुः ॥१६३ ॥ उत्सङ्गिताम्भःकणिको नभखान् इवर्षिराजोऽप्रतिबन्धचारी। वीरेण तेनान्तिषदाऽनुगम्यः सन्तापमुा द्विविधं जहार' ॥१६४॥ प्रभोः स गाम्भीर्यगुणैर्यशस्खानुदन्वतः खे दलवान् ममार्ज। अहर्निशं सेवनया रजांसि नूनं विनेयो विनयैरनूनः ॥१६५ ॥ शिष्यः प्रतीरे चरतः स विद्वानुदन्वतः खेदलवान् ममार्ज। सूरेविहारे तपतस्तपांसि बाह्यांस्तथाऽभ्यन्तरगान् विधेयः ॥१६६ ॥ स्थिते गुरौ स्थानवतः प्रसुप्ते सुप्तस्य निर्देशदिशैव मार्गम् । तस्यानुवेलं व्रजतोऽतिवेलं तपस्यतः श्रीवृधे मुमुक्षोः ॥१६७॥ अहर्निशं बोधधरस्य वैया-वृत्त्यादिकृत्येषु निदेशवृत्तेः । तस्या वेलं व्रजतोऽतिवेलँ-भीर्यासमित्यासं यशाप्रकाशः ॥ १६८॥ प्रतिस्थलं मण्डलतीर्थभावं समर्थयन्तं जलधेः समीरः। सुखः सिषेवे श्रमणाधिपं तम्-एलावनास्फालनलब्धगन्धः ॥ १६९॥ 10 15 20 - १-मुत्सङ्ग-' उत्सङ्गः क्रोडः स एव शय्या तत्र स्थितम् । २'-धाम्नामुत्सङ्ग'-बुद्धिधाम्नां समुद्रम् । उत्सङ्गे शयो करौ उत्सङ्गशयौ, तो यस्य स्तः तद् उत्सङ्गशयि जिनबिम्बम्-तत्र आशयो यस्य सः तम्-जिनबिम्बध्यायिनम् । ३ ख दल-' खे धने दरवान् सभयः-गतधनस्पृहः । यद्वा खे ज्ञातौ दलवान् बहुज्ञातिः इत्यर्थः । ४ 'रजांसि' पापलक्षणानि । __ ५ 'विधेयः' "विधेयो विनयस्थः स्यात्" इति हैमः [ है. | अभि. कां. ३ श्लो. ९६] ६'-अनुवेलम्' ईर्यासमित्या व्रजतः। ७-'अतिवेल'-अतिबेरं शरीरातिक्रमेण तपस्यन्तम् । “बेरं शरीरम्” कोषे। [है. अने. सं. कां. २ श्लो. ४४८] ८ व्रजतः तस्य अतिवेलं समुद्रवेलातिक्रमेण तथा यशःप्रकाशः आस दिदीपे “अस गति-दीप्ति-आदानेषु" धातुः । ९ 'सुखः' सुखयति इति सुखः । “पचाद्यच्” । 1 पूर्ववत् । 'खेदलवान्' इति समस्तम् । 2 पूर्ववत् । केवलम्-माघे '-राशिः' इति । 7 पूर्ववत् । 'खेदलवान्' इति माघवत् । 3 मा० तृ० स० श्लो० ७८ तृतीयः पादः तृतीयतया । 8 मा० तृ० स० श्लो० ७९ तृतीयः पादः तृतीयतया । माघे 4 मा० तृ० स० श्लो० ७८ चतुर्थः पादः चतुर्थतया । 'व्रजतोऽधिवेलम्' इति । 5 मा० तृ० स० श्लो० ७९ प्रथमः पादः प्रथमतया । माघे 9 पूर्ववत् । -कणको' इति । 10 मा० तृ० स० श्लो० ७९ चतुर्थः पादः चतुर्थतया । माघे 6 मा० तृ० स० श्लो० ७९ द्वितीयः पादः द्वितीयतया । माघे । 'एलालतास्फा-' इति । Page #69 -------------------------------------------------------------------------- ________________ देवानन्दमहाकाव्यम् । [तृतीयः सर्गः] उत्तालतालीवनसम्प्रवृत्त-निर्यासपानानृपतीनिषिध्य । अन्वीयमानः सबलं गुरुस्तैर-जनप्रबोधाय भुवि व्यहार्षीत् ॥ १७ ॥ अब्धेरहम्पूर्विकया तरङ्गाः समीरसीमन्तितकेतकीकाः। नन्तुं प्रवृत्ता इव तीरदेशे प्रेम्णा व्यलोक्यन्त यतिक्षितीशैः ॥ १७१ ॥ उत्सारितैरुचतरैस्तरङ्गमुक्तामणीदेवमणीचकौघैः। आसेदिरे लावणसैन्धवीनां प्रसादनानां विधयस्तदैभिः ॥ १७२॥ वीरस्य तस्य प्रशमानुकम्पा-वबोधभत्त्यादिगुणान् निशम्य । खर्जन्मतोऽस्योडगिरे बिडौजश्-चमूचरैः कच्छभुवा प्रदेशाः ॥ १७३ ॥ सानुगच्छद्धनतूर्यनाद-स्प॰द्धतध्वानवतः पयोधेः।। सरित्प्रसङ्गैः सुभगा निगूढाश-चमूचरैः कच्छ वां प्रदेशाः ॥ १७४ ॥ लवङ्गमालाकलितावतंसाः श्रीसूरिराजानुगसङ्घलोकाः। तीर्थेषु यात्रार्चनदानकृत्यैर-बभुर्घनस्य प्रतिमल्लरूपाः ॥ १७५ ॥ सुधा इवाब्धेर्वसुधावतीर्णास्ते नालिकेरान्तरपः पिबन्तः। श्रीदेवसूरेरनुयायिभावाद् नरा धुसद्मान इव व्यराजन् ॥ १७६ ।। मुक्तावलीभूषितकण्ठदेशा लजाप्रसूनैधृतकर्णपूराः। आस्वादिताऽऽक्रमुकाः समुद्रात् प्रियौचितीः प्रापुरनङ्गवत्यः ॥ १७७ ।। विहृत्य सिन्धोः सविधे तदेवं गन्तुं प्रवृत्ता गिरिदुंर्गमीशाः। श्रुत्वान्तरे सङ्घजनस्य तस्मादभ्यागतस्य प्रतिपत्तिमापुः ॥ १७८ ॥ तुरगशताकुलस्य परितः परमेकतुरङ्गजन्मनः परिविदितागमस्य सततं रहितस्य सदा शुभागमैः। 15 १-'निर्यास-' -रस२ -एभिः' गुरुभिः सेवाप्रकारा आसेदिरे प्राप्ताः । ३ 'वीरस्य तस्य जन्मतः । ४ 'स्वर' खो। ५'-उज्जगिरे' गीताः बिडोजश्चमूचरैः देवैः । ६ 'कच्छभुवाम्' कच्छनानो देशस्य भूमीनां प्रदेशाः । ७ 'कच्छभुवा' वनभूमीनाम् । ८-घनस्य प्रति-' घनाघनः श्यामः तद्वत् लवशावतंसेः तेऽपि लोकाः श्यामतया प्रतिमल्लाः । ९ 'लज्जा' लाजमर्यादा नाम वनस्पतिविशेषः समुद्रतीरे एव भवति । १. 'गिरिदुर्ग-' गिरिदुर्ग गिरिनारायणनामतीर्थम् गिरिनार इति भाषा । ११ 'शुभागमैः' शुभाः प्रशस्ताः अगमा वृक्षाः तैः । 1 मा० तृ. स. श्लो० ८० प्रथमः पादः प्रथमतया । 2 मा० तृ० स० श्लो० ८० द्वितीयः पादः द्वितीयतया । 3 मा० तृ० स० श्लो० ८० तृतीयः पादः तृतीयतया । 4 मा० तृ० स० श्लो० ८. चतुर्थः पादः चतुर्थतया । 5 पूर्ववत् । 6 मा० तृ० स० श्लो० ८१ प्रथमः पादः प्रथमतया। 7 मा० तृ० स० श्लो०८१ द्वितीयः पादः द्वितीयतया । माघे 'नारिकेला-' इति । 8 मा० तृ. स. श्लो० ८१ तृतीयः पादः तृतीयतया । 9 मा० तृ० स० श्लो०८१ चतुर्थः पादः चतुर्थतया । माघे । 'प्रतिपत्तिमीयुः' इति भेदः । Page #70 -------------------------------------------------------------------------- ________________ [चतुर्थः सर्गः] महोपाध्यायश्रीमेघविजयविरचितं बहुकमलाकरैन्द्रकलितस्य जनस्य गुरुप्रभावतंश चिरविगतश्रियो जलनिधेश्च तदाऽभवदन्तरं महत् ॥ १७९ ॥ ॥ इति श्रीदेवानन्दमहाकाव्ये दिव्यप्रभापरनाम्नि ऐकाराङ्के माघसमस्यार्थे श्रीतपागच्छीयमहोपाध्यायश्रीमेघविजयगणिविरचिते युवराजस्थापन-मरुधर-मेदपाट-सुराष्ट्राविहारवर्णनानानापाद समस्याङ्कितस्तृतीयः सर्गः ॥ ३ ॥ 15 चतुर्थः सर्गः। ॥ श्रीशङ्केश्वरपार्श्वनाथाय एँ नमः ॥ अथ प्रभातप्रभया विभिन्नं निशस्तमिस्र ग्रहकान्तिमिश्रम् । प्राप्याश्रितं दुर्गमिवोग्ररत्नम् असौ गिरि रेवतकं ददर्श ॥१॥ शृङ्गैरभङ्गैः सुभगं निजाङ्क-व्यालीनपीनदुलतावलीनाम् । 10 मा धर्मवाधास्त्विति सूर्यरश्मीन् पुनः पुना रोडुमिवोन्नमद्भिः ॥२॥ सेवे शिवाभूर्भुवि तीर्णकामो वितीर्णकामो भगवान् सदा यम् । . कृतार्लये कोमलताभिरामं लताभिरामश्रितषट्पदाभिः ॥३॥ श्रीनेमिनाथं जिनमानिनंसुर् न मानिनं सुस्थरुचिः स शैलम् । तमुद्ययौ सङ्कुलताभिरामं लताभिरामत्रितषट्पदाभिः ॥४॥ [पाठान्तरम् ] सहस्रसङ्खयैर्मनुजैः स सत्रा-ऽधिरुह्य नेमीश्वरमस्य शृङ्गे । ननाम वक्त्रांशुजितेषराका-निशाकरं साधुहिरण्यगर्भम् ॥५॥ स्पृष्टस्फुटस्फाटिकचैत्यमेष तुष्टाव तं नेमिनमञ्जनाभम् । कैलासवेश्मानमिभाजिनेन विभक्तभस्मानमिव स्मरारिम्' ॥६॥ ददर्श देवं महितुंगतानां विद्याधराणां महितुङ्गतानाम् । १-'कमलाकरै-' कमलाकरा वणिजः । ४ 'कृतालये' लताभिः कृताश्रये । -'ऐन्द्र-' ऐन्द्रम् इन्द्रसमूहः, यद्वा इन्द्रः खामी भगवान् स ५'-आमन्त्रितषट्पदाभिः' आमन्त्रितम् अभ्यस्तम् , षट्पदं एव इति खार्थे अणि ऐन्द्रः तेन सहितस्य । नाम भ्रमरविलसितं रतं यासु ताः-ताभिः । यद्वा षट्पदे छन्दो२'-प्रभावत-'गुरुणा प्रभावान् गुरुप्रभावान् तस्य । विशेषे आमन्त्रिताः स्तुताः ताभिः । आहितान्यादिवत् परनिपातः । ३ 'तीर्णकामो' तीर्णः मुक्तः कामः स्मरः येन । पक्षे दत्ता- ६ 'साधुहिरण्य-' साधूनां धातारम् शिवमार्गविधेर्विधानात् । भिलाषः। ७ 'महितुगतानाम्' स गुरुः, विद्याधराणां राजिं ददर्श । - 1 मा० तृ० स० श्लो० ८२ प्रथमः पादः प्रथमतया, चतुर्थः पादः चतुर्थतया । 2 मा० च० स० श्लो. १ चतुर्थः पादः चतुर्थतया । माघे 'रैवतकम्' इति । 3 मा० च० स० श्लो. २ चतुर्थः पादः चतुर्थतया । माघे । 'पुनः पुना' इति। 4 मा० च० स० श्लो० ३ चतुर्थः पादः चतुर्थतया । 5 मा० च० स० श्लो. ३ चतुर्थः पादः चतुर्थतया। 6 मा० च० स० श्लो० ४ चतुर्थः पादः चतुर्थतया । माघे 'साधु' इति पृथक् पदम् । इषराका-आश्विनपूर्णिमा शारदी पूर्णिमा । 7 मा० च० स० श्लो०५ चतुर्थः पादः चतुर्थतया। Page #71 -------------------------------------------------------------------------- ________________ देवानन्दमहाकाव्यम् । [चतुर्थः सर्गः] स राजिमुत्पिञ्जलजातपत्रैर्विहङ्गमानां जलजातपत्रैः ॥७॥ सरोजिनीपत्रलवाऽऽदरेण दृष्टोज्झिता चित्रलवा दरेण । राजी सशोभाऽजलजा-ऽऽतपनर्विहङ्गमानां जलजा-तपत्रैः ॥८॥ शिरःस्फुरत्केतुसुधाशिसिन्धून् कपोतपोतस्थितिनीलकण्ठान् । गिरिं जगाहे स गुरुर्विहारान् रुद्राननन्तानिव धारयन्तम् ॥९॥ तद्यात्रयाऽऽत्मानमसौ पवित्रम् आधाय तस्माद् विजहार सूरिः। यामस्य पश्यन् विषयप्रधानं शुचीरपः शैवलिनीर्दधानम् ॥१०॥ रामाभिरामाभिकदर्शनीयं वत्सादिवत् सादिजनैरनूनम् । शस्याँनि शस्यानि च दुष्किरात-रक्षोभिरक्षोभितमुदहन्तम् ॥ ११ ॥ लाभादिलाऽभादिह रत्नमुक्ता-राज्या सुराज्याऽऽशु तमाप येन । देवो नृदेवोऽनृतनुद् विनोदं रक्षोभिरक्षोभितमुद्वहन्तम् ॥ १२॥ तद्राजधान्यां नगरे नवीने तस्थौ गुरुयंत्र विहारपतेः। भवन्ति नैव स्तुवतां जनानाम् उच्छ्रायसौदर्यगुणा मृषोद्याः॥ १३ ॥ क्रमाद् गणिर्वीर इह प्रभूणां दृष्टया गुणोधैर्ववृधे तथालम् । यथा स्युरस्याग्रभुवां मुनीनाम्-उच्छायसौन्दर्यगुणा मृषोद्याः ॥ १४ ॥ तस्याः पुरश्चारुपयोधिवेला-दुकूलभाजस्तुलना कथं स्यात् । एकापणादेव समेत्य यस्यां जग्राह रत्नान्यमितानि लोकः ॥ १५॥ कान्ताननेभ्योऽन्यपदे सरस्या-ऽऽरमजनानां चिरमन्जनानाम् । 10 15 १ महि उत्सववत् तुझं तानं गीतलयो यस्याः ताम् । किम्भूतानाम् ? विहंगैः पक्षिभिः मा उपमानं येषां ते-तेषाम् । महितुं पूजितुम्, जलजातानि कमलानि तेषां पत्रैः । किम्भूतैः पद्मपत्रैः? उत्-अतिशयेन पिञ्जराणि पिङ्गानि नवानि पत्राणि येषु तैः पत्रैः। २ 'तपत्रैः' तपं तपगणं त्रायन्ते तपत्रा गुरवः तैः पक्षिणां श्रेणी दृष्टा । किंभूता ? पद्मिनीपत्रखण्डस्य आदरेण चित्ररवा नानारुता, दरेण भयेन उज्झिता । किंभूता ? आतपत्रैः छत्ररूपैः पद्मपत्रैः सशोभा सश्रीका । किंभूता ? जलजा अजलजा स्थलजा राजी। ३ 'यामस्य' यामनाम्ना राजा तस्य । ४ 'शुचीरपः' शुचीः अपः पवित्राणि जलानि तद्रूपाः शैवलिनीः नदी:-शेवालवतीर्वा । यद्वा 'सुचीरपः' सुष्ठ चीरं श्वेतं पाति यः सुचीरपः। ५ 'रामा-' नार्यः । अभिरामा अभिकाः कामुकाः तैर्दर्शनीयम् । ६ 'वत्सादिवत्' वत्सादिदेशवत् अश्वारोहैः पूर्णम् । ७ 'शस्यानि' धान्यानि फलानि वा-उद्वहन्तम्-वाणि । ८ 'दुष्किरात-' भिल्लरूपराक्षसै अक्षोभितम् । 'देवो नृदे-' देवः नाम्ना नृरूपेण देवः आशु तं देशम् , येन कारणेन तं देशम् आप तेन रत्नमुकाराज्या लाभात् इला भूः अभात् । किंभूता? सुराज्या । किंभूतो देवः१ अनुतनुत् असत्यवारकः। १. 'रक्षोभि-' रक्षोभिः पिशाचदेवैः छलग्रहादिना अक्षोभितम्अनुपद्रुतम् । ११ 'मृषो-' असल्याः । १२ 'आरमज-' आ समन्तात् रमज्जनानाम्, चिरमजनानि नानानि तेषां योग्ये सरसि । 1 मा०च०स० श्लो०६ चतुर्थः पादः चतुर्थतया । 2 मा० च० स० श्लो०६ चतुर्थः पादः चतुर्थतया । मा० च० स० श्लो. ७ चतुर्थः पादः चतुर्थतया । माघे 'रुद्राननेकानिव' इति भेदः। 4 मा. च. स. श्लो० ८ चतुर्थः पादः चतुर्थतया। 5 मा. च० स० श्लो. ९ चतुर्थः पादः चतुर्थतया । 6 मा० च० स० श्लो० ९ चतुर्थः पादः चतुर्थतया । 7 मा. च० स० श्लो. १० चतुर्थः पादः चतुर्थतया । माघे 'उच्छ्रायसौन्दर्य-' इति पाठः । 8 मा० च० स० श्लो. १. चतुर्थः पादः चतुर्थतया । माघे 'उच्छ्राय' इति । 9 मा. च० स० श्लो० ११ चतुर्थः पादः चतुर्थतया । Page #72 -------------------------------------------------------------------------- ________________ [ चतुर्थः सर्गः ] महोपाध्याय श्री मेघविजयविरचितं योग्येऽत्र भृङ्गी रमते विमुक्त रसाऽऽनमत्तामरसा न मत्ता' ॥ १६ ॥ मुक्ताशया प्रावृषि कश्मलेsपि नदीप्रवाहे घनदीप्रवाहे । हंसा जहत्यत्र जलाश्रयाणां रैसा नमत्तामरसा न मत्ताः ॥ १७ ॥ यस्यां जगत्प्राणकनार्णेकार्थम् - उद्यङ्कशालासु जलाध्वनाऽऽप्तः । भूभर्तुरुद्भासितमूर्तकीर्तेर्-लीलां दधौ राजतगण्डशैलः' ॥ १८ ॥ ततश्चतुर्मासकपारणायां श्रीसिद्धशैलं शमिनामधेशाः । श्राद्धैः समृद्धैः सह सङ्घसार्थम् - आनिन्यिरे वंशकरीरनीलैः ॥ १९ ॥ निषेवते यत्र जिनेषु मुख्यं सभा सुराणां रस भासुराणाम् । नादृष्ट-दृष्टादिरिहाप्यते तत् विपन्नगानामविपन्नगानाम् ॥ २० ॥ छायां ध्रुवां यत्र करोति सान्द्रा रसालराजिः सुरसीलराजि । क्लिश्नाति नारीं न तदातपस्य विपन्नगानामविपन्नगानाम् ॥ २१ ॥ [ पाठान्तरम् ] अथाद्रिसन्धेः स्फुटिकानुबन्धे रेजेऽधिकं सङ्घनिवेशबिम्बम् । पात्रे गुणाढ्ये प्रकृतेर्यदाहुः सङ्क्रान्तिमाक्रान्तिगुणातिरेकाम्' ॥ २२ ॥ टोsपि शैलः स मुहुर्मुनीन्दोर पूर्ववद् विस्मयमाततान । क्षणे क्षणे यन्नवतामुपैति तदेव रूपं रमणीयतायाः ॥ २३ ॥ अत्यायतं तं सहसाधिरोढुं मत्या येतं दुश्चरितान्नितान्तम् । उत्कं धरं कश्चिदुपेत्य सूरिम्-उत्कन्धरं दारुक इत्युवाच ॥ २४ ॥ १ 'भृङ्गी' नारीमुखेभ्यः अन्यत्र भृङ्गी न रमते । किंभूता मृङ्गी ? विमुक्तानि रसेन आनमन्ति तामरसानि यया सा । मत्ता पुष्टा २ 'नदीप्रवाहे ' मौक्तिकलोमेन हंसा जलाश्रयाणां भूमीर्न जहति । नदी श्रोतसि, घनेन मेघेन दीप्तो वाहो वहनं यत्र तस्मिन् । किंभूता हंसाः ? मत्ताः पुष्टाः । ३ ' रसा-' भूमीः । नमन्ति तामरसानि यासु ताः । ४ - ' नाणकार्थं - ' अर्थेन नित्यसमासः । ५ 'संघ' संघोऽत्र चतुर्वर्णः तीर्थरूपः साधु-साध्वी श्रावकश्राविका - समुदाय सार्थः तत्प्रसङ्गी अन्यलोकवर्गः । ६ 'वंशकरीर - ' वंशः अन्वयः स एव करीरः कुम्भः तत्र नीलेः नीलरत्नतुल्यैः । 1 मा० च० स० श्रो० १२ चतुर्थः पादः चतुर्थतया । 2 मा० च० स० श्लो० १२ चतुर्थः पादः चतुर्थतया । माघे 'मत्ता' । ३ मा० च० स० श्लो० 4 मा० च० स० श्लो० 5 मा० च० स० श्रो० 6 पूर्ववत् । दे० ६ १३ चतुर्थः पादः चतुर्थतया । १४ चतुर्थः पादः चतुर्थतया । १५ चतुर्थः पादः चतुर्थतया । ४१. ७'नादृष्ट- 'अदृष्टं वयादि । दृष्टं ख- परचक्रजं भयं न आप्यते । ८ किंभूतं भयम् ? नगानां विपत्-तरुणां पर्वतानाम् आपत् । अविपदः अदोषाः ससंपदो वा नगा द्रुमा येषु तेषाम् । ९ 'रसाल - ' आम्रपङ्क्तिः । १० ' सुरसाल - ' सुरसालेन देवतरुणा राजते यः स सुरसालराट् तत्र पर्वते । ११ 'नारी' नगानां शैलानाम् आतपस्य विपत् नारीं न क्लिश्नाति । १२ ' - अविपन्नगानाम्' अविपन्नं पूर्ण गानं यस्यास्ताम् । १३ 'अत्यायतम्' अतिदीर्घं धिया मत्या । १४ 'यतम्' यतं दुश्चरिताद् उपरतम् । १५ 'दारुक - ' दारूणि के मस्तके यस्य स भारवाही संघसारथिर्वा । 7 मा० च० स० श्लो० १६ चतुर्थः पादः चतुर्थतया । माघे 'संक्रान्तिमाक्रान्त-' इति । 8 मा० च० स० श्लो० १७ संपूर्णोऽयं श्लोकोऽत्र । केवलम् - 'मुनीन्दो: ' स्थाने माघे 'मुरारेः' इति पाठः । 9 मा० च० स० श्लो० १८ चतुर्थः पादः चतुर्थतया । अन्यदपि साम्यं वर्तते । 5 10 15 Page #73 -------------------------------------------------------------------------- ________________ १२ देवानन्दमहाकाव्यम् । [चतुर्थः सर्गः] रत्नांशुभिर्गगनरत्नरुचां सपत्नैाँ चित्रयन्तमवनी च जलैः पवित्रैः। चूडामणीयितजिनप्रथमांहिमेनम्-उद्वीक्ष्य को न भुवि विस्मयते नगेशम् ॥२५॥ सुरधनुषि तते तपात्ययर्तावुभयतटस्फुटकाश्चनोपलोऽसौ। कलयति शिखरी विलम्बिघण्टाद्वयपरिवारितवारणेन्द्रलीलाम् ॥ २६ ॥ [पुष्पिताग्रा ] गिरिरयं वियताधित सङ्गतिं सहरितालसमाननवांशुकः। वसुतटीः श्रयतेऽत्र सुरो नटन सहरिता लसमाननवांशुकः ॥ २७ ॥ निजगिराशिषमाह तवा मत्-सहरितार ! समान ! नवां शुकः। तदनु राजगणः कुरुते नतिं सहरितारसमाननवांशुकः ॥ २८ ॥ [ द्रुतविलम्बितम् ] एवं गिरौ निवसतः स गिरोऽस्य शृण्वन्-आरुह्य शैलमभिनम्य युगादिदेवम् । 10 दः पुरोनिहितवीरमुनिः समत्वम्-उत्सङ्गसङ्गिहरिणस्य मृगाङ्कमूर्तेः ॥ २९॥ सङ्घस्य तेन चरता धुरि दारुकेण स्वाम्यादिदेश पथि दर्शितभूरिचैत्यः। उद्धारलाभमिह तीर्थकृतो गृहस्य मुत्सङ्गसङ्गिहरिणस्य मृगाङ्कमूर्तेः ॥ ३०॥ देवादेशाल्लक्ष्मणैस्तैः सरांमैर्जीर्णोद्धारा निर्मितास्तद्विहाराः। चक्रुश्चञ्चत्केतुभिः प्रान्तराखलॊकस्त्रीगात्रनिर्वाणमत्र' ॥३१॥ 15 प्रथमेशितुर्विहितपूजना दीपैनैस्तदयुः पदं गृहमणेर्जना दीपनैः। दृषदोऽपि यत्र घनगूढचामीकराः सवितुः कचित् कपिशयन्ति चामी कराः ॥३२॥ १'-गगनरत्न-'-सूर्य-।। ७'-लक्ष्मणैः-' इभ्यः । २ 'सहरिताल-' सहरिता दिक्सहितेन । 'अल-समान-' अल- ८ 'सरामै-' सस्त्रीकैः। अलम्-हरितालम् तेन तुल्यनवकिरणः । ९ 'प्रान्त- "प्रान्तरम्-दूरशून्योऽध्वा" [ है. अभि० का० ४ ३ 'वसुतटीः सहरिताः' स्वर्णतटीः सहरिताः सनीलतृणाः। श्लो० ५१] किम्भूतः सुरः? लसमाननवांशुकः-दीप्रनव्यवसनः । १० 'दीपनै-' कश्मीरजद्रव्यैः। ४ 'तवानमत्-' हे आनमत्सचन्द्रनक्षत्र! । समान !-ज्ञानस ११-चामीकराः' यत्र पदे स्थाने दृषदोऽपि घनं बहु, गुप्तं हित ! । शुकः निजगिरा नवां तव आह वक्ति । ५ 'सहरितार-' ससुवर्ण-रूप्यतुल्यनववसनः । वर्ण यासु ता:-तादृशः-सन्ति । ६ 'मुत्सङ्ग-'मुदां संगा यस्माद् यस्य वा ईदृक् संगी सेवकः।। १२ 'कपिशयन्ति' तथा यत्र सूर्यस्य अमी कराः कपिशयन्ति मृगः अङ्कश्चिहं यस्याम्- ईदृशी मूर्तिर्यस्य-शान्तितीर्थकृतः। । वानरहस्तवद् भान्ति-मन्दप्रकाशा भवन्ति-इत्यर्थः । ___1 मा० च० स० श्लो. १९ चतुर्थ पादः चतुर्थतया । माघे 'को भुवि न' इति । .2 मा. च० स० श्लो. २० उत्तरार्धम् । माघे 'वहति गिरिरयं विलम्बि-' इति शब्द-भेदः । अर्थमेदो न विद्यते । 3 मा.च. स. श्लो. २१ द्वितीय-चतुर्थपादौ द्वितीयचतुर्थंपादत्वेन । 4 मा० च० स० श्लो. २१ द्वितीय-चतुर्थपादौ द्वितीयचतुर्थपादत्वेन । 5 मा० च० स० श्लो० २२ चतुर्थः पादः चतुर्थतया । 6 मा० च० स० श्लो० २१ चतुर्थः पादः चतुर्थतया । 7 मा. च० स० श्लो० २३ चतुर्थः पादः चतुर्थतया । 8 मा० च० स० श्लो० २४ चतुर्थः पादः चतुर्थतया । Page #74 -------------------------------------------------------------------------- ________________ [चतुर्थः सर्गः] महोपाध्यायश्रीमेघविजयविरचितं ददृशुः पदं तदिह सारसं गोचिंतं सुदृशः प्रियैः सपदि सारसङ्गोचितम् । सरितोऽपि यत्र जलगूढचामीकराः सवितुः कचित् कॅपिशयन्ति चामी करा ॥३॥ तीर्थादथ प्रचलितः प्रभुराप तीर्थ-द्रङ्गं स तुङ्गगृहशृङ्गगणैरुदीतम् । यत्राम्बुयन्त्रविगलजलरूपमब्धेर्विष्वक तटेषु पतति स्फुटमन्तरिक्षम् ॥ ३४॥ सौधानां स्फुटिकघटास्फुटाश्मगर्भसन्दभैंर्वहति ततिः सपद्मरागैः। सङ्गोत्यां विधिदुहितुः कलिन्दजाया वैदग्धीमिह सरितः सुरापंगायाः ॥ ३५ ॥ पुरेऽत्रं दैवात् त्वमुपात्तदेहाऽसमानवप्रे मणिसा नुरागाः ।। जाताः प्रजास्तत् त्वयि देव ! कामं समा नवप्रेमणि सानुरागाः ३६॥ इत्थं स मार्गणगणैरभिनूयमानः प्रापाश्रमं दधतमुज्वलभित्तिभागे। हेमाम्बुजैर्भसितभासितनोः पुरारेरुद्वह्निलोचनललामललाटलीलाम् ॥ ३७॥ 10 स्थितवति च गुरुस्थिताविहेशेऽभ्युदयदशाजनि सा जनस्य यस्याम् । गृहततिरतिमोदचित्रितोद्यत्-परिणतदिक्करिकास्तटीबिभर्ति ॥ ३८॥ स्थाने स्थाने तरुणनृणां सङ्गीतैर्गीतैः स्त्रीणां मुदितजने । सद्रङ्गे द्रङ्गे रेजुः सरसफलाः शालीनां लीनां श्रेणीमिह तरवो विभ्राणाः' ॥ ३९ ॥ वृष्टेऽम्भोदे सुरभिधने सौपीने पीने क्षेत्रे बहललतानालोके । लोके रेजुः सजलसरस्यालीनों लीनां श्रेणीमिह तरवो बिभ्राणाः ॥४०॥ भास्वत्सुपर्वविलसज्जननन्दनेन नित्यं सुवर्णवरगोत्रभृता पुरेण । जिग्ये तदा श्रमणराजि विदेहवर्षमेतेन भारतमिलावृतवद् विभाति ॥४१॥ रुचिरचित्रतनूरुहशालिभिर्दिनकरैरिव रश्मिधरैरिह ।। सशरदं जलदर्तुमतीत्य तैर्जनपदेऽतिजगे जगदर्चितैः ॥४२॥ 20 १. 'मणिसा' उपात्तदेहा मूर्तिमती खं मणिसा-रत्नलक्ष्मीः । २ 'गोचितम्' गोभिर्जलैः चितं पुष्टम् । ११'नुरागाः' नुः मनुष्यस्य, अत्र पुरे आगाः आगतः । ३ 'सारसङ्गो-' प्रियः सारः श्रेष्ठो यः संगः तस्य उचितम् । १२ 'समाः सकलाः। ४ 'कपिशयन्ति' यत्र सरितः नद्यः सूर्यस्य कराः कपिशिताः १३'-भसित-' में नक्षत्रम् तद्वत् सितस्य । कुर्वते-नदीः पिङ्गलास्तन्वन्ति सूरांशवः। ५ 'विधि-' सरस्वत्याः । १४ ‘सापीने-' आपीनम् ऊधः तेन सहिते। ६ 'कलि-' यमुनायाः। १५'-आलीनां' सखीनां श्रेणिम् लीनाम्-आश्रिताम् बिभ्राणाः . 'सुराप-' गङ्गायाः। पोषयन्तः । ८ 'पुरे' "पुरेऽत्र दैवात् खकमजयुक्त्याऽ-" इति पाठान्तरे १६ 'श्रमण-' श्रमणराजि विभाति सति-भासमाने सति । मूर्तिमत् मणिसानुः रत्नशृङ्गम् आगाः । “सानुः पुनपुंसके"। १७ 'भारत-' भारतं विदेहवर्ष जिग्ये । किंभूतं भारतम् ? 1-' किंभूते पुरे ! असमानवप्रे अतुल्यप्राकारे। इलया आवृतवत्-भुवा परिवृतवत् । “क्तवतु" प्रत्ययः। 15 १ 'सारसम्' सरस इदं सारसम् । 1 पूर्ववत् । 2 मा० च० स० श्लो० २५ चतुर्थः पादः चतुर्थतया । माघे 'स्फुटमन्तरीक्षम्। 3 मा० च० स० श्लो० २६ चतुर्थः पादः चतुर्थतया । 4 मा. च० स० श्लो० २७ द्वितीय-चतुर्थपादौ समस्यात्वेन । 5मा० च० स० श्लो. २८ चतुर्थः पादः चतुर्थतया । 6 मा. च. स. श्लो. २९ चतुर्थः पादः चतुर्थतया । 7 मा० च० स० श्लो०३० चतुर्थः पादः चतुर्थतया । माघे 'लीनामालीमिह' इति भेदः। 8 पूर्ववत् 9 मा० च० स० श्लो० ३१ चतुर्थः पादः चतुर्थतया । 10 मा. च. स. श्लो० ३२ प्रथमः पादः प्रथमतया । | Page #75 -------------------------------------------------------------------------- ________________ देवानन्दमहाकाव्यम् । [चतुर्थः सर्गः] जिगमिषुर्मुनिराडथ दक्षिणां दिशमसौ शमसौहृदभृजनैः। अनुययेऽश्वरथेन पुरःसृताववयवैरिव जङ्गमतां गतः ॥ ४३ ॥ कुशेशयैर्यत्र जलाशयोषिता मुदा रमन्ते कलंभा विकखरैः। ययौ तमध्वानमयं सुयोषितामुदारमन्ते कलभाविकखरैः ॥४४ ॥ चमूषु येषां कनकैः समन्विता मुदा रमन्ते कलभाः विकखरैः। नृपास्तमिभ्यैः पथि गीतमन्विता मुदा रमं ते कलभाविकखरैः ॥ ४५ ॥ श्रीसूरतौ नृपतिसद्मनि वार्द्धिपादे विभुं जयरमा परमाभिवत्रे । तल्लक्ष्म साम्प्रतमपि वतिराजयोऽत्र स्थानं परैरपरिभूतम[भजन्ते ॥ ४६॥ जयश्रिया भूषितमत्र देवं विनिद्रनेत्रैः प्रविलोकयन्त्यः। बभुः स्त्रियः स्मेरमणीचकैर्वा मधुव्रतवातवृतैव्रतत्यः ॥४७॥ पुरि तोषमत्र परमापुरितो जनतास्त्रिसन्ध्यमुनिराजनताः। सरसत्वमेव यदियात् सरसः पवनश्च धूतनवनीपवनः ॥४८॥ दिवसा व्यतीयुरचिरादिव सा सुषमाऽऽस यामिह दधौ सुषमा। नितरां च तां नु जनयनितरां पवनश्च धूतनवनीपवनः ॥४९॥ विद्वद्भिरागमपरैर्विवृतं कथञ्चिद् ग्रन्थं शशास भगवान् कुमतव्यपोहम् । सम्यग्गणर्षभजनस्तमधीत्य मैत्या गूढार्थमेष निधिमत्र गणं बिभर्ति ॥५०॥ सूरीशे प्रचलति दक्षिणां जनौधैः सङ्कीर्णे पथि पदवन्दनाय निन्ये । प्राणेशः कथमपि पाणिना निजस्त्रीमुत्तुङ्गस्तनभर(भङ्ग)भीरुमध्याम् ॥५१॥ पैथे जिहानः स विभुर्ददर्श वनं तताऽनेकतमालतालम् । 10 १'कलमा-' कलभाः, करभा वा २.-उदारमन्ते' अन्ते समीपे, उदारम् अध्वानं ययौ ३ 'कलभावि- कलाः मधुराः, भविकाजाता भाविका मङ्गलशब्दाः तेषां खरैः। ४'पथि गीत-'ते नृपाः तं गुरुम् अन्विताः । किंभूतं गुरुम् ? इभ्यैः पथि मार्गे गीतं वर्णितम् । ५'मुदा रम' हर्षेण, रमं मनोज्ञम्-जारीमङ्गलगीतरम्यम् । ६ 'कल-' कलः भावो येषु अस्ति ते कलभाविनः खार्थे के कलभाविकाः तादृक्खरैः। ७'-अमू-वतिराजयः-मुनिश्रेणयः । ८'-वा' इवार्थे । ९'-राजनताः' अत्र पुरि जनताः परं तोषम् आपुः। किंभूताः जनताः ? त्रिकालं सूरिं नताः । १. अत्र अन्योक्तिः -यत्र सरसः पवन इयात् तत्र सरसत्वमेव भवेत् । ११ 'सुषमा' नु वितर्के इतरां नवीनाम् सुषमा जनयन् । यो सुषमा शोभां सुषमा प्रथमारकः दधौ सा सुषमा आस । १२ 'मत्याः' मत्याः निधानम् गूढार्थ बिभर्ति पुष्णाति । १३ 'पथे' 'पथ'शब्दः अकारान्तः बृहद्वृत्तौ [ सिद्धहेमचन्द्राख्यशब्दानुशासनस्य ] तद्धिते । 1 मा० च० स० श्लो० ३२ चतुर्थः पादः चतुर्थतया। 2 मा. च० स० श्लो० ३३ तृतीयपादं विना सर्व समानम् । 3 मा० च० स० श्लो० ३३ द्वितीय-चतुर्थपादौ समस्यात्वेन । 4 मा० च० स० श्लो० ३४ चतुर्थः पादः चतुर्थतया । माघे 'स्थानं परैरनभिभूतममूर्वहन्ति' इति भेदः । 'वहन्ति' स्थाने 'भजन्ति' इत्यपि माघपाठः । वार्द्धिपक्षैः-सागरगच्छानुयायिभिः मुनिभिः । वार्षिः-सागरः। 5 मा० च० स० श्लो० ३५ चतुर्थः पादः चतुर्थतया । 6 मा० च० स० श्लो. ३६ चतुर्थः पादः चतुर्थतया । 7 पूर्ववत् । आस-दिदीपे-असी दीप्तौ भौवादिक उभयपदी । लिखितादर्शे-'नवमीपवनः' इति प्रतिभाति । 8 मा० च० स० श्लो० ३७ प्रथम-चतुर्थपादौ समस्यात्वेन । माघे 'निधिमन्त्रगणम्' इति भेदः ।। 9 मा० च० स० श्लो० ३८ चतुर्थः पादः चतुर्थतया । माघे'भरभङ्गभीरुमध्याम्' इति । अत्र आदर्श 'भङ्ग' शब्दो न लिखितः ततश्च छन्दोभङ्गो भाति, अत्र लिपिकारप्रमादः। Page #76 -------------------------------------------------------------------------- ________________ [चतुर्थः सर्गः] महोपाध्यायश्रीमेघविजयविरचितं न पुष्पिताऽत्राधिगते मुनीन्दावनन्तताने कतमा लताऽलम् ॥५२॥ सुश्राद्धधर्मचतुराश्चतुराहयाद्यास्तत्सङ्घभक्तिमनुयोजनमादधानाः । मार्गे वितेनुरचलस्य तपखिभर्तुर्नार्योऽनुरूपमधिवासमधित्यकासु॥५३ ॥ पुरमवरङ्गसाहितनयेन कृतस्थिति विभुराप संहितनयेन युतम् । ध्रुवदिवसं च यत्र सरसा सरसामिह विदधाति धौतकलधौतमहीं ॥ ५४॥ चातुरीत्याख्यया श्रेयसा कान्तया दानशीलादिना श्रेयसाऽकान्तया। भक्तयाऽसौ शिवासन्नतापाझ्या सेव्यतेऽनेकया सन्नतापाङ्गया ॥ ५५ ॥ तत्र स्थिते गणधरे कतिचिद् दिनानि नित्यं महेभ्यविहितोत्सवसान्द्रदेशात् । गन्तुं स्त्रियः स्तनभरादलसाः स्म तूर्यनियंत्खरश्रुतिसुखादिव नोत्सहन्ते ॥५६॥ तस्मिन्नित्थं गच्छति काले बहुलाभे शुक्रेऽचालीचातुरिकाप्रेरणयासौ । 10 सौरैः पादैनिमलरूपे घनमार्गे छायामच्छामृच्छति नीलीसलिलस्य ॥५७ ॥ स प्रययौ मुनिसङ्घमुदीरन् सारतरागमना यतमानम् । साहिपुरोपवनं कुसुमाली-सारतरागमनायतमानम् ॥५८॥ श्राद्धततिः समियाय गुरुं तं सारतरा गमनाऽऽयतमानम् । वाहनिका गजराजिविरूढा सारतरांगमनायतमानम् ॥ ५९॥ १'अत्र' वने, 'अधिगते' प्राप्ते, मुनीन्दी गुरौ, अनन्तताने यद्वा बहुलः कृष्णपक्षः तस्य आभा छाया यत्र अथवा बहुः बहुविस्तारे। अत्र वने कतमा लता न पुष्पिता ? अपि तु सर्वाः । लाभो धर्मस्य यत्र । २'-अधित्यकासु' बगलांणादेशे पर्वतोपरिस्थिते पर्वतोर्ध्व- १२ 'सौरैः सूरिसंबद्धः सूर्यसंबद्धर्वा । भूमिषु । १३ 'घनमार्गे' नभसि । ३ 'अवरज-' अवरङ्गनाम्ना साहिपुत्रेण कृता स्थितिः वसतिः १४ –'ऋच्छति' शत्रन्तम् । यस्य तत् । १५ 'सारतरागमनाः' अरतरागं यद् मनः तत्सहितः [स+ ४ 'संहित- सम्यग्पुष्टनीत्या युतम् । अरतराग मनाः-सारतरागमनाः] 'यतमानम्' यतनया चलन्तम् । ५'सरसा' यत्र सरसा मही सरसा सजला दिनं ध्रुवं सदा १६ 'सारतरा-'सारतरागम्-अतिश्रेष्ठवृक्षम् [सारतर+अगम्विदधाति । सारतरागम् ] 'अनायतमानम्' आयतो दीर्घः, मानो गर्वः तद्र६ नगण-जगण-भगण-जगणैः लघुना. गुरुणा प्रतिपदम् अदः हितम् । छन्दः । १७ 'सारतरा' धनबला । गमने-गतो, आयतमानम्-यत्नं ७ 'श्रेयसा' मङ्गलरूपेण । 'कान्तया स्त्रिया । कुर्वाणम्-गमने आ समन्तात् यत्नमाजम् । ८ 'श्रेयसा' धर्मेण । 'कान्तया' मनोज्ञया । यद्वा 'अकान्तया' १८ 'सा अरतरागमना यतमानम्' सा श्राद्धततिः, अरतरागअकं दुःखम् तस्य अन्तो यस्याः सा तया । मना-रते रमणे राग:-रतरागः । अरतरागं मनः यस्याः सा । "शिवा-शिवो मोक्षः तदासन्नतायाम् अपात्रः कटाक्षो यतमानम्-यतो बद्धः मानः-अहंकारो येन तं गुरुम्-मानस्य जेतायस्याः तया । रम् । यद्वा 'सारतराऽऽगमना' श्राद्धततिः-सारतरम् अतिश्रेष्ठ १. 'सन्न-' गततापशरीरया। आगमनं संमुखीनरीत्या यस्याः सा सारतरागमना-श्रावकाणां ११'बहुलामे' कार्तिकतुल्ये शुके ज्येष्ठे मासि । । ततिः । 15 1 मा० च० स० श्लो० ३९ द्वितीय-चतुर्थंपादौ समस्यात्वेन। | -'खनश्रुति'-इति भेदः। 2 मा. च. स. श्लो.४० चतुर्थः पादः चतुर्थत्वेन । 6 मा० च० स० श्लो०४४ चतुर्थः पादः चतुर्थत्वेन । मत्त3 मा० च० स० श्लो० ४१ चतुर्थः पादः चतुर्थत्वेन । मयूरवृत्तम्। 4 मा• च० स० श्लो० ४२ चतुर्थः पादः चतुर्थत्वेन । 7 मा० च० स० श्लो० ४५ द्वितीय-चतुर्थपादौ समस्यात्वेन । 5 मा० च० स० श्लो. ४३ चतुर्थः पादः चतुर्थत्वेन । माघे- | 8 पूर्ववत् । Page #77 -------------------------------------------------------------------------- ________________ 5 10 15 ४६ देवानन्दमहाकाव्यम् । [ चतुर्थः सर्गः ] नत्वा जनः प्रभुमिति स्तुतिमाततान देवागमेन भवतो जनता ननन्दुः । तद् वर्ण्यते किमिह यत् सरंसीष्वपीमा व्याकोशकोकनदतां दधते नलिन्यः ॥ ६० ॥ निजमण्डलाभ्युदयिनीर्घनागमे कमलाकरः सपदि दर्शनाय ते । अभिमन्त्रयत्युत तरङ्गभृद्वेयो विरुतेन वत्सलतयैत्र निम्नगाः ॥ ६१ ॥ पुरमिदमुदितेशमरुर्के कनकौधैः सारसं च मुदिते समरुकूँ । इह पाकपिशङ्गलतारजसा रोधश्चकास्ति कपिशं गलता' ॥ ६२ ॥ पुरमुखे महिमांशुसमं हैरिचीरैः कानने च महिमासुं समम् । इह शाकपिशङ्गलतारजसा रोधश्चकास्ति कपिशं गलता ॥ ६३ ॥ मधुकरविपानमिता ननु मुक्तत्वा योषितोऽत्र विटपाऽनमिताः । ददृशुरनिभृतं सहसों वनराजी संश्रिता मुनिभृतं सहसा ॥ ६४ ॥ इत्थं जनैः स गणभृत् पथि वर्ण्यमानः सद्रत्नतोरणमुपाश्रयमाविवेश । पूषेव शारदघनाभ्रमदभ्रशुभ्रमूर्ध्वप्रसारित सुराधिपचापचारु ॥ ६५ ॥ स्थितवति गणपे महे महेभ्यकमलदृशो भृशमुज्जगुर्यशांसि । प्रतिदिनमधिसंस्थिता निवासान् शिखरशिलाशिखिशेखरानमुष्य' ॥ ६६ ॥ सवधूकाः सुखिनोऽस्मिन्ननवरतममं दरागंतामरसेंदृशः । तत्सेवां नाभ्यमुञ्चन्ननवरत ममन्दरागताऽरसदृशः ॥ ६७ ॥ वर्षासु नित्यनवदानजिनार्चनादेः पुण्ये प्रसर्पति महे नगरी तदाऽभात् । १ 'सरसी-' सरसीषु अपि इमा नलिन्यः प्रबुद्धपद्मपुष्पतां दधते । २ ' - वयो-' पक्षिशब्देन । 'निम्नगाः' नदीः अभिमन्त्रयति - आमन्त्रयति । ३ 'पुरमिद-' इदं पुरं कनकौघैः कपिशम् ' -उदितेशम् -' उदितखामिकम् । ४ ' अरुक्' रोगरहितम् । ५ 'सारसम्' सरसः तटं रजसा कपिशम् । ६ 'मुदिते' - हर्षिते । ७ 'समरुकू' तुल्यकान्ति । ८ 'पाकपिशङ्गलता' पाकेन परिपक्वतया पिशङ्गा या लता सा पाकपिशङ्गलता । ९ 'पुरमुखम् ' - प्रतोली । १० 'अहिमांशुसमम्' अचन्द्रसमानम् । ११ 'हरिचीरैः' स्वर्णवस्त्रैः । १२ 'कानने च महिमासु' वने उत्सवेषु समम् -सदृशं भाति । 1 मा० च० स० श्लो० ४६ चतुर्थः पादः चतुर्थत्वेन । 2 मा० च० स० छो० ४७ चतुर्थः पादः चतुर्थत्वेन । 3 मा० च० स० श्लो० ४८ उत्तरार्धमुत्तरार्धतया । माघे ' परिपाकपिशङ्ग-' इति भेदः । 4 पूर्ववत् । 5 मा० च० स० लो० ४८ प्रथमः पादः प्रथमतया । १३ 'मधुकरविटपानमिता-' मद्यहस्तविटपान् मुक्त्वा वनराजीसंश्रिताः अमिता बढ्वः योषितः मुनिभृतं गणनाथं योषितः ददृशुः अनिभृतं यथा स्यात् तथा औत्सुक्येन - एतेन स्वैरिण्योऽपि धर्मपरा जाता इति भावः । १४ सहसा ' हासेन सहिता - हर्षवत्यः । १५ ' अमुष्य' नगरस्य १६ 'अस्मिन् ननवरतममं' सुखिनः नराः सनारीकाः अत्र नगरे तस्य गुरोः सेवां न अभ्यमुञ्चन् । कथम् ? यथा स्यात् तथा न नवे रते रमणे ममं ममलं यत्र तत् ननवरतममम् । नञ्प्रतिरूपक 'न' इत्यव्ययेन समासः । १७ 'दरागता -' दरम् ईषत् आगतां प्राप्तां गुरोः सेवाम् । १८ ‘–अरसदृशः’ किंभूताः सुखिनः ? अरसाः अलसाः दृशो येषां ते अलसदृशः गुरुदर्शन विस्मयात् । १९ - अमन्दरागताऽमरस' अत एव अनवरतं नित्यम् अमन्दरागतया निबिडप्रेमभावेन अमरतुल्याः । 6 मा० च० स० श्लो० ४९ चतुर्थः पादः चतुर्थंतया । 7 मा० च० स० श्लो० ५० चतुर्थः पादः चतुर्थतया । माघे 'शिखरशिखाः शिखि -' इति पार्थक्यम् । 8 मा० च० स० श्लो० ५१ समग्रः श्लोकः । माघे उत्तरार्धारम्भे 'नासेवन्ते रसवन्न' इति भेदः । Page #78 -------------------------------------------------------------------------- ________________ 10 [चतुर्थः सर्गः] महोपाध्यायश्रीमेघविजयविरचितं कान्तेव मण्डपमिषाद् वसनं वितत्य धूपायतीव पटलैनवनीरदानाम् ॥ ६८॥ वेश्म खं कृतवरमण्डपं महेभ्यर्मार्गादौ तपंतपने महेन नीते। रत्नानां निचितरुचाऽचकात् पुरेऽस्मिन्-आकाशे रचितमभित्ति चित्रकर्म' ॥ ६९॥ गृहोचवसुधासिततमा तमाखपि कराकरादिह तदा।। जिगाय रुचिराचिरात् ध्रुवमपामपार्यधवला बलाहकततीः ॥ ७॥ मैत्र्यादिचित्तपरिकर्मविदो विधाय क्लेशप्रहाणमिह लब्धसबीजयोगाः । यां ते रमां ययुरमा यशसाधुनान्ये वाञ्छन्ति तामपि समाधिभृतो निरोद्धम् ? ॥७१॥ सूरेः श्रुतोज्ज्वलयशाः क्षितिपातिसाहिरानम्य यां स्वविषयेऽधित जीवरक्षाम् । नैवाधुना तदनुजा गुणरागिणोऽस्य वाञ्छन्ति तामपि समाधिभृतो निरोद्धम् ॥७२॥ क्षितिपतिपतिशासनाद् विहाराः व्रतिपतिदेशनया जनैः प्रणीताः। तदनु च कनकैर्विमानलक्ष्मीमिह दधति स्फुरिताणुरेणुजालाः ॥७३॥ नाम्बुदेऽभ्युदयिनि प्रिया प्रियान् खानमा नमति कालिमालया। का प्रजा न विनता गुरौ तथाऽस्वानमानमतिकालिमालेया॥ ७४ ॥ तीर्थानि नन्तुमथ तेन पथा चचाल सङ्घ समं स गुरुणा करुणाकरेण । यत्राचलेषु झरधौतलताजटालास्तीवं महाव्रतमिवात्र चरन्ति वप्राः ॥ ७॥ 15 यद्देशे धृतहरिवर्णनावि-नोदाः पानीयाः सुरसवनागमैरादेः। व्यासस्य द्रुपदभुवाऽविनाकृतानां साधर्म्य दधति गिरां महासरस्यः ॥ ७६ ॥ वसति यत्र जनो विर्भया युतः प्रतिपुरं रिपुभाविभयाऽयुतः। १'-मार्गादौ' मृगशिरःप्रमुखमासेषु मासकरूपकरणादौ । १. 'वप्राः' तटानि । २'तपत-' तपगणभानौ। .. ११ 'यद्देशे' यस्मिन् देशे महासरस्यः व्यासस्य गिरी साम्यं ३ 'गृहोचवसु-' गृहोचभूमिः मेघश्रेणीर्जिगाय इत्यन्वयः।। दधति । किंभूताः गिरः धृता या हरिवर्णा पीतवर्णा नौः प्रवहणं ४-'अपामपायध-' अपाम् अपाये नाशे धवला । तस्याम्-नावि नोदाः प्रेरणाः यासु । विभक्तरलुक् । 'नरादेः' ५ 'समाधिभृतो-'यां रमां श्रियं ते गुरवः प्रापुः तां समाधि- जीवस्य । 'सुरस-' सुरसं यत् वनं जलम् तस्य आगमैः 'पानीयाः' भृतोऽन्ये योगिनोऽपि संग्रहीतुं वाञ्छन्ति यशसा सह। पातुं योग्याः । 'द्रुपद-' द्रूणां पदं स्थानं या भूः पृथ्वी तया ६ 'गुणरागिणो- अस्य समाधिभृतः सूरेः गुणरागिणः अविनाकृताः-युकाः । तत्साहिपरंपराजाताः अधुनाऽपि तां जीवदयां निषेधुं नैव वाञ्छन्ति । पक्षे नरादेः अर्जुनप्रभृतेः सुरसं यद् वनम् अरण्यम् तत्र आगमैः ७ 'खानमा' खान् अमा सह । द्रष्टुं योग्याः । 'हरि-' हरिः कृष्णः तस्य स्तुतिविलासधराः यत्र ८ 'काऽऽलिमा-' का आलिमालया सखीश्रेण्या । नोदाः प्रेरणाः । 'दुपद- द्रुपदभुवा पाश्चात्या युक्तानाम् । तथा ९-अखानमान-' न विद्यते खाने शब्दवचने, माने काय- 'सुरस- सुराणां सवनाय स्नानाय आगमाः तै:-इत्यपि । “नरः . बहुमाने, मती बुद्धयाम् कालिमा कृष्णता तस्या आश्रयो यस्याः सा | कृष्णेऽर्जुनेऽपि च"। [है. अने. सं. का. २ श्लो. ४२३] -भावशुद्धा त्रिधाऽपि । १२ 'विभया' विभा प्रभा तया-कान्त्या। 1 मा० च० स० श्लो. ५२ चतुर्थः पादः चतुर्थतया । 2 मा. च० स० श्लो०५३ चतुर्थः पादः चतुर्थतया । 3 मा० च० स० श्लो० ५४ चतुर्थः पादः चतुर्थतया । 'कराकरात्'-किरणसमूहात् इति भावः । 4 मा० च० स० श्लो० ५५ चतुर्थः पादः चतुर्थतया। 5 पूर्ववत् । 6 मा. च०.स. श्लो० ५६ चतुर्थः पादः चतुर्थतया। 7 मा. च. स. श्लो. ५७ द्वितीयचतुर्थपादौ समस्यात्वेन । 8 मा. च० स० श्लो. ५८ चतुर्थः पादः चतुर्थतया । 9 मा० च० स० श्लो० ५९ चतुर्थः पादः चतुर्थतया । Page #79 -------------------------------------------------------------------------- ________________ ४८ देवानन्दमहाकाव्यम् । [चतुर्थः सर्गः] ललति चानुवनं चमरीचयः कनकरत्नभुवां च मरीचयः ॥७७॥ नत्वा गिरौ पथि जिनं कलिकुण्डपार्श्वभास्वन्तमम्बुधितटे करहेडपार्श्वम् । देवोऽभिनम्य न दधेऽप्रतिबद्धचाररागीव सक्तिमधिकां विषयेषु वायुः ॥ ७८॥ सङ्घ भक्त्या कृतजिनमहनं तीर्थे तत्र स्थितमतिचलनैः। खिन्नं भेजुर्जलनिधिपवनाः क्रीडायासश्रमशमपटवः ॥७९॥ उक्षार्थिनालम्भि न जन्मतोऽपि स दानतो येन विषाणिनागः। तस्मै ददे सङ्घजनेन तत्र सदानतोयेन विषाणिनार्गः ॥८॥ तीर्थान्यथैवमभिनम्य कृतप्रयाणे सङ्घ प्रतिवनगरं समयोचिताभिः। सेवाविधाभिरयमध्वनि वेद सूरिन द्वन्द्वदुःखमिह किश्चिदकिञ्चनोऽपि ॥ ८१ ॥ कृतनगरनिवेशं प्रौढशोभाभिरामं श्रमणपदमधीशः शिश्रिये हंसगौरम् । ध्वजपटलजटालं बिभ्रदुद्भूतिभावैरधिगतधवलिम्नः शूलपाणेरभिख्याम् ॥ ८२॥ प्रभोस्तव वचःश्रुतेर्विमलशीलधानादरॊदनङ्गविमुखा जनास्तनुभृतां वधानादराः। निशम्य वचनं कवेरपि च नात्र कादम्बरं हरन्ति रतये रहः प्रियतमाङ्गकादम्बरम् ॥८३॥ देव ! तवात्र शीलवचसि श्रुतवति सततं माऽन्यजनस्य दर्शनमिति द्रुततरगमनाः । 15 चित्रितमध्यभूषु भवनं दिनमुखसमये काश्चनकन्दरासु तरुणीरिह नयति रविः ॥ ८४ ॥ पुरि तदिह निगम्या प्रावृडित्याग्रहेणाऽऽस्थित बहुधनभाजां योगभाजां महेज्यः। नभसि नभसि रुद्धे सैन्द्रचापोत्तरीयैर्हलधरपरिधानश्यामलैरम्बुवाहैः ॥ ८ ॥ ॥ इति श्रीदेवानन्दे महाकाव्ये दिव्यप्रभापरनानि ऐड्वाराधे माघसमस्यार्थे श्रीतपापक्षीयमहोपा ध्यायश्रीमेघविजयगणिविरचिते यमकरम्यश्चतुर्थः सर्गः सम्पूर्णः ॥ 10 १'वायुः' वायुः इव अप्रतिबद्धरागचारी गुरुः विषयेषु देशेषु ४'-शीलधानादराद-विमलशीलधरणस्य आदरात् । 'विमलअधिकं सक्किं प्रीतिं न दधे पुपोष-अन्तर्णिगर्थः-लोकानामिति । शीलधानाः' इति भिन्नं पदम् । 'दरात्' भयात् । गम्यम् । ५'कादम्बरम्' कादम्बर्याः कषायाः तेषु भवं कादम्बरम् । २"विषाणि-' येन अर्थिना 'जन्मतः' आरभ्य 'दानतः' 'स' ६-काद् अम्बरम्' प्रियतमाशरीरात् अम्बरं वसनं न हरन्ति । प्रसिद्धः 'उक्षा' वृषभः 'न' 'अलम्भि' प्राप्तः । किंभूतः उक्षा ? | 'रतये' क्रीडायै न पुनः संभोगाय । विषाणिषु गृहिषु नागः श्रेष्ठः । 'तस्म' अर्थिने 'सदानतोयेन' 'अन्यजनस्य' दर्शनं मा स्यात्-“असूर्यपश्या राजदाराः" दानाजलिजलयुक्तेन 'संघजनेन' 'विषाणिनागः' विषाणी दन्तवान् इति न्यायात् । नागः गजः 'ददें' दत्तः। ८'रविः काञ्चनस्य कन्दलाः अङकुराः यासु तासु चित्रितमध्य३ 'द्वन्द्व'-द्वन्द्वं शीतातपादि । | भूषु द्रुततरगमनाः तरुणीः भवनं नयति रविः। aamannanoramanar 1 मा० च० स० श्लो. ६० तृतीय-चतुर्थपादौ । माघे 5 मा. च० स० श्लो. ६४ चतुर्थः पादः चतुर्थत्वेन । 'स्फुरति चानुवनम्' इति क्रियाभेदः। . 6 मा० च० स० श्लो० ६५ चतुर्थः पादः चतुर्थत्वेन । 2 मा० च० स० श्लो. ६१ चतुर्थः पादः चतुर्थतया । 7 मा. च० स० श्लो०६६ चतुर्थः पादः चतुर्थत्वेन । 3 मा० च० स० श्लो०६२ चतुर्थः पादः चतुर्थतया । 8 मा. च. स. श्लो०६७ चतुर्थः पादः चतुर्थत्वेन । माघे 4 मा० च० स० श्लो० ६३ द्वितीय-चतुर्थपादौ समस्यात्वेन, | 'काञ्चनकं दरासु' इति पदविभागः । केवलम् पदच्छेदभेदः । 9 मा० च० स० श्लो०६८ चतुर्थः पादः चतुर्थत्वेन । Page #80 -------------------------------------------------------------------------- ________________ [पञ्चमः सर्गः] महोपाध्यायश्रीमेघविजयविरचितं पञ्चमः सर्गः। ॥ श्रीशद्धेश्वरपार्श्वपरमेश्वराय नमः ॥ देवप्रतिष्ठितविधावथ देवचन्द्रः श्राद्धः श्रियो व्यधित याः स्फुटभावं चन्द्रः। तन्मण्डपे च शुशुभे तुलनाऽवसाने तासां गिरौ च वनराजिपटं वसाने ॥१॥ सूरेस्तपोभिरमलैनिहतान्तराये तत्र क्षणे क्षितिपतेरभवत् सहायः। पुन्नागवान् कदलिकॉवलिचारुरुच्चैलक्ष्मी दधत् प्रतिगिरेरलघुर्बलौघः ॥२॥ यात्रां जलस्य गुरुणा सह संविधातुं सङ्घ बलेन मिलिते चलिते निजालीः। प्रैषीदिवेक्षितुमिहानयनाय सर्वाः पृथ्वी रजः करभकण्ठकडारमाशाः ॥३॥ साडम्बराः सुरंविधोः स्वजनाश्ववाराः उत्क्षिप्यमाणचमरालिलसत्कुमाराः। रेजुस्तदा प्रतिपदं निजवर्गपूर्णास्तूर्ण पयोधय इवोर्मिभिरापतन्तः॥४॥ यात्राभिषेकमहनाञ्जनसक्रियासु बिम्बावलेर्ध्वनिततूर्यरवैर्विहस्तौ । लुब्धौ वधूकलरवैः स्खलनेऽपि नालमन्योन्यतः पथि बताऽविभितामिभोष्टौ ॥५॥ एवं वितीर्णविभवं सुकृतेषु रूप्यैः सम्पूज्य भोज्यवसनैः प्रतिलाभयन्तम् । तं बह्वमन्यत गुरुर्भुवि देवचन्द्रं सर्वः प्रियः खलु भवत्यनुरूपचेष्टः ॥ ६ ॥ नान्दीरवैः सह महीशबलानुगम्ये सङ्घभियाति समहं समचैत्यनत्यै। 15 वीक्षोत्सुकाऽपि रभसाजनदृष्टिमार्गे विस्रस्तवस्त्रमवरोधवधूः पपात' ॥७॥ श्रीदेवचन्द्रवणिजः सदनात् तदानीं सङ्घस्य भोजनदिने मुदितार्थिसार्थे । धूमा महानसभुवो दिवि मेघरूपाश्चक्रीवद्गरुहधूम्ररुचो विसस्रुः ॥८॥ सर्वे वणिगमणिवरेण सुरेन्दुना ते सम्मानिताः प्रतिगृहं खजनाश्ववाराः। जग्मुः क्रमात् पथि मुदा हयनर्तनाय शैलस्य दर्दरपुटानिव वादयन्तः ॥९॥ सम्मान्य रत्नवसनैः क्षितिराजराजा दत्तः सुरेन्दुवणिजे विपणौ तुरङ्गः। 10 १'देवचन्द्रः' देवचन्द्रः याः श्रियः शोभा व्यधित तासां सान'शब्दस्य अवोपसर्गाकारलोपे वसानः अन्तः तन्निषेधे अवतुलना साम्यं तन्मण्डपे 'च' पुनर् गिरौ शुशुभे । सानः अनन्तः । ४ 'कदलिका- "कदली वैजयन्त्यां रम्भायां हरिणान्तरे" २-चन्द्रः' "चन्द्रोऽम्बु-काम्ययोः । स्वर्णे सुधांशी कपूरे कम्पिल्ये मेचके च" इति अनेकार्थः [है. अने. सं. को.२ | इति विश्वः। [विश्व० लान्तव० श्लो० ६७] ५ 'पृथ्वी' पृथ्वी सर्वा आशा दिशः ईक्षितुम् आनयनाय श्लो० ४०६] रजः प्रेषीत् । ३-अवसाने' अवनम् अवः जीवरक्षा तस्याः सानं दानं यत्र ६ 'सुरविधोः' देवचन्द्रस्य । मण्डपे । “षणूयी दाने धातुः" । यद्वा अवसाने अनन्ते-'अव- __ 'सुरेन्दुना देवचन्द्रेण । 1 'स्फुटभावं चन्द्रः' इत्यत्र भावशब्दशिरस्थोऽनुस्खारः अस्य चित्रकाव्यत्वेन अत्र न गण्यते, अतो न छन्दोमनः। मा. पं० स० श्लो० १ चतुर्थः पादः चतुर्थतया । 2 मा. पं. स. श्लो. २ चतुर्थः पादः चतुर्थतया। 3 मा. पं० स० श्लो. ३ चतुर्थः पादः चतुर्थतया । माघे 'पृथ्वीरजः' इति समस्तम् । 4 मा. पं. स. श्लो. ४ चतुर्थः पादः चतुर्थतया । 5 मा. पं० स० श्लो०५ चतुर्थः पादः चतुर्थतया। 6 मा. पं. स. श्लो. ६ चतुर्थः पादः चतुर्थतया । 7 मा० पं० स० श्लो०७ चतुर्थः पादः चतुर्थत्वेन । 8 मा. पं० स० श्लो. ८ चतुर्थः पादः चतुर्थत्वेन । 9 मा.पं. स. श्लो. ९ माघे 'दर्दुरपुटा'-इति । Page #81 -------------------------------------------------------------------------- ________________ ५० 5 10 देवानन्दमहाकाव्यम् । [ पञ्चमः सर्गः ] प्रीत्योल्लसन्निव समाश्रयणेऽस्य जात्यश्चित्रं चकार पदमर्द्धपुलालयेन' ॥ १० ॥ विम्बाभिषेचनदिदृक्षुनरेन्द्रसान्द्रपश्चाद्वे लोहलचलन्त्तुरगप्रणुन्नः । पूतः प्रभोरिव पदैर्दिवमाप्तुमिच्छुः पांशुर्दिशां मुखमतुच्छयदुत्थितोऽद्रेः ॥ ११ ॥ सूरिस्ततोऽथ नगरान्नगराजितेऽगात् द्रङ्गेऽवरङ्गपदभाजि जनैरभाजि । तन्नयुञ्छन स्थितिरतस्तदलं विरेजुर्मुक्ताफलप्रकर भाञ्जि गुहागृहाणि ॥ १२ ॥ उत्साहिसाहितनयप्रतिशासनेन रङ्गतुरङ्गचतुरङ्गचमूयुजाऽस्मिन् । सङ्घेन सार्द्धमयमाश्रयदुच्चचूलं स्वावास भागमुरगाशनकेतुयैष्ट्या ॥ १३ ॥ ऐरावती तनुरुचं शुचिंसम्भवेन विभ्राणमेनमुदयेन घनायमानम् । संवीक्ष्य कोपि न परत्र जनः स्म तेजो-वर्द्धिष्णुमाश्रयमना गतमभ्युपैति ॥ १४ ॥ ज्येष्ठस्थितौ स्थितमदुः स्थितमुग्रलक्ष्मीं संराडुमीशमिह धर्ममहोत्सवेषु । ऋष्टुं महोदयमिव खजनेन दूरादुद्वाहुनाऽऽजुहुविरे मुहुरात्मवः ॥ १५ ॥ विश्वेक्षणक्षणजरूप्य कदक्षिणाभिर्देशीभिधान्वयविधामभिधारयन्तः । श्राद्धास्तदार्थिजनकल्पितदानकल्पैः कल्पद्रुमैः सह विचित्रफलैर्विरेजुः ॥ १६ ॥ उन्नीय पुण्यमपनीयमपुण्यमेवं पार्श्व निनंसुरगमद् गुरुरन्तरिक्षम् । १- पुला' पुला नाम द्रुताद्यनेकापरनामा हयानां गतिविशेषः । २ ' - पश्चाद्वलोद्बलच - ' "वल धातुः " आत्मनेपदी । पश्चाद् बलते इति पश्चाद्वलः स चासौ उद्बलः अधिकवीर्यः चलन् यस्तुरगः तेन प्रणुन्नः प्रेरितः । ३ 'गुहा - ' गुहावत् गृहाणि गुहागृहाणि । यद्वा 'गुहा' इति भिन्नपदम् । ४ ' - उरगाशन- ' गरुडध्वजेन उच्चचूलम् । ५ 'ऐरावतीम्' ऐरावतो हस्तिमल्लः तत्संबन्धिनीं शरीरकान्तिम् । पक्षे खल्परुचिम् । घनपक्षे ऐरावतीं विद्युतम् । ६ 'शुचि - ' "शुचिः शुद्धे सितेऽनले । ग्रीष्मा -ऽऽषाढानुपहतेधूपधाशुद्धमन्त्रिणि शृङ्गारे च" इति अनेकार्थः [ है ० अने० सं० कां० २ श्लो० ५९] 1 मा० पं० स० श्लो० १० चतुर्थः पादः चतुर्थत्वेन । माघे 'पुलायितेन' इति मेदः । पुला नाम उताद्यनेकापरनामा हयानां गतिविशेषः । तदुक्तं हयलीलावल्याम् "तां लवङ्गितामाहुर्या धारा पुलनाभिधा । पुनरेनी रलोपान्तां पुलामित्याह देशिकः ॥ तल्लक्षणं च तत्रैवोक्तम् क्षिपति समविशेषानुत्क्षिपत्यप्रपादान् प्रसरति पुरतोऽश्वः साधु धारा पुलाख्या । विलसति समपादोत्क्षेपणाकुञ्चनानां करुणमिह गतिज्ञाः प्राहुरन्ये पुलाख्याम्" ॥ इत्यादि हयगतिसंबन्धि सविस्तरं वर्णनं माघस्य महिनाथी टीकातोऽवगन्तव्यम् । ७- एनम् -' एनं गुरुं वीक्ष्य कोऽपि जनः परत्र 'गतम्' गमनं नाभ्युपैति स्म । ८ ' - आश्रयमना' आश्रये मनो यस्य स आश्रयमनाः । ९ ' ज्येष्ठ - ' चतुर्मासके । १० - क्षण - "क्षणः कालविशेषे स्यात् पर्वण्यवसरे महे | व्यापारविकलत्वे च परतन्त्रत्वमध्ययोः " इति अनेकार्थः [ है -- अने० सं० कां० २ श्लो० १३३] ११ 'देशा-' देशनाम दक्षिणा इति सत्यं कुर्वन्तः । १२ ' - दानकल्पैः' अर्थिजनेषु कल्पितः कृतः दानकल्पो दानविधिर्यैस्ते-तैः । १३ ‘सह’ इवार्थे । 2 मा० पं० स० छो० ११ चतुर्थः पादः चतुर्थतया । माघे 'मुखमतुत्थयदुत्थितो -' इति मेदः । अत्र 'च्छ' - 'त्थ' कारयोः लिपिसाम्यमेव पाठभेदनिबन्धनम् । लिखितप्रतौ तु 'अतुच्छयत्' इति स्पष्टं वाच्यते । आचार्यहेमचन्द्रस्तु एनमेव पादं खीये धातुपारायणे ( पृ० २८८ ) “पांशुर्दिशां मुखमतुत्थय दुत्थितोऽद्रेः” इत्येव निर्दिशति, अतोऽवगम्यते यत् 'अतुत्थयत्' इति साधुतरम् । लिपिकारप्रमादाच 'अतुच्छयत्' इति जातम् । " तुत्थ आच्छादने इति चौरादिको धातुः ” – महिनाथटीका । 3 मा० पं० स० श्लो० 4 मा० पं० स० श्लो० 5 मा० पं० स० को ० 6 मा० पं० स० श्लो० 7 मा० पं० स० ० १२ चतुर्थः पादः चतुर्थतया । १३ चतुर्थः पादः चतुर्थतया । १४ चतुर्थः पादः चतुर्थतया । १५ चतुर्थः पादः चतुर्थतया । १६ चतुर्थः पादः चतुर्थतया । Page #82 -------------------------------------------------------------------------- ________________ [ पञ्चमः सर्गः ] महोपाध्यायश्रीमेघविजयविरचितं ५१ गत्वाऽऽतपत्रितफणागणमस्य पद्मं वक्त्रं श्रियः सभयकौतुकमीक्षते स्म' ॥ १७ ॥ निन्ये विभुर्मणिमयप्रतिमाः प्रतिष्ठां सङ्घस्तदर्चनमहो स्थितिरुत्तमानाम् । व्याप्तौ भुवोऽपि वरदीपनचन्दनानि गण्डस्थली : शुचितया न चुचुम्बुरासाम् ॥ १८ ॥ कर्पूरपूर्णवरवर्णरसानुलेपैर्देवार्चनाय सुगतागतचञ्चलाक्षीः । आलिङ्गयन् व्रतिवरा रभसा रसार्द्रगण्डस्थलीः शुचितया न चुचुम्बुरासाम् ॥ १९ ॥ 5 [ पाठान्तरम् ] अन्योन्य भोजनविधानकृतावधानः सङ्घो न नैकपुरजः प्रतिगन्तुमैच्छत् । इभ्यैर्विना वितरणेऽतिशयं वारे संङ्घर्षिणा सह गुणाभ्यधिकैर्दुरासम् ॥ २० ॥ स्थित्वा दिनानि कतिचित् प्रतिजग्मुषोऽस्य सुरेरथो पथि जनैर्मिलिता जनानाम् । बर्हांनपूर्वनगरान्नगराजसत्कपादा इवाधिवभुरावलयो रथानाम् ॥ २१ ॥ बनपूर्जनकृताग्रहतस्त्वराभिरागन्तुकं सबहुसङ्घगुरुं निशम्य । तत्रोत्सवोच्छ्रितपतत्रितदूष्यराजितारावलीविरचनैर्व्यरुचन्निवासाः ॥ २२ ॥ आनन्दनन्दकतयाभिनदत्सु नान्दीनादेषु सम्मदकलै धवलैर्वधूनाम् । 15 आस्तां जनः क्षणमवापि न चापि रात्रौ निद्रासुखं वसनसद्मसु राजदारैः ॥ २३ ॥ राजन्यराजिगजवाजिविराजिसङ्घ निर्दिश्यमानपदसूरिवरप्रवेशे । तद्विस्मयस्मितमुखी विविधक्रियाभिः शांतोदरी युवहशां क्षणमुत्सवोऽभूत् ॥ २४ ॥ सर्वत्र चित्रशतपत्रमुखीभिरुचैर्निमीयमाणबहुमङ्गल संविधानैः । १ - फणा - ' " गोविषाणे फणा ज्ञेया भुजंगस्य फणः फणा । फणा जटा फणा तृष्णा फणा मन्थानकुण्डली” ॥ इति अनेकार्थ-मञ्जरी [ श्लोकाधि० श्लो० ९०] २ 'वक्त्रम्' अस्य पार्श्वप्रभोः वक्त्रं पद्ममिव इति लुप्तोपमा । ३ 'व्याप्तौ' भूव्यापनेऽपि केसरादेः मर्यादानतिक्रमः । प्रतिमानां नैर्मल्यं ज्ञापितम् । ४ 'शुचि - ' ब्रह्मचारी सदा शुचिः । ५ 'खवारे' इभ्यैः खवारे स्वसमये विशेषात् दानशौण्डैर्भाव्यमिति भावः । ६ 'संघर्षिणा' संघव ऋषिश्व संघर्षिः । सर्वो द्वन्द्वो विभाषया एकवद् इति । ७' - दुरासम्' संघर्षिणा सह वितरणे दाने अतिशयं विना -दुःखेन स्थीयते यदा ते अधिकाधिकं दद्युः तदैव ते सुखिता भवन्ति 1 मा० पं० स० श्लो० १७ चतुर्थः पादः चतुर्थतया । माघे 'वक्त्रश्रियः' इति भेदः । 10 2 मा० पं० स० श्लो० १८ चतुर्थः पादः चतुर्थतया । 3 पूर्ववत् । 4 मा० पं० स० श्लो० १९ चतुर्थः पादः चतुर्थतया । अन्यथा दुःखिताः स्युः इति तेषां अधिकदानरसिकत्वं ज्ञापितम् । ८ ' - उत्सवोच्छ्रित' उत्सवेन हेतुना उच्छ्रितानि उन्नीतानि । पत्रं पक्षः तद्वद् आचरितानि दूष्याणि पटमण्डपाः तेषां श्रेणिः तस्यां तारावलीविरचनैः मुक्ताग्रथनैः । तारावलीनां रज्जुश्रेणीनां विरचनैर्बन्धनैः उड्डयनाय उद्यता इति भावः । " तारा मुक्तादिसंशुद्धी तरले शुद्धमौक्तिके" इति विश्वः [ विश्व • रान्तव० श्लो० ४१] " तारावली रज्जुसंततिः" इति केचित् । " दूष्यं वस्त्रे च तद्गृहे " इति विश्वः [ विश्व • यान्तव० श्लो० २९] 'व्यरुचन्' “घुद्योऽद्यतन्याम्" [ ३ | ३ | ४४ है ० ] इति परस्मैपदम् । ९ आचार्यहेमचन्द्रस्तु स्वीयदेशी नाममालाटीकायां कृशार्थस्य छातशब्दप्रतिरूपस्य 'छाअ' शब्दस्य विवरणप्रसङ्गे एनं चतुर्थ पादमित्थं निर्दिशति - "छातोदरी युवदृशां क्षणमुत्सवोऽभूत्"देशीनाममाला वर्ग ३, गाथा ३३ । 5 मा० पं० स० श्लो० २० चतुर्थः पादः चतुर्थतया । माघे 'अभिबभुः' इति । 7 मा० पं० स० श्लो० 6 मा० पं० स० छो० २१ चतुर्थः पादः चतुर्थतया । २२ चतुर्थः पादः चतुर्थतया । २३ चतुर्थः पादः चतुर्थतया । 8 मा० पं० स० श्लो० Page #83 -------------------------------------------------------------------------- ________________ देवानन्दमहाकाव्यम् । [पञ्चमः सर्गः] संवर्धितोच्छ्रितमणीन गणिनः सुवर्णपूर्णार्पणान् विपणिनो विपणीन विभेजुः ॥२५॥ मेने जनः प्रेभुमवेक्ष्य किमर्कचन्द्रावेतजितौ स्वमहसा यशसेति नूनम् । अश्वान् रवि तगमार्थमनन्तमस्मादन्यः शशं गुणमनल्पमवन्नवाप' ॥ २६ ॥ नानामहैः सह सुधर्मविधिप्रबन्धाद् धर्माश्रमं श्रितवति श्रमणे दिनोऽभूत् । योषिजनेषु दुरिते चरितैस्तपोभिराकर्णपूर्णनयनेषु हते क्षणश्रीः ॥ २७ ॥ राष्ट्रान्तरादपि समेत्य गुणैर्गणेन्द्रं कृष्टः प्रकृष्टमनसा सुकृतकनिष्ठः। तत्रावसन् वसनभोज्यधनोपहारैः प्रत्यग्रंहीचिरनिविष्ट इवोपचारैः ॥२८॥ केचिद् दधुव्रतविधि भविनो विनोदैर्दानानि केऽपि ददुरर्थिमुदे यथेष्टम् । देवे स्थिते चलतयाऽब्धिभुवामभोगदोषप्रवादममृजन्नंगनिम्नगानाम् ॥२९॥ सा जैनपूजनविधाजनि तत्र सत्राऽमात्रोत्सवैः प्रतिदिनं सुगुरूपदेशात् । यद्वीक्षणोद्यतवधूने दधौ गतानि वल्गधनस्तनतटस्खलितानि मन्दम् ॥ ३०॥ सांवत्सरे व्यधित पर्वणि सर्वसङ्घश्चैत्यानति संहगुरुः पथि यत् पुरस्तात् । सिञ्चन्त्यगुर्विततपुष्करसीकरैस्तं मूर्धन्यरत्ननिकरैरिव हास्तिकानि ॥ ३१ ॥ इत्युत्सवैरभिनवैर्विभवैर्व्यतीत्य वर्षा गुरोर्जिगमिषोरनुगृह्य गृह्याः। 15 सार्थे चचाल कमलाऽङ्गवती ससंघमाक्षिप्तकेतुकुथसैन्यगजच्छलेन ॥ ३२॥ उत्फुल्लमल्लिकवनीमुखमल्लिकापूः पूता निजांहिकमलैर्गुरुणा समृद्ध्या । सङ्घो ववर्ष स मिथो बहुदानमन्यनागाभियुक्त इव युक्तमहो! महेभः ॥ ३३ ॥ तत्रत्यसङ्घसहितः स हि तत्त्वदर्शी तीर्थानि नन्तुमथ तत्र पथा तथागात् । हस्त्यादिसङ्कुलतयाकुलितो जलौघे रिक्तोदपात्रकरमास्त चिरं जनौघः ॥ ३४ ॥ १ 'गणिनः' गणः गच्छः स्वत्वेन येषां ते गणिनः-सूरयः।। | ८'प्रत्यग्रहीच्चि-' तत्र नगरे अवसन्नपि प्रत्यग्रहीत् निषेवे २ 'सुवर्ण-' सुवर्णेन हेना यद्वा सुवर्णेन द्विज-क्षत्रिय-वैश्य- चिरनिविष्ट इव बहुकालोषित इव लक्षणेन पूर्णाः आपणा येषु तान् । ९-ममृजन्न-' चलतया नगनिम्नगानां नदीतुल्यानामब्धिभुवा ३ 'विपणिनो' विपणी व्यवहारी तस्य विपणिनः । जातौ श्रियाम् अभोगदोषप्रवादम् अमृजन्-भुक्ता इति भावः । एकवचनम् । १० 'सहगुरुः' गुरुणा सह सहगुरुः । ४ 'विपणीन्' वणिग्मार्गान् । ११ 'वर्षा' वर्षाशब्दः ऋतुवाची बहुत्वे । ५ 'जनः' जनः एवं मेने-अर्क-चन्द्रौ एतेन जितौ ततः १२ 'गृह्याः' शाखापुराणि आसन् । अश्वान् रविः, तदन्यः शशी शशम्-अवन्-रक्षन् अनन्तं व्योम १३ 'ससंघ-' संघेन सह यथा स्यात् तथा । अवाप । अनल्पगुणमिषात् पलायनशिक्षा नीतिशास्त्रे । १४ '-आक्षिप्तकेतु-' आ समन्तात् क्षिप्ताः प्रेरिताः केतवो .६ क्षणश्रीः' दिनः क्षणतुल्यः स्त्रीजनेषु । कस्मिन् सति? | ध्वजाः, कुथाः करिकम्बलाश्च येषु ईदृशा ये सैन्यस्य गजाः तेषां चरितैः कृतैः तपोभिः दुरिते हते सति । दम्भेन लक्ष्मीः सार्थे चचाल । ७ '-भोज्य- वसति-भक्त-पान-भैषजादिभिः। __ १५'-मल्लिकापूः' मलकापुरम् । 1 मा. पं० स० श्लो. २४ चतुर्थः पादः चतुर्थतया। 5 मा० पं० स० श्लो० २८ चतुर्थः पादः चतुर्थतया । माघे 'पूर्णापणा विपणिनो विपणीविभेजुः' इति भेदः। 6 मा. पं० स० श्लो० २९ चतुर्थः पादः चतुर्थतया । 2 मा. पं० स० श्लो. २५ चतुर्थः पादः चतुर्थतया । 7 मा० पं० स० श्लो० ३० चतुर्थः पादः चतुर्थतया । 8 मा. पं० स० श्लो० २६ चतुर्थः पादः चतुर्थतया । माघे 8 मा. पं० स० श्लो. ३१ चतुर्थः पादः चतुर्थतया । तु समस्तमेतत् पदम् । 9 मा. पं. स. श्लो० ३२ चतुर्थः पादः चतुर्थतया । 4 मा. पं० स० श्लो० २७ चतुर्थः पादः चतुर्थतया। 10 मा. पं. स. श्लो. ३३ चतुर्थः पादः चतुर्थतया।' Page #84 -------------------------------------------------------------------------- ________________ [पञ्चमः सर्गः] महोपाध्यायश्रीमेघविजयविरचितं वाचंयमेन्द्रवचनै रचनैर्जिनार्चा-ब्रह्मव्रतोत्सवविधेधृतधर्मबोधैः। वश्या वधूरपि न हास्यरसप्रसङ्गात् षि रंगद्यत ससम्भ्रममेवमेका' ॥ ३५॥ . कृत्वाऽन्तरिक्षभगवत्प्रभुपार्श्वयात्रां सूरिजंगाम परतस्तु तिलिङ्गभागम् ।। नन्तुं मिलन्नुभयतोऽत्र जनस्तमीशनीकाशमाप समतां सितचामरस्य ॥ ३६॥ श्रीभाग्यनामनगरादभिजग्मिवस्तद्राजन्यसैन्ययुतसङ्घपुरःकरेणुम् । सार्थाग्रगामिकरिणाऽभिरणार्थमीशरुद्धोरुदन्तमुशलप्रसरं निपेते ॥ ३७॥ दानं ददत्यपि जलैः सहसाधिरूढे निन्ने तार्थिनि पयोमुचि सङ्घलोकात् । वर्णप्रसारनिहतैः फलदादिवाऽधैर्मशंदपाति परितः पटलरलीनाम् ॥ ३८॥ श्रीकुल्लपाकपुरमेत्य गुरुर्ववन्दे माणिक्यमूर्तिमृषभं भुवनाभिषेव्यम् । यन्मूर्ध्नि राजति जटाऽऽस्यसरोरुहीव वर्णः पृथग्गत इवालिगणोऽङ्गजा स्यः॥ ३९ ॥10 तत्रामरेन्दुविवुधे धृतवाचकाङ्कः सूरीश्वरैः सह चलन्नभिगामुकश्च । सङ्घौ मिथोऽत्र परिधापनिकाप्रधानावन्योन्यवस्त्रपरिवर्तमिव व्यधत्ताम् ॥४०॥ सच्चातुरीकृतमहोत्सवसन्निधानः सूरिप्रतिष्ठितजिनप्रतिमासमाजः। साक्षात्तयेव विरराज स तीर्थराजो धौताङ्गलग्ननवनीलसरोजपत्रैः ॥४१॥ तत्र त्रिलिङ्गविषयक्षितिपातिसाहिर्वाचा गुरोः सुरभिमारिमयं न्यवारीत्।। 15. म्लेच्छेज्यवाचमवमत्य सुकृत्यरागादाक्रान्तितो न वशमेति महान् परस्य ॥४२॥ १'षि - "षिङ्गः पल्लविको विटः" इति अमरः। स्यात् तथा । श्रीभाग्यनगरात् संमुखागतः तथा तन्नगरराज. [नैतद् वाक्यम् अमरकोशे, किन्तु हेमचन्द्राचार्यरचित अभि- | सैन्ययुतो यः संघः तस्य पुरश्चारी हस्ती तम् । धानचिन्तामणी द्वितीयकाण्ड एवं पाठो दृश्यते-"अथ पितः ६ 'तदार्थिनि' अर्थिनि धनवति पयोमुचि मेघे दानं ददतिपल्लवको विटः"-श्लो. २४५] व्यस्तं रूपकम् । ३.२ "मिलनु-' जनः चामरवत् उभयपक्षतः मिमील । ७ 'वर्णप्रसार-' सुवर्ण विस्तारः पक्षे सुत्रु अर्णः जलम् । ३'-मीशनीकाश-' ईशो रुद्रः तद्वद् नीकाशः निश्चयो यस्य, ८'-रलीनाम्' साधिरूढे उच्चे निम्ने नीचे अघैः पापैः उदपाति तत्तुल्यो वा । "नीकाशो निश्चये तुल्ये" इति अनेकार्थः [ है. वृक्षादिव अलीनां पटलैः। अने० सं० कां. ३ श्लो० ७१६] ९ 'यन्मूनि' यस्य भगवतः शिरसि जटा राजति आस्यकमले ४'-चामरस्य' "चमरी तु मृगान्तरे" इति अनेकार्थः [है. अलिगण इव । अने. सं. कां. ३ श्लो०५४७] चमरीणां समूहः चामरम् , सितं १. 'अङ्गजः' तथा अङ्गजः शरीरजन्मा वर्णः पृथकृत इव । च तच्चामरं च तस्य । ईशे गिरिशतया सितचामरसेवा युक्तैव । | 'स्यः' इति सः प्रसिद्धः त्यत्-शब्दस्य 'स्यः' इति प्रथमायां रूपं तिलिङ्गदेशे ईश्वरस्य अतिमाननात् गुरुं तादृशं दृष्ट्वा चमरी- | तच्छन्दार्थे । जटाया नीलरूपलं भगवन्मूर्तेनीलरत्नोपमानेनोपमा । गणवज्जनो नन्तुमाययौ इति भावः । ११ 'अमरेन्दु-' अमरचन्द्रकवेर्वाचकपदं दत्तम् । ५"निपेते' सार्थपुरश्चलता हस्तिना संमुखगजस्य अभिरणार्थ १२ -चातुरी-' चतुराँ इति श्राविका । युद्धाय संमुखं निपेते । कथम् ? ईशरुद्धोरुदन्तमुशलप्रसरं यथा । १३ 'साक्षात्तयेव' साक्षाद्भावेन-तीर्थराजः जिनस्य साक्षाद्भावेन। __ 1 मा.पं. स. श्लो. ३४ चतुर्थः पादः चतुर्थतया । माघे '-मेव काचित्' इति 2 मा. पं० स० श्लो. ३५ चतुर्थः पादः चतुर्थतया। 3 मा. पं० स० श्लो. ३६ चतुर्थः पादः चतुर्थतया । अत्र 'अभिजग्मिवस्तद्राजन्य' इत्यस्य स्थाने व्याकरणदृष्ट्या 'अभिजग्मिवत्तद्राजन्य' इति प्रयोगः साधुः । 4 मा. पं० स० श्लो०३७ चतुर्थः पादः चतुर्थतया । . 5 मा०५० स० श्लो. ३८ चतुर्थः पादः चतुर्थतया । माघे -'गणो गजस्य' इति पाठः । अस्य चित्रकाव्यत्वेन 'अङ्गजः स्यः' अत्र्यत्या अनुनासिको विसौ च न गण्यन्ते, अतो न समस्याभेदः। 6 मा. पं० स० श्लो० ३९ चतुर्थः पादः चतुर्थतया। 7 मा. पं० स० श्लो० ४० चतुर्थः पादः चतुर्थतया । माघे -'पयोजपत्रैः'। 8 मा. पं० स० श्लो०४१ चतुर्थः पादः चतुर्थतया। .. Page #85 -------------------------------------------------------------------------- ________________ देवानन्दमहाकाव्यम् । [पञ्चमः सर्गः] श्रीभाग्यनामनगरी सुगुरावुपेते नित्योत्सवोच्छ्रितचलद्धजराजिवातैः। खःस्पर्द्धिनीं गिरितटीमलकां निनाय नान्यस्य गन्धमपि मानभृतः सहन्ते ॥४३॥ दरादुपेत्य दुरितस्थितिदारिदारैर्युक्तैविधाय विधिना विविधार्घदानम् । भव्याङ्गिनी गुरुपदाम्बुरुहि व्ययानो मम्ले यथागतमगामि कुलैरलीनाम् ॥४४॥ तत्रोत्सवैरभिनवैर्विभवैः प्रभाव्य जैनं मतं मुनिपतौ चलिते हयेन्द्राः। नीताः पथं कथमपि त्वपथेन चेलुनैवात्मनीनमथवा क्रियते मदान्धैः ॥ ४५ ॥ सूरेरमुष्य पथि पुष्यति चाभिमुख्यं विद्यापुरौकसि जने सहचारिणीव । आतिथ्यतथ्यविधयेऽथ मिथस्तथैकान्नागान् बबन्धुरपरान् मनुजा निरासुः ॥४६॥ सिन्धोस्तटे वनवटेषु पटीकुटीषु सार्थागताभिगतसङ्घजनस्य तस्य । 10 चर्चिक्यगन्धरतिनेक्षणदोषमोषात् कण्ठे गुणत्वमलिनां वलयेन भेजे ॥४७॥ विद्यापुरे भगवदागमनेन सद्यःप्राक् तद्विनिर्णयकृतां गणकाग्रणीनाम् । वर्धापने बहुधनैः सदनेऽभ्यनन्दि शास्त्रं हि निश्चितँधियां क न सिद्धिमेति ॥४८॥ स्तम्भं महान्तमुचितं सहसा मुमोच दानं ददावतितरां सरसाग्रहस्तः। बद्धापरीणि परितो निगडान्यलावीत् दाग बन्दिनां क्षितिपतिः प्रमदात् तदानीम् ॥४९॥ 15 भद्रोत्तमस्य कलभस्य सुकल्पितस्य दानोदये परिणतस्य रतेत्रिपद्यामें। श्राद्धस्य शुद्धसमरोचितभाविनः श्रीः स्वातन्त्र्यमुज्वलमवाप करेणुराजः ॥५०॥ १'भव्याङ्गिनाम्' किम्भूतानां भव्याङ्गिनाम् ? गुरुपदाम्बुरुहि ९ 'बद्धापराणि' बद्धः अपरो जनो येषु तानि-उभयोः एकबअलीनाम, तेषां कुलैः समूहैः व्ययात् द्रव्यव्ययकरणात् नो मम्ले न्धनरूपाणि । न संकुचितम् किन्तु यथागतं सोत्साहम् अगामि । १. 'भद्रोत्तमस्य' "भद्रं तु मङ्गले । मुस्तकश्रेष्ठयोः साधी काश्चने २'-आत्मनीन-'आत्मने हितम् आत्मनीनम् । करणान्तरे । भद्रो रामचरे हस्तिजातो मेरुकदम्बके ॥ गवि ३ 'मदान्धैः' "मदो रेतस्यहंकारे मद्ये हर्षेभदानयोः । कस्तूरि- शंभी" इति अनेकार्थः [ है. अने. सं. कां. २ श्लो.४३१कायां क्षैब्ये च" इति अनेकार्थः [है. अने. सं. कां. २ ४३३] भदैः उत्तमस्य । पक्षे भद्रं मङ्गलम् काञ्चनं वा तेन श्रेष्ठस्य । श्लो० २२८] 'सुकल्पितस्य' सज्जितस्य । ४ "विद्यापुरी-' विद्यापुरे ओकः गृहं यस्य स-तस्मिन् ।। ११'कलभस्य' कला मधुरा भा यस्य-सुविचारस्य । ५ 'निरासुः' एकान् कतिचिद् गजान् बबन्धुः अपरान् जलपा- १२ 'दानोदये' दानम् मदः तस्य उदये। नाद्यर्थ निरासुः । अस्यतेः परोक्षा। १३ 'परिणतस्य' परिणतः तिर्यग्दत्तप्रहारः। ६ 'चर्चिक्य-' चर्चिक्यं विलेपनम् । - १४ -त्रिपद्याम् त्रिपदी उत्पादादिः तत्र रतेर्धारणात् । पदो ७ 'निश्चितधिया-' 'विभक्तधना भ्रातरः विभक्ताः' इतिवत् त्रिपदी गात्रबन्धः तस्यां रतेः। निश्चिता धीरपि निश्चिता इति उपचर्यते । अत एव अत्र गम्यमा- १५ 'समरो-' "समरो युद्ध-संघयोः" इति अनेकार्थध्वनिमनार्थत्वात् उत्तरपदस्य अप्रयोगलक्षणो लोपः। अर्याम् । [श्लो० २१० पादाधि०] ८ 'स्तम्भम्' 'उचितम्' "स्तम्भः स्थूणा-जाड्ययोः" इति अने- १६ –'अवाप' श्राद्धस्य तथा हस्तिनः श्रीः उज्ज्वलं दीप्तं खातकार्थः [ है. अने० सं० कां० २ श्लो. ३०७] "उचितं विदिते च्यमवाप । “उज्वलस्तु विकाशिनि शृङ्गारे विशदे दीप्ते" इति अभ्यस्ते मिते युक्ते" इत्यपि [है. अने० सं० कां०३ श्लो०२४२] | अनेकार्थः [ है. अने० सं० कां० ३ श्लो० ६२०] 1 मा० पं० स० श्लो० ४२ चतुर्थः पादः चतुर्थतया । वेङ्कटेश्वरमुद्रिते माघे 'शास्त्रं सुनिश्चित-' इति पाठः स एव पाठो 2 मा. पं० स० श्लो. ४३ चतुर्थः पादः चतुर्थतया। मल्लिनाथेन व्याख्यातः। मा.पं. स. श्लो. ४४ चतुर्थः पादः चतुर्थतया । 4 मा. पं० स० श्लो० ४५ चतुर्थः पादः चतुर्थतया। 7 मा. पं० स० श्लो. ४८ प्रथमतः पादत्रयं समस्यात्वेन । 5 मा०५० स० श्लो. ४६ चतुर्थः पादः चतुर्थतया 8 मा० पं० स० श्लो• ४८ चतुर्थः पादः चतुर्थत्वेन । 'अलिनाम्' भ्रमरवाचकः 'अलिन्' शब्दः नकारान्तोऽपि । 'परिणतस्य' "तिर्यग्घाती परिणतो गजः"-[ है. अभि. 6 मा० पं० स० श्लो० ४७ चतुर्थः पादः चतुर्थतया। कां. ४ श्लो० २८७] Page #86 -------------------------------------------------------------------------- ________________ [पञ्चमः सर्गः] महोपाध्यायश्रीमेघविजयविरचितं श्रीदेवचन्द्र इति जात्यमणिर्वणिक्षु प्राग्वन्यवर्तत रसात् तरसा न दानात्।। खस्वामिनापि च निषिद्धतथाप्रवृत्तिर्मन्दोऽपि नाम न महानवगृह्य साध्यः॥५१॥ तत्कारिताऽऽहंतनवाकृतिसत्प्रतिष्ठां कृत्वा निधाय विबुधेन्द्रपदं स वीरे। जेष्ठस्थितिद्वयविधेरनु कारकोऽभूदिच्छाविहारवनवासमहोत्सवानाम् ॥१२॥ मार्गेऽथ साहिवचसा प्रभुमन्वितायां चम्बां तु सङ्घजनकारितभोजनेषु। 5 यन्ता बलात् सुहितमाशयति स्म पिण्डं लेहच्युतिलपितबाहुरिभाधिराजम् ॥५३॥ नत्वाऽन्तरिक्षजिनपार्श्वपदो क्रमेण देवर्षिराज इह सङ्घघनाग्रहेण । बर्हानपूर्वनगरं शुचिमासि जाग्रन्नीलाभ्रपतिपरिवेषमिवाधिजग्मुः ॥ ५४॥ देवे स्थितेऽनुभवनं नवनन्दिकृत्यदानार्हतार्चनतपःकरणोत्सवेषु । सजीकृतेर्निशि विपल्ययना अपीयुः संलक्ष्यपल्ययनवध्रपदास्तुरङ्गाः ॥५५॥ 10 पर्वखिहाहतविहारनवोपहारसङ्गच्छदङ्गधरजङ्गमतोत्तरङ्गः।। प्रोचैर्महेषु सहसाऽभिवहंस्त्रिलोक्या रोमाञ्चतामिव जगाम रजः पृथिव्याः ॥५६॥ राजन्यजन्यतदजन्यपरंपराभिः क्षुब्धो न सत्त्वजलधिजलधीरणाभिः।। प्राचीनदेवजनुषोऽनुगतेन सूरिः शेषेण तेजस इवोल्लसता रराज' ॥ ५७॥ मासानतीत्य चतुरोऽस्य पुनर्धरित्रीसङ्घाग्रहाजिगमिषोरथ तत्प्रयाणे। सञ्जग्मिवान् पथि सपल्ययनः शिवाय श्रीवृक्षकी पुरुषकोन्नमितानकायः ॥५८॥ सूरेरनुव्रजनकृज्जनभक्तिकार्ये यः सङ्घनायकतया समयेऽभिषिक्तः। तस्मै हरिः क्षितिभृतापि ददे वपुष्मान् उच्चैःश्रवा जलनिधेरिव जातमात्रः ॥१९॥ चाषोऽचलत् फलभुगस्य तदाऽसव्यः श्रव्याणि देव्यपि चकार रुतानि सव्यां। भव्यान्युवाच रुचिवल्गितहेषितेन मिश्रं दधद्दशनबर्बुरशब्दमश्वः ॥ ६०॥ 20 याने गुरोरनुगमाभिगमैर्नृपाणां सङ्घस्य चानुचलने स्खलनेऽचलायाम् । १ 'वीरे' वीरविजयकवौ।। ६ 'श्रीवृक्ष-' हृद्-वक्त्रावर्ती हयः श्रीवृक्षकी । २-अभ्र- "अभ्रं तु त्रिदिवे गगनेऽम्बुदे" इति अनेकार्थः ७'-पुरुषक-'पुरुष एव पुरुषकः तेन उन्नतः ऊर्वावस्थितः [है. अने० सं० कां० २ श्लो० ३८२] अभ्रम् अभ्रकम् । अग्रकायः यस्य सः। "पश्चिमेनाप्रपादेन भुवि स्थिवाऽग्रपादयोः। ३ 'पर्वसु चतुर्दश्यादिषु । ऊर्ध्वप्रेरणया स्थानम्-अश्वानां पुरुषः स्मृतः" ॥ ४ 'जलधीरणाभिः' जडधियां सागरपाक्षिकाणां वा ईरणाभिः। ८ 'अपसव्यः' दक्षिणः। ५'-धरित्री-' धरित्रीपदेन गूर्जरत्रादेशः। ९ 'सव्या' वामा। . 15. 1 मा. पं० स० श्लो. ४९ चतुर्थः पादः चतुर्थत्वेन । 2 मा. पं० स० श्चो० ५० चतुर्थः पादः चतुर्थत्वेन । मा. पं० स० श्लो. ५१ चतुर्थः पादः चतुर्थत्वेन । माघे 'नेहस्रुति'-इति भेदः। 4 मा० पं० स० श्लो० ५२ चतुर्थः पादः चतुर्थत्वेन । 5 मा. पं० स० श्लो०५३ चतुर्थः पादः चतुर्थत्वेन । माघे '-वर्ध' इति । 6 मा. पं० स० श्लो. ५४ चतुर्थः पादः चतुर्थत्वेन । 7 मा. पं० स० श्लो० ५५ चतुर्थः पादः चतुर्थत्वेन । 8 मा. पं० स० श्लो०५६ चतुर्थः पादः चतुर्थत्वेन । श्रीवृक्षकी अश्वविशेषः । तल्लक्षणं च"वक्षोभवावर्त चतुष्टयं च कण्ठे भवेद् यस्य च रोचमानः । श्रीवृक्षकी नाम हयः स भर्तुः श्रीपुत्रपौत्रादिविवृद्धये स्यात्" । इत्यादि सविस्तर वर्णनं माघस्य मल्लिनाथीयवृत्तितोऽवबोद्धव्यम् । 9 मा. पं० स० श्लो० ५७ चतुर्थः पादः चतुर्थत्वेन । 10 मा. पं० स० श्लो. ५८ चतुर्थः पादः चतुर्थत्वेन । माघे 'दशनचर्चुरशब्द- इति मेदः। Page #87 -------------------------------------------------------------------------- ________________ ५६ देवानन्दमहाकाव्यम् । [पञ्चमः सर्गः] पुंसोर्वताऽतिचरतः खगरूपमिष्टमश्वेति विद्रुतमन्द्रवतान्यमश्वम्॥११॥ मत्तद्विपै रथवरैः पथि सङ्कुलेऽपि साांगतानुगतलोलशांनु कश्चित् । गीतेषु मोहितमनाः शनकैः खमश्वं वल्गाविभागकुशलो गमयाम्बभूव ॥ ६२॥ श्रुत्वाऽथ सूरतिजने सरतो गुरूणां पुर्यागतिं समभियानसमुत्सुकेऽस्मिन् । सज्जास्त्वरात्रुटितसंयमना विजहर्दामानस्खलितलोलपदं तुरङ्गाः ॥ ६३ ॥ उद्वाहिनीभरवहेन सुदूरमार्गक्लान्त्यावहेन निवहे सुदृशां जनानाम् । न कापि सूरिपदसङ्गमनं विनाऽऽसांचक्रे निमीलदलसेक्षणमौक्षण ॥ १४ ॥ नत्वा प्रभुं पथि स सङ्घजनो जहर्ष नार्यों जगुः कलरवं नऋतुर्नटोघाः। गर्जा जगणुरनुतूर्यनदं नदीनां रोधांसि धीरमुपचस्करिरे महोक्षाः ॥ ६५ ॥ प्रौढोत्सवैः सममथ श्रमणेभराजाऽपाच्यां विहृत्य सयशोजयधर्मकृत्यम् । श्रीस्फूर्तिबन्दिरवरे कुधियां विधूय जग्मे जयोद्धुरविशाऽऽलविषाणमुक्ष्णाम् ॥६६॥ सर्वत्र पर्वदिनमेव विभावयन्ति देवे स्थितेऽत्र नभसि प्रतिचन्द्रशालम् । अश्वीयमुष्णकिरणस्य सुखं यवानामभ्रंलिहानि लिलिहे नवपल्लवानि ॥ ६७॥ प्रत्यक्षमेव ननु राजसभस्य नश्यहुदिपाक्षिकसपक्षममुष्य शिष्याः। वादेन जिग्युरवनीभृदतः प्रकोपात् विप्रं पुरात् पतगराडिव निर्जगार ॥ ६८॥ रूणैः सुवर्णमणिभिर्यदभीष्टदानैः सङ्घन वृष्टमतिहृष्टहृदा तदानीम् । 10 15 15 १-अर्वता-' हयेन । १. 'जयोद्धर-'जयेन उद्धरा विशः वणिजः सेवका यस्य स २-अनुद्रवता-' किंभूतेन अर्वता? अन्यम् अश्वं विद्वतं । तेन-जयो रविशा गुरुणा । दृष्ट्वा इयम् अश्वा तुरङ्गी इति धिया अनुद्रवता। ११-आलविषाणमुक्ष्णाम्' कुधियाम् उक्ष्णाम्-कुमतिषु वृष... ३ 'वल्गा'-वल्गा मुखरज्जुः । सा च उत्क्षिप्त-निक्षिप्तादि भाणाम्-आलम् उत्सूत्ररूपं विषाणं विधूय भक्ता जग्मे । आलम् भेदैश्चतुर्दशधा । तस्या विभागो विविच्य प्रयोगः, तत्र कुशलः । अभ्याख्यानम् । “आलं स्यादनर्थ-हरितालयोः” इति अनेकार्थः ४ 'दामाश्चन'-"दामाञ्चनं पादपाशः" इति वैजयन्ती । [ है. अने० सं० कां. २ श्लो० ४६३] ५ 'सुदृशाम्-' सम्यग्दृशाम् । ६ -आसांचके' सूरिपादसंगति विना क्वापि न आसांचके- १२ 'विप्रम्' कञ्चन कुमतिसहायं विप्रम् अमुष्य सूरेः शिष्या अत्युत्सुकताव्यञ्जनम् । वादेन जिग्युः अतः तं नृपः पुरात्-नगरात् निर्जगार निष्काश७ 'निमीलद-'निमीलन्ति अलसानि ईक्षणानि यत्र कर्मणि तत्।। यति स्म । यथा गरुडः विप्रं पुरा पूर्वकाले निर्जगार इति पौराणिकी ८ 'औक्षकेण' वृषभसमूहेन । कथा । अत्र गरुडपक्षे 'पुरात्' इत्यस्य'त्कारः अधिकः, परं ९ -उपचस्करिरे' आलिलिखुः ईर्ष्यार्थ(हर्षार्थ)आत्मनेपदम् । | समस्यायां न दोषाय चित्रेऽनुस्खारवत् । 1 मा. पं० स० श्लो. ५९ चतुर्थः पादः चतुर्थत्वेन । माघे- '-दामाञ्चलस्खलित' इति भेदो भाति परन्तु न-लयोः समान'द्रवताश्वमन्यम्' इति मेदः। स्थानत्वेन नात्र समस्यामेदः। 2 मा. पं० स० श्लो० ६. चतुर्थः पादः चतुर्थत्वेन । 4 मा०५० स० श्लो०६२ चतुर्थः पादः चतुर्थत्वेन । "उत्क्षिप्ता शिथिला तथोत्तरवती मन्दा च वैहायसी 5 मा. पं० स० श्लो०६३ चतुर्थः पादः चतुर्थत्वेन । 'गर्जाः' गजाः । माघे 'धीरमपचस्करिरे' इति भेदः । अत्र 'अपचस्करिरे' विक्षिप्तककरार्धकन्धरसमाकीर्णा विभक्ता तथा। इति साधु न तु 'उपचस्करिरे' इति । अत्युत्क्षिप्त-तलोद्धृते खलु तथा व्यागूढ-गोकणिके 6 मा. पं० स० श्लो०६४ चतुर्थः पादः चतुर्थत्वेन । माघे वाहानां कथिताश्चतुर्दशविधा वल्गाप्रभेदा अमी" ॥ '-विशालविषाणमुक्ष्णा' इति मेदः।। इत्यादिः वल्गाभेद-प्रभेदस्वरूपपरिचयो मल्लिनाथीयटीकातोऽवग 7 मा. पं० स० श्लो०६५ चतुर्थः पादः चतुर्थत्वेन । . न्तव्यः । 8 मा० पं० स० श्लो०६६ चतुर्थः पादः चतुर्थत्वेन । माघे 3 मा. पं. स. श्लो०६१ चतुर्थः पादः चतुर्थत्वेन । माघे । 'पुरा' इति । Page #88 -------------------------------------------------------------------------- ________________ [षष्ठः सर्गः] महोपाध्यायश्रीमेघविजयविरचितं वैतालिका नृपसंभे सुकृतस्य तस्य भोगावली कलगिरोऽवसरेषु पेटुः ॥ ६९॥ सूरेविहारकरणादिति गूर्जरत्रा मोहाभ्यमित्रजिनशासनभूभृतोऽभूत्। मूर्त सुकृत्यचरितैः परितो दुरन्ताऽलक्ष्मीविडम्बि शिबिरं शिवकीर्तनस्य ॥७॥ श्रवन्त्या ऐन्दव्या विमलसलिलैः पाद्यकृदगः स विन्ध्यः पीताब्धि मुनिवरमितं दक्षिणदिशः। विभोः स्फातिं मां त्वं नय विनयतोऽज्ञापयदिति बलाक्रान्तः क्रीडद्विरदमथितोवीरुहरवैः ॥७१॥ महो बिभ्रत् सौरं विबुधकलितो देवगुरुराट् __ दधानोऽसौ चैन्द्रश्रियमिह सदा यद् विहरति । खरेवायं देशो नदति गिरिरित्युचकनको ___10 बलाक्रान्तः क्रीडद्विरदमथितोवीरुहरवैः ॥७२॥ [ पाठान्तरम् ] ॥ इति श्रीदेवानन्दे महाकाव्ये दिव्यप्रभपरनाम्नि ऐकाराङ्के माघसमस्यार्थे महोपाध्यायश्रीमेघ विजयगणिविरचिते दक्षिणदिग्विजयनामा पञ्चमः सर्गः। श्रीः ॥ ५॥ षष्ठः सर्गः। ॥ई एँ ह्रीं श्रीं क्लीं ह्याँ श्रीशङ्केश्वरपार्श्वनाथाय नमः ॥एँ नमः ।। 15 अथ रिम्सुममुं युगपद्गिरौ नृसुरयोरवधार्य जपक्रमे । कमपि धित्सुमवेत्य ससंभ्रमं निजपदे जपदेवतयाऽऽजगे ॥१॥ अथवाअथ गणेन्दुरितो दुरितोज्झितः प्रवरगन्धपुरेऽधृत धारणाम् । १'नृपसभे' नृपाणां सभा नृपसभम् तत्र । ८'-कनको' "कनको नागकेसरे धत्तूरे चम्पके काश्चनार२ 'मोहाभ्यमि-' मोहजयोद्यतस्य जिनशासनराजस्य शिबिरं किंशुकयोरपि" इति अनेकार्थः [है. अने० सं० कां. ३ चमूनिवेशः गूर्जरत्रा बभूव । श्लो. ११] ३ 'दुरन्ताऽल-' दुष्टः अन्तो यस्याः ईदृक् अलक्ष्मीः मिथ्या- ९ 'बलाक्रान्तः' “बलं रूपे स्थामनि स्थौल्य-सैन्ययोः ॥ खम् तस्या विडम्बि निवारकम् । बोले बलस्तु बलिनि काके दैत्ये हलायुधे" इति अनेकार्थः [है. ४ 'शिवकीर्तन-' शिवं निरुपद्रवं कीर्तनं स्तुतिर्यस्य तस्य । अने० सं० कां० २ श्लो० ४८८-४८९] ५ 'पाद्य-' पादाघ पाद्यम् । १. 'अथ रिरंसुममुम्' अथ अमुं श्रीदेवसूरि मनुष्य-देवयोः ६ 'बलाक्रान्तः' बलां महीम् आक्रान्तः व्याप्तः ।, "बलो गिरी वाण्यौ अवधार्य जपविधौ रिरंसुं रन्तुमनसम्, च पुनः हस्ती बलं सैन्ये बलं सत्त्वं बला औषधीः रत्नयोनिः बलो दैत्यो कमपि नरं शिष्यम् निजपदे धित्सुं स्थापयितुकामम् अवेत्य ज्ञाखा बला लक्ष्मीबला मही" इति अनेकार्थध्वनिमञ्जरी [श्लो. ७७ जपदेवतया आजगे आगतम् । श्लोकाधि०] ११ 'निजपदे' “पदं विभक्त्यन्ते स्थाने शब्दे वाक्ये-अङ्क___७ 'सौरम्' सूरेः इदं सौरम् । पक्षे सूरस्य रवेः सुराणां वा वस्तुनि त्राणे पादे पादचिहे व्यवसाये उपदेशे च" इति अनेकार्थः इदम्-सौरम् । [है. अने. सं. कां.२ श्लो. २२५-२२६] 1 मा. पं० स० श्लो• ६७ चतुर्थः पादः चतुर्थत्वेन । माघे | 'भोगावलीः । 2 मा.पं. स.श्लो०६८ चतुर्थः पादः चतुर्थत्वेन । दे०८ 3 मा. पं० स० श्लो० ६९ चतुर्थः पादः चतुर्थत्वेन । 4 पूर्ववत् । 5 मा० १० स० श्लो० १ प्रथमः पादः प्रथमतया। Page #89 -------------------------------------------------------------------------- ________________ देवानन्दमहाकाव्यम् । [षष्ठः सर्गः] कचन योजयितुं निजमुत्तमे भुवि पदं विपदन्तकृतं सताम् ॥२॥ नवपलाशपलाशवनं पुरस्ततरसालरसालयनैर्हितम्। मुनिजपाय जपायतमैक्ष्य स हृदि ननन्द न नन्दनतोऽधरम् ॥ ३॥ जपरसात् परसात् त्रिदशोऽप्यगात् गतमलं तमलं च परीक्षितुम् । व्यधित साधितसालदलायुधः स सुरभिं सुरभिं सुमनोभरैः ॥४॥ विलुलितालकसंहतिरामृशन् निधुवनश्रमवारि मृगीदृशाम् । हरिरपीयत फुल्लनसा मृगैः प्रसवयन् सर्वयाककुभावलीम् ॥५॥ विघटयन्नलिनावलिसम्पुटान् प्रकटयन् मदनानलमुद्भटम् । परिमलैमुनिराजमनुन्मिलत्कुवलयं बलयन् मरुदाववौं ॥६॥ तुलयति स्म विलोचनतारकामिह भुवः कुसुमाश्रयणेऽलिनी। मिथुनमप्यभवत् तदवेक्षणादनु गं तु न गन्तुमिह क्षमम् ॥ ७॥ कुसुमकेलिचिकी रसिकः स्त्रिया प्रसवविक्रयिकां करुणाशयः। इति जगाद सुमानि जनेऽद्य दा मलिनि मालिनि ? माऽधयोषिताम् ॥ ८॥ स्फुटमिवोज्वलकाश्चनकान्तिभिर्वनमवेक्ष्य घनं नवचम्पकैः। प्रियमिहारमयत् सुरते वधूः पिहितं पिहितं कुसुमाम्बरैः ॥९॥ तिलकपुष्परजोऽनुरजद् दिशो भृशमराजत राजतरोचिषा। भसितमप्रियदाहभवं वृषाकपिशितं पिर्शितं मदनाग्निना ॥१०॥ [इति ग्रन्थविस्तरभिया प्रथमपादसमस्यात उपरम्यते ] 10 १ 'विपदन्त-' धारणाविशेषणम्-विपदन्तकृतं धारणाम् । बलयन् । पक्षे बलयन् नामयन्-ध्याने प्रवीकुर्वन् सूरिम् । २'-पलाश-' पलाशाः-पत्राणि । १२-नगं' अनुनगं प्रतिवृक्षम् । ३'-रसालरसा-' रसालानाम्-आम्राणाम् , रसायां भूमौ ।। १३ -चिकी-' चिकीर्षति इति चिकीः। ४'-लयन-व्यापनैः-व्याया। १४ 'मलिनि' किंभूते जने? मलिनि अर्थात् सशोके। ५'-जपाय' ऋषीणां जपाय योग्यम् । १५'-योषिताम्' हे मालिनि! अधवयोषितां पुष्पाणि ६ 'जपायत- जपाभिः जातिभिः-जातिकुसुमैः आयतं अद्य मा दाः। “धवः पतिर्धवो भीर्वृक्षजातेधवो मतः” इति विस्तीर्णम् । अनेकार्थध्वनिमजरी [श्लो० १३५ अर्घश्लोकाधि.] ७ 'परसात्' परवशः। १६ 'कपिहितम्' वनवानरयोग्यम् । ८ 'सुरभिम्' वसन्तऋतुम् । १७ 'पिहितम्' पुष्पवसनैराच्छादितम् । ९ 'हरिः' वायुः। १८'-दाह-' अप्रियाविरहभृतः । १. 'सवयः-' सपक्षिका दिपति पुष्पवतीं कुर्वन् । १९.-कपिशितम्' वृषाकपिः शिवः तद्वत् सितम् । ११ -नुन्मिलत्' मुनिराजं च पुनः अनुन्मिलत् संकुचत् | २० 'पिशितम्' "पिशत् अवयवे" तुदादिः । पिशितम्कुवलयम् । चकारोऽध्याहारात् बलवन्तं करोति बलयति शतृप्रत्यये । विस्तारितम् । 1 मा० ष० स० श्लो० १ चतुर्थः पादः चतुर्थतया । 2 मा० १० स० श्लो० २ प्रथमः पादः प्रथमतया । 3 मा० ष० स० श्लो० २ चतुर्थः पादः चतुर्थतया । 4 मा० ष० स० श्लो. ३ प्रथमः प्रथमतया । 5 मा० ष. स. श्लो०३ चतुर्थः चतुर्थतया । 6 मा० ष० स० श्लो०४ प्रथमः प्रथमतया। माघे 'विलोचनतारकाः' इति पाठः। 7 मा० ष० स० श्लो.४ चतुर्थः चतुर्थतया । केवलं पदच्छेदमेदः। 8 मा० ष० स० श्लो० ५ प्रथमः प्रथमतया । 9 मा० ष० स० श्लो०५ चतुर्थः चतुर्थतया । Page #90 -------------------------------------------------------------------------- ________________ [षष्ठः सर्गः] महोपाध्यायश्रीमेघविजयविरचितं रविकरैर्नलिनी प्रविबोधिता सरसिजाऽऽस्यममी कथमापपुः । इह रुषा परुषा मधुपव्रजानुपरि ते परितेपुरतो भृशम् ॥ ११ ॥ कमलकोमलकोशपदात् तदा कृतरवा तरवारिवदुल्वणा । स्मरनृपस्य हृताध्वगचेष्टितध्वनिरगांन्निरगान्मधुपावलिः ॥१२॥ विविधर्वाग्विधया सुधयाऽशुगा धृतरसा तरसा प्रियसङ्गमे । तमनुकूलयति स्म हृदि स्मयच्छिदुरयादुरयोचितमङ्गना ॥ १३ ॥ मृगदृशामपि नैव मुनीश्वराः शिखरिधीरताँ रतयाचनैः। सुषमया सुरभेः सुरभेदकेश्वरजितार्जिंता वशमाययुः ॥ १४ ॥ विभुरभून्न विचालयितुं सुरो जपरतेः परतेजसमीश्वरम् । व्यमुचदम्बुमुचां घटयोचकैरनृतयाऽनृतया वनपादपः ॥१५॥ जलधिमुच्छलितं च्छलितन्त्रतः स विरचय्य पुरः सुर इत्यवक् । व्रज विभोऽन्धितटे लहरी वहन्नवलते वलतेऽभिमुखं तव ॥१६॥ विरम दुश्चरणाचरणादतो भज नवप्रमदाः प्रमदालसाः। तव किमद्भुतरूपरवौ यथा मम न सौमनसौ मनसो मुदे' ॥१७॥ सुर इति प्रभुमादिशति क्षणादथ सुशासनशासनदेवता । 15 पुरत एव वपुर्लतया प्रिया वलिभयाँऽऽलिभयादिव सखजे ॥१८॥ १-अगात्-' अगं वृक्षम् अतति इति अगात् | अग+ | ९'-अनृतयाऽनृतया' अन्तया असत्यया विकुर्वितया, अनृअतू अगात् ] तया अप्राप्तया [ऋतप्राप्त । अन्-ऋत-अनृत] २-वाग्विधया' किंभूतया सुधया ? विविधवाक्प्रकारया । १० वनपादपः' वनं जलं पातीति वनपो वरुणः, ततः अपः ३ 'तरसा' शीघ्रम् । वारीणि व्यमुचत् अम्बुमुचा घटया। ४ 'स्मय- स्मयः अहंकारः तस्य छेदे समर्थया । ११'ब्रज विभो!' हे विभो। अब्धितटे व्रज । किंभूते ! वह नवलते, लहरी तव अभिमुखं वलते-तत्र रत्नसद्भावाल्लोमेन ५'-अदुरया-' दुर् दुष्टा, आ लक्ष्मीः -दुरा न दुरा अदुरा क्षुभ्यतु । यद्वा भयसंदीपनम्-अयं समुद्रः आयाति तटं याहि तया चितं व्याप्तं तम्-अदुरया-चितम्-नायकम् । यद्वा न दुष्टः इति भावः। अयो भाग्यं यस्य तेन आचितं व्याप्तम्-अदुरयाचितम् [अ+ १२ 'सौमनसौ' यथा मम सौमनसौ देवसंबन्धिनौ रूप-रवी दु+अय+आचित-] मनसो मुदे भवतः तथा तव किं न मुदे ? ६-रिधीरतया-'धिया बुद्ध्या रतं धीरतम् , शिखरिणि धीरतं ___ १३ 'सुर' सुरे देवे प्रभुम् इति आदिशति सति शासनदेवता यस्याः सा तया सुषमया। पुरत एव वपुलतया सखजे खशरीरेण आगत्य मिमीले-शरीरेण । 'सुषमया' किंभूतया ? सुरमेर्वसन्तस्य सुषमया शोभया, मिलिता साक्षाद् बभूव इत्यर्थः । सुराणामपि मेदको जेता ईश्वरः तस्य जिता-जयकारिण्या । १४ 'वलिभया' किंभूतया वपुलतया वलिभया त्रिवलीयुक्तया। ८-अरजिता' रजवन्तं करोति रजयति, णौ मत्वर्थलोपे | १५'-आलिभया-' आलिः अनर्थः तद्भयादिव एवं गुरुं विरुक्तप्रत्यये रजिता न रजिता अरजिताः-अलिप्ताः । यद्वा 'न वश- द्धवचनैर्निमन्त्रयन् अनर्थ सुरः प्राप्स्यति इति । "आलिः सख्यामाययुः' काकुः वशं प्राप्ताः तदा वसन्तशोभया अरम्-अत्यर्थ वलीसेखनर्थेषु" इति अनेकार्थः [है. अने. सं. कां. २ जिताः-अरजिताः। श्लो० ४६४] 1 मा० ष० स० श्लो० ६ चतुर्थः चतुर्थतया । जिता' इति भेदः। 2 मा० ष० स० श्लो०७ चतुर्थः चतुर्थतया । 5 मा० ष० स० श्ले० १० चतुर्थः चतुर्थतया । 3 मा०प० स० श्लो० ८ चतुर्थः चतुर्थतया । माघे-'चित 6मा०प० स० श्लो० ११ चतुर्थः चतुर्थतया। 7 मा०प० स० श्लो. १२ चतुर्थः चतुर्थतया। मङ्गनाः' इति पाठः।.. 8 मा०प० स० श्लो. १३ चतुर्थः चतुर्थतया । माघे4 मा०प० स० श्लो. ९चतुर्थः चतुर्थतया । माघे-'खर- } -'अलिभया-'। ०१७ Page #91 -------------------------------------------------------------------------- ________________ देवानन्दमहाकाव्यम् । [षष्ठः सर्ग:] सुरगिरेरपि धैर्यगुरुं गुरुं बत किमादिशसि भ्रमसम्भ्रमात् ।. रजति यो न हरेः प्रियया स किं कलकलोऽलकलोलेहशाऽन्यया ॥ १९ ॥ अजगणद् गणशो न सुराङ्गनास्तरुणतारुणताभृदयं पुरा। जरसि पश्यति किं स मनोभुवा विधुरिता धुरि ताः कुकुरॅस्त्रियः ॥ २० ॥ इति निवार्य सुरार्यमणं दिवो मृगशाऽस्य जगे गुणसङ्गतिः। कलगिरा यदुपश्रुतिभिर्लया किमु मुहुर्मुमुहुर्गतभर्तृकाः ॥ २१ ॥ अहिपतेरवशाऽऽर वशा रसाजपनिलीनमना नमनाशया। परिजनस्य निवार्य धरागतावधिगमं धिगमङ्गलमश्रुणः ॥ २२॥ श्रुतसुरी भुवनत्रितयेश्वरी श्रियमिति प्रवदन्त्यचिरादगात् । न समुपैम्यधुनेत्युदिता शनैरवितथा वितथाः सखि ! मा गिरः ॥ २३ ॥ अवगमर्त्यगणो गणवासवं जपैविधेयविधेयमिहादिश। विनयतो नयतोयधिरप्यतः खरमृतैरमृतैरिव निर्ववौं ॥ २४ ॥ प्रभविता भविताऽयि पदे नु मे क इह पभृदित्युदितेऽमुना । ऋतुभुजा तु भुजार्जितसद्यशोध्वनिभृता निभृताक्षरमुजगे ॥ २५ ॥ जयति वीरपदाद् विजयः सुधीः समयिनामयि ! नाथ ! रविः स यः। समुनियोगनियोगतपःक्रमैरुदवहद् दवहव्यभुजः श्रियम् ॥ २६ ॥ परमते रमते खलु यन्मतिः प्रवचने वचनेऽपि च यः पटुः। 10 15 १ 'कलकलो-' कला मधुरा अजीर्णा कला यस्य सः । शनैः उदिता गिरः अवितथाः सत्याः मा वितथाः कार्षीः-शीघ्र२'-अलकलोल- अलकैः पक्ष्मकेशैः लोले दृशौ यस्याः सा | मेव आगच्छ इति ।। तया-मानुष्या न रजति हरेः प्रियया शच्या श्रिया वा । १. 'जप-' जपस्य विधेयो विनयः तस्य विधेयं कार्य कथय । ३ 'धुरि' धुरि इति प्रथमं पश्यत्यपि न तर्हि तद्भोगवार्ता का? अतः देववाक्याद् नयपयोधिः निर्ववौ-निवृतिं सुखं प्राप खः ४ 'कुकुरस्त्रि-' कु कुत्सितम् कुलं देहः विण्मूत्रमयत्वात् यासां खर्गस्य अयाचितैः अमृतैः अमृतैः पीयूषैरिव । ताः । "कुलं कुलगणे देहे गेहे अनपदेऽन्वये" इति अनेकार्थः ११ 'पट्ट- “पट्टश्चतुष्पथे पीठे राजादेः शासनान्तरे" इति है. अने. सं. कां. २ श्लो० ४६९] अनेकार्थः [है. अने० सं० कां० २ श्लो० ९१] ५'-अस्य' प्रभोः। १२ 'क्रतुभुजा देवेन । 'लयात्' "लयस्तूर्यत्रयीसाम्ये संश्लेषण-विलासयोः" इति १३ 'निभृताक्षर-' निर्णीतवर्णम् ।। अनेकार्थः [है. अने० सं० कां. २ श्लो. ३७०] लक्षणया १४ 'समयिना-' समयिनां सिद्धान्तविदाम् रविः । “समयः मूर्च्छया। शपथे भाषा-संपदोः काल-संविदोः । सिद्धान्ताचारसंकेतनिय'अहिपतेः-' धरणेन्द्रस्य क्शा स्त्री रसाद् अवशा शीघ्रम् मावसरेषु च" इति अनेकार्थः [ है. अने० सं० कां. ३ श्लो. आर प्राप। ५०२-५०३] ८'-अश्रुणः' पृथिव्याम् आगमने विरहात् अश्रुणः अधिगमं १५'-योगनियोग- मुनीनां योगा उपधानानि, नियोगः आज्ञा, परिजनस्य निवार्य अमङ्गलं धिग् इति । तपश्च तेषां क्रमैः। ९ 'समुपैमि-' 'हे सखि ! अहं संप्रति न समुपैमि' इति । १६ ‘दवहव्य-' दवानलहव्यभुजः। 1 मा० ष० स० श्लो० १४ चतुर्थः चतुर्थतया । 2 मा० १० स० श्लो. १५ चतुर्थः चतुर्थतया । 3 मा० ष० स० श्लो. १६ चतुर्थः चतुर्थतया । 4 मा० ष० स० श्लो०१७ चतुर्थः चतुर्थतया । 5 मा०प० स० श्लो. १८ चतुर्थः चतुर्थतया । 6 मा० ष० स० लो० १९ चतुर्थः चतुर्थतया । 7 मा० ष० स० श्लो. २० चतुर्थः चतुर्थतया। 8 मा०प० स० श्लो० २१ चतुर्थः चतुर्थतया । माघे '-दवहव्यवहश्रियम्' इति भेदः। Page #92 -------------------------------------------------------------------------- ________________ [षष्ठः सर्गः] महोपाध्यायश्रीमेघविजयविरचितं विरतिधीरतिधीर ! विवक्ष्यति शुचिरसौ चिरसौरभसम्पदः ॥ २७ ॥ नवमतिर्वमति स्म न सगुचिं जनिकृती निकृतीन दधावयम् । घनवशं न वसन्तदिने वने भ्रमदलौ मदलौल्यमुपाददें ॥ २८ ॥ सपदि मूर्ति सहैव सुधाभुजां कविविधोर्विविधोक्तिकृतामिति । सरसचन्दनरेणुरनुक्षणं विचकरे च करेण वरोरुभिः ॥ २९ ॥ अथ गतेषु सुरेषु जगद्गुरुं जपतपोमहसाऽर्कमिवोद्धरम् । समभिवन्दितुमिभ्यततिः श्रुतखसमया समयाजगंतीधरम् ॥ ३०॥ अहमदादणहिल्लकपत्तनाद् जनपदाजनताचलने नरः। सुहृदमन्वयितुं पितृवारणे न चकमे च कॅमेकरसं रहः ॥ ३१ ॥ रथर्गतिः स्तनितानि वदान्यतां पथि जनो जगृहे प्रसरत्कुथम् । द्विपगणस्य घनस्य धनुर्भूतः शबलिमा बलिमानमुषो वपुः ॥ ३२॥ पथि रथेषु चलत्सु समीरणैः प्रकटिता पिहिता पटमण्डपैः। नववधूरभितः कि, शारदैरचिररोचिररोचत वारिदैः ॥३३॥ व्युपैरतं परतन्त्रविधेर्लयात् तमधिगम्य गुरुं जनता नता। पुरमपि स्थितये सदने क्षणैर्विधुरबन्धुरबन्धुरमैक्षत ॥ ३४ ॥ सधनरत्नमुखव्यवहारिणामिह महाग्रहतो विहगेक्षणे । मुनिपतेरनुकूलतया ववौ जनमनो मनो घनमारुतः ॥ ३५ ॥ १'चिरसौरभ-' हे अतिधीर ! असौ सुधीः सूरीणां समूहः वदान्यतां दातृत्वं जगृहे । तदा घनस्य शबलिमा गजगणस्य सौरम् तस्य भा यासु ताः भाश्च ताः संपदश्च विवक्ष्यति परिणेष्यति।। वपुर्जगृहे । किंभूतस्य गजगणस्य ? बलिमानमुषः । चिरं सौरभसंपदः चिरसौरभसंपदः "विस्पष्टपटुः” इत्यादिवत् ९'प्रसरत्कुथम्' करिकम्बलयुक्तम् । समासः। १० किमु' किमु वितर्के नववधूः अरोचत अथवा शारदैारिदैः २ 'जनिकृती' जनेर्जन्मनः कृती दक्षः । पिहिता विद्युत् । ३ 'निकृती-' मायाः । 'मदलौल्यम्' मदेन चापल्यम्- ११ 'व्युपरतम्' निवृत्तम् । मनोविकारम् । १२ '-विधुरबन्धुः-' जनता क्षणैः उत्सवैः विधुरबन्धुः व्याकु४ 'वरोरुभिः' सुधाभुजां देवानाम् वरोरुभिः स्त्रीभिः कवि लखजना पुरमपि अबन्धुरै भीमम् ऐक्षत । विधोः वीरस्य मूर्ध्नि सरसचन्दनरेणुः विचकरे विकीर्णः । १३ -अबन्धुरम्-' यद्वा अपाम् अन्धवः कूपाः तैः राजते५ 'जगती-' जगती क्षमा तद्धारकम् । अबन्धुरम् । यद्वा “बन्धुरा पण्ययोषायाम्" [है. अने० सं० ६ 'अहमदा-' पदैकदेशे पदसमुदायोपचारात् अहमदाबाद- कां. ३ श्लो. ५७५] इति वचनात् तद्रहितं सुशीलम् । नगरात्। १४ '-धन-रत्न-'धनजीसहितरत्नमुख्यव्यवहारिणाम् । ७ 'कमेक' कम्-सुहृदम्-मित्रम् अन्वयितुम्-अनुयातुं न । १५ 'जनमनोनमनो-' जनमनः नमयति-प्रह्वयति-तत्परं करोति चकमे-न इयेष। | इति जनमनोनमनः। ८ 'रथगतिः' रथगतिः घनस्य स्तनितानि जगृहे, जनः । १६ 'धन-' “घनो मन्दो धनं नित्यम्" इति मजरी। 1 मा०प० स० श्लो० २२ चतुर्थः चतुर्थतया । 2 मा० ष० स० श्लो० २३ चतुर्थः चतुर्थतया । 3 मा. ष० स० श्लो० २४ चतुर्थः चतुर्थतया । 4 मा० १० स० श्लो० २५ चतुर्थः चतुर्थतया । 5 मा०प० स० श्लो. २६ चतुर्थः चतुर्थतया । 6 मा०प० स० श्लो. २७ चतुर्थः चतुर्थतया । 7 मा०प० स० श्लो. २८ चतुर्थः चतुर्थतया । 8 मा०प० स० श्लो. २९ चतुर्थः चतुर्थतया । 9 मा० ष० स० श्लो. ३. चतुर्थः चतुर्थतया। Page #93 -------------------------------------------------------------------------- ________________ देवानन्दमहाकाव्यम् । [षष्ठः सर्गः] चरमतीर्थकृतश्चरणाम्बुजप्रहितपत्रगिरामिव बोधनैः। • नृपतिवाद्यततिय॑गदन्महाध्वनिजयांन्निजया खनसम्पदा' ॥ ३६॥ अथ स साहिबदेतनयोऽतनोत् पटुपटैनवमण्डपमुच्चकैः। इह रतिबहुमार्जनया नृणां नवनवा वनवायुभिरादधे ॥ ३७॥ शमिततापमपोढमहीरजः प्रथमबिन्दुभिरम्बुमुचोऽम्भसाम् । प्रविरलैरचलाङ्गणमङ्गनाजनसुंगं न सुगन्धि न चक्रिरे ॥ ३८॥ प्रशंमितं रजसा शमितं जनैः प्रमुदितं सुदृशामुदितत्विषा । अजिरमम्बुरुहैर्मनुजाः सभा-जनसुगं न सुगन्धि न चक्रिरे ॥ ३९॥ सदखईत्यभिधेयमहेभ्यभूरचितचारुदुकूलजनाश्रये । 10 घनघनौघविघटनया दिवमरतिसूरतिशून्यदशाऽऽश्रयत् ॥४०॥ निरुपमौक्तिकमौक्तिकपतिभृद्धरिवितानवितानकभौजितम् । तदधुनापि भिौति दिवोऽम्बुधौ कृशशिखं शशिखण्डमिव च्युत ॥४१॥ सरसभुक्तिसुयुक्तविधौ धौ स कलधौतमयीः पृथुपात्रिकाः। वसुंहिताः सुहिताः पयसा जना विदधिरे दधिरेऽणुविडम्बनाम् ॥४२॥ 15 सकलसङ्घविशां परिधापने तदधिवासनया सनयाँगतैः। १ 'महाध्वनिजयान्' राजमार्गे जयारावान् । मुद्रेऽम्बुदे । संघे मुते" इति अनेकार्थः [ है. अने० सं० का. २ 'नवनवा' "प्रकारे गुणवचने च" इति द्विर्भावः । ("प्रकारे २ श्लो० २५८] गुणवचनस्य"-८1१1१२ इति पाणिनीयसूत्रम् ) कर्मधारयवद् १० 'अरतिसू-' अरतिं सूते इति अरतिसूः । ईदृशी शून्यदशा भावात् विभक्तेलुक् । दिवमाश्रयत् । ३'-अम्बुमुचो-' अम्बुमुचः जलवाहका जनाः 'सिक्का' इति ११ 'निरुपमौक्तिक-' उपमाया औक्तिकानि वाक्प्रपञ्चरूपाणि भाषाप्रसिद्धाः। तानि अतिक्रान्तानि ईदृशानि मौक्तिकानि । ४ 'अचलाङ्गणमङ्गना' अचलाङ्गणम् । अङ्गनाजनसुगं चक्रिरे। १२ -वितानवितानक-' वितानाश्चन्द्रोदयाः तेषां वितानक सुटु गच्छति इति सुगः अजनाजनः सुगो यत्र तत्-अङ्गनाजन- विस्तारः समूहो वा। सुगम् । अम्भसा प्रथमबिन्दुभिः न सुगन्धि इति न किन्तु १३'-भाजितम्' कान्त्या जितम् । सुगन्धि । १४ 'च्युतम्' दिवः च्युतं शशिखण्डम् अधुना भिया अम्बुधौ ..५ 'प्रशमितम्' 'प्रशमितम्' इत्यत्र खार्थे ण्यन्तत्वम् । एतीव यातीव-चन्द्रोदयानो भया कान्त्या जितं शशिखण्ड भिया ६ 'सुदृशा-' सुदृशां सम्यक्खवताम् स्त्रीणां वा उदितलिषा भयेन समुद्रे यातीव । प्रमुदितं विकसितम्। १५ 'वसुहिताः' वसूनां धनानां योग्याः । दुग्धेन भृताः दधि। ७ 'सभाजनसुगम्' "सभाजन प्रीति-सेवनयोः" दर्शनेऽपि रेणुविडम्बनाः तिरस्क्रियाः। चुरादिः । . १६ यद्वा दधि राति दत्ते यस्तत्र दधिरे, अणुः अल्पा या ८ 'सदखई-' सन् सत्पुरुषः-अखईसुतः वर्धमाननामा । विडम्बना ताम्-संप्रति दधि न ग्राह्यम् । • ९ 'घनौघ-' घनस्य संघस्य घनौघेन भृत्येन वाद्यप्रकारेण वा १७'तदधिवासनया' गन्धमाल्यादिना यः संस्कारः सःविघटना संमर्दः तया नभः शून्यमिव जातम्-देवानाम् अत्र | अधिवासना तया । आगमनेन वर्गोऽपि शून्यः । “घनः सान्द्रे दृढे दायें विस्तारे । १८'सनयागतैः' नयेन नीत्या आगतम्-आगमनं तत्सहितैः । 1 मा० ष० स० श्लो० ३१ चतुर्थः चतुर्थतया । माघे '-ध्वनिजया निजया' इति भेदः । 2 मा०प० स० श्लो० ३२ चतुर्थः चतुर्थतया । 3 मा० ष० स० श्लो० ३३ चतुर्थः चतुर्थतया । 4 मा० ष० स० श्लो० ३३ चतुर्थः चतुर्थतया । 5 मा० ष० स० श्लो० ३४ तृतीयः पादः तृतीयतया । माघे 'दिवः' इति । 6 मा० ष० स० श्लो० ३४ चतुर्थः चतुर्थतया । 7 मा०प० स० श्लो० ३५ चतुर्थः चतुर्थतया । Page #94 -------------------------------------------------------------------------- ________________ [षष्ठः सर्गः] महोपाध्यायश्रीमेघविजयविरचितं प्रतिहतैकमलैः सितिमाप्यहो शुभरजो भरजोलिभिरादधे ॥ ४३ ॥ निजरजः पटवासमिवाकिरत् तरुणतोरणनीरजधोरणिः । विवुधवीरशिरस्युदयप्रैभानियतिकाऽऽयतिकार्यनिवेदिनी ॥४४॥ पुरमुदश्चितकेतुकरां सखी दिवमिवाऽऽहयितुं कृतसक्रियाम् । अमहयत् कुसुमैन किमुष्मणामनवनी नवनीपवनावलिः ॥४५॥ व्यरचि चित्रपटैरतिचित्रकृत् स चतुरैरभिषेचनमण्डपः। दृढविधेयधियोऽपि यमीक्षितुं ववलिरे वलिरेचितमध्यमाः ॥४६॥ निधिवियन्नगभूमितवत्सरे धवलमाधवदिकतिथिवासरे। तदभिषेकमहेऽभिहिते जनैरनते ननृते नवपल्वैः ॥४७॥ विवुधवीरवराय निजं पदं रसमये समये गुरवो ददुः। 10 कलगिरा जगुरेणदृशां गणास्तमथ मन्मथमन्थरभाषिणम् ॥४८॥ विजयतः प्रभनामगुरोगिरा प्रविदधच्छरदामयुतं जयम् । त्वमिह नाथ ! भुवं सुकृतैर्नृणामपरथाऽऽप रंथावयवायुधः ॥ ४९॥ घुसृणचन्दनचूर्णविलेपनोत्सर्वंशिरा वशिराट् स नवः सभाम् । ध्रुवमबोधयर्थिभृशाहतक्षमेघनामघनाशनकीर्तनः ॥५०॥ 15 जगति नैशमशीतकरः करैर्हसति सान्द्रतमस्सु सँहायवान् । इति विनीतकवेवरवाचकपदमदादमंदाऽसुमतां गुरुः ॥५१॥ विदलिता कमला कमलालयाऽमृतरुचा बुदयेन तमक्षिपत्। १ 'सितिमा-' अलिभिः अपि धवलता धृता तर्हि नृणां धव- | रम्-ईदृग् भाषते इत्येवंशीलम् । लत्वे किं चित्रम् ? इति 'अपेः' भिन्नक्रमयोजितस्यार्थः । 'रथावयवा-' अपरथा प्रकारान्तरेण रथावयवः चक्रम् २-उदयप्रभा-' उदयस्य भाविसूरिपदस्य या प्रभा तस्या तदायुधः चक्री कृष्णो वा भुवम् आप प्राप । नियतिः निश्चयो यत्र ईदृक् आयतिकार्यम् तस्य ज्ञापिका । १. 'उत्सवशिरा' उत्सवः अत्र इच्छाप्रसरः । “उत्सवोऽमर्षे ३'-अनवनी' उष्मणां तापानाम् अनवनी अरक्षिका [अन्+ महे इच्छाप्रसर उत्सुके” इति अनेकार्थः [ है. अने० सं० का ३ अवनी] श्लो०६८९] ४ "निधि- सं० १७०९ वर्षे वैशाखसितदशमीतिथौ । ११'वशिराट् सूरिः। ५'-अननृते' न विद्यते अनृतम् अलीकं दूषणं यत्र । १२ 'अर्थिभृशा-' अर्थिभिः भृशम् आहतानि-गन्धादि६ 'नवपल्लवैः' पल्लवोऽत्र विस्तरः । “पल्लवः किशले बले।। तानि क्षमाणि तालादीनि घनानि यस्यां सा ताम्-अर्थिभृशाहविटपे विस्त रे” इति अनेकार्थः [ है. अने० सं० कां. ३ श्लो. तक्षमघनां सभाम् । ६९८] यद्वा पल्लवैः गीतपदलेशैः। १३'-अघना-' पापनाशनस्तवनः। . 'निजम्' "निजमात्मीय-नित्ययोः" इति वैजयन्ती। १४ 'सहाय-' ग्रहतारकादिसहायसहितः। ८ 'मन्मथ-' मन्मथस्य मन्थं भङ्ग राति दत्ते-मन्मथमन्थ- | १५'-अमदासु-' मदरहितप्राणिनां पूज्यः । 1 मा० १० स० श्लो० ३६ चतुर्थः चतुर्थतया।माधे-राददे।। 2 मा० ष० स० श्लो. ३७ प्रथमः प्रथमतया । 3 मा० ष० स० श्लो. ३७ चतुर्थः चतुर्थतया । 4 मा० ष० स० श्लो० ३८ चतुर्थः चतुर्थतया । 5 मा०प० स० श्लो० ३९ चतुर्थः चतुर्थतया । 6 मा० ष० स० श्लो. ४० चतुर्थः चतुर्थतया । माघे '-भाषिणः' इति । 7 मा० ष. स. श्लो.४१. चतुर्थः चतुर्थतया । 8 मा० ष० स० श्लो. ४२ चतुर्थः चतुर्थतया । 9 मा०प० स० श्लो.४३ प्रथमः प्रथमतया । Page #95 -------------------------------------------------------------------------- ________________ [षष्ठः सर्ग:] देवानन्दमहाकाव्यम्। . सपदि सौरमहो वद नाम्बुजं न महतामहताः कचनारयः ॥५२॥ धनवतां नवताण्डवकारिणां ध्वनिलयानिलया मुरजावले । जलधरभ्रमनृत्यकृतक्रमस्वरमयूरमयू रमणीयताम् ॥५३॥ अनुपदं नु पदं सुगुरौ श्रिते परविभा रविभासुरभूषणैः। असिचयैः सिचयैरिव मान्मथैः रुरुचिरे रुचिरेक्षणविभ्रमाः ॥५४॥ अनवमं नवमङ्गलमाश्रिते खजनभोजनभोगरसार्पणे।। समथुरा मधुरा निदधे सुधानिरसनै रसनैरवृर्थार्थता ॥५५॥ जगति सद्गुरुकीर्तिभिरुज्ज्वले न रुचिता रुचिता किल मौक्तिकी। तदरतेरिव हृद्विवरं दधौ परिभवोऽरिभवो हि सुदुःसहः ॥५६॥ उपवनात् पवनाश्च ववुः शुभाः सुषमया खमयाद् विशदप्रभाम् । भृशमये ! समयेऽत्र रसाश्रये न कमलं कमलम्भयदम्भसि ॥ ५७ ॥ चरमतीर्थकृतोऽजनि नामभृत् तदपराह्वयसूरिपदोत्सवे। श्रुतंतदीरितकोमलगीतकः समैनृणामढणामतनोद दशाम् ॥ ५८॥ भवनमेव न मे गुरुरेतु किं वरवधूरवधूततयेतिगी। उपगतेऽस्य रुचिं निपपौ घनध्वनिमिषेऽनिमिषेक्षणमग्रतः ॥ ५९॥ इति यतिक्षितिपालपदोत्सवे वसुकृतैः सुकृतैर्जनितं यशः। कुलगिरी जगुरुन्मददेवताः सततगास्ततगानगिरोऽलिभिः ॥ ६॥ निजपदे स्वविनेयनिवेशनादनुययावथ सूरतिबन्दिरे। 10 15 १ 'सौरम्-' सूरेः इदं सौरम् । पक्षे प्रभाते सूर्यतेजः चन्द्रम् | ११ 'चरमतीर्थ-' चरमाहन्नाम जन्मनि वर्धमान-नाम इत्यर्थः अक्षिपत् । 'हे जन !' इति अध्याहारात् वं वद। . तस्यैव जिनस्य अपरनाम 'वीर' इति, तन्नाम्नः सूरिपदोत्सवे। २'महताम्' महताम् अरयः क्वचन अहता न । १२ 'श्रुत-' श्रुतानि तस्य सूरेः ईरितानि उक्तानि गीतानि ३'जलधर-' जलधरस्य भ्रमेण नृत्ये कृतो यः क्रमेण खरो | येन सः। यैस्तादृशा मयूरा यत्र तत् । १३ 'समनृणाम्' सर्वनराणाम् 'अनृणाम्' ऋणरहिताम् । ४'-अयुः' अयुः प्रापुः रम्यताम्-रमणीयताम् । १४ 'वरवधू-' किंभूता वरवधूः? इतिगीः इतीति किम् ? किं ५ 'रुचिरेक्षण-' स्त्रियः। गुरुमै भवनं न एतु । ६ 'समधुरा' तुल्यविभागेन मधुरा रुचिरा। १५ 'घनध्वनि-' घनानां ध्वनिस्पर्धने उपगते प्रत्यासन्ने अस्य ७ 'सुधानि-' सुधाया निरसनं पराकरणं येभ्यस्तैः । 'रसनै-' गुरोः कान्ति निपपौ सादरं ददर्श । “मिषं व्याजे स्पर्धने च" इति "रसनं ध्वनिते वादे" इति अनेकार्थः [ है. अने० सं० कां०३ । अनेकार्थः [है. अने० सं० कां० २ श्लो० ५५५] श्लो. ३९४] १६ 'अनिमिषे-' न निमिषति इति अनिमिषम् ईदृक् ईक्षणं ८'-अवृथार्थता' यथार्थता अशनै जनैर्निदधे ।। यत्र कर्मणि। ९ 'मौक्तिकी' मौक्तिकी रुचिता कान्तिभावः न शोभिता।। १७ 'अलिभिः' अलिभिः अम्भोरसैः ततगानगिरः देवताः । अत एव अरतेः दुःखात् हृद्विवरं छिद्रे धत्ते स्म । “अलिः सुरापुष्पलिहोरम्भोरसेऽम्लवेतसे" इति अनेकार्थः [है. १० 'सुषमया' शोभया। अने० सं० कां० २ श्लो० ४६३ ] अलिभिरिव इति लुप्तोपमा । armananamannaurinarianarnirmaarwwwwauranamannarAAAM 1 मा० ष० स० श्लो० ४३ चतुर्थः चतुर्थतया । 2 मा० ष० स० श्लो. ४४ चतुर्थः चतुर्थतया । 3 मा०प० स० श्चो०४६ चतुर्थः चतुर्थतया । 4 मा०प० स० श्लो. ४७ चतुर्थः चतुर्थतया । 5 मा०प० स० श्लो. ४५ चतुर्थः चतुर्थतया । 6 मा० ष० स० श्लो० ४८ चतुर्थः चतुर्थतया । 7 मा० ष० स० श्लो० ४९ तृतीयः तृतीयतया । माघे 'गीतक' इति विसर्गविहीनम् । 8 मा० ष० स० श्लो० ४९ चतुर्थः चतुर्थतया । 9 मा० ष० स० श्लो० ५० चतुर्थः चतुर्थतया । Page #96 -------------------------------------------------------------------------- ________________ [षष्ठः सर्ग:] महोपाध्यायश्रीमेघविजयविरचितं यतिपतिः प्रविभाव्य ऋतौ पुर शरदि नीरदिनीर्यदेवो दिशः ॥६१॥ शुचिरयादिनमप्यधितापयन् प्रथमतोऽथ मतो न घेनाद् भुवः। इह वनी रतयेऽस्य शिरीषजां हरिवधूरिव धूलिमुदक्षिपत् ॥ १२॥ स्मितमिव स्फुटयन्नवमल्लिकां शुचिरयं चिरयन् दिवसानभात्। तदभिनन्दनमाशु रजःकणैर्दिवि तता विततान शुकार्वलिः ॥ ६३ ॥ प्रकृतपुष्करहंसचिरस्थितिः कृशरसां सरसां प्रणयन् भुवम् । तुलयति स्म यतिस्मयभेदनः से शरदं शरदन्तुरदिग्मुखाम् ॥ ६४ ॥ [ प्रीष्मः ] नभसि साम्भसि सान्द्रघनाघने सहरिता हरिताहृति क्षितिः। भरमपारमपाऽध्वधरस्पेशामतनुताऽतनुतापकृतं दृशोः ॥६५॥ वरतनो रतनोदकलागुरुर्घनवनीनवनीपकरः कथम् ।। मृदुतरो दुतरोरघनानिलः सतुहिनस्तु हिनस्तु वियोगिनः ॥६६॥ खनवतो नवतोयधराद् वधू सहसा सहसा तडितां प्रियम् । भृशमनासँभनाः खयमाश्रयेत् न सहसा सहसा कृतवेपथुः ॥ ६७ ॥ [इति वर्षाः ] शरदभाद् रदभासिहसश्रिया धवलया वलयायितपङ्कजैः। धृतरुचा तरुचारुमुपल्लवैर्मृदुतया दंतयाधरलेखया ॥ ६८॥ रतरसात् तरसाऽत्र निरंशुकार्दयिता दयिता दयिताग्रहात् । 10 15 १'पुरःशरदि' पुरः-अग्रे शरद् यस्य तत्र-वर्षाकाले। ताम् । “तुल्यौ तिलाने कृसरत्रिसरौ" इति हैमः।। हैम-अभि२'नीरदिनी-' मेघवतीः । धानचिन्तामणो कां. ३ श्लो० ६२] ३ 'यदवो' 'यत्' इति अव्ययम् । अवति रक्षति अवः-रक्षकः १२ 'स-' आषाढः शरदं शरदतुं तुलयति स्म । पचाद्यचि रूपम् । १३ 'सहरिता' सतृणा। ४ 'शुचि-'शुचिः आषाढः अयात्-प्रापत् । १४ 'हरिता-' हरिः सूर्यः तस्य तापहृति मेधे । ५'घनाद्' घनात् प्रथमतः पूर्वम् इनं सूर्यम् स्वामिनं वा १५ 'अपाध्वधरस्पृशाम्' विरहिणीनाम् । 'अतनु-' स्मरः । तापयन् । अतनुत इति क्रिया। ६ 'हरिवधूः-' हरेः सूर्यस्य वधूरिव वनी वनसमूहः अस्य १६ 'दुतरोर-' दुता उपतप्ताः रोराः दरिद्राः यस्मात् सः। इनस्य रतये सुखाय शिरीषजां शीतला कोमलां धूलिं चिक्षेप । "टुदु उपतापे धातुः"-खादिः । ७ "चिरयन्' चिरं कुर्वन् । १७ 'नसहसा' हसेन हास्येन सह सहसा-न सहसा नसहसा ८ 'तदभिनन्दन' तस्य आषाढस्य अभिनन्दनं वर्धापनम् । शोकयुक्ता । नप्रतिरूपेण 'न' इति अव्ययेन समासः । ९ 'शुका- शिरीषपुष्पराजिः । “शुकं प्रन्थिपणेऽरलू-शिरी- १८ 'भृशमनाश-'भृशम् अनाशम्-आशारहितं मनो यस्याः सा। षपुष्पयोः" इति अनेकार्थः [है. अने० सं० कां. २ श्लो. १९] १९ -आश्रयत्' सा स्त्री तडितां सहसा बलेन 'कृतवेपथुः' १. 'पुष्कर-' गगने । -हंस- सूर्यः । पक्षे पुष्कर कमलम् , कृतकम्पा खयमेव प्रियमाश्रयत् न तु बलेन । सहसा शीघ्रं वा । हंसः मरालः । प्रकृता पुष्करे गगने हंसेन सूर्येण चिरस्थितियंत्र।। २० 'दुतया-' प्राप्तया । "गतौ धातुः"-भ्वादिः । ११ 'कृशरसाम्' शुष्काम् । पक्षे तिलान्नस्य सा लक्ष्मीर्यस्यां सा | २१'-अयिता' अयिता निर्गता । "अय गती धातः"। Mahamannaamannamannaa 1 मा० ष० स० श्लो. ५१ चतुर्थः चतुर्थतया । 2 मा० १० स० श्लो० ५२ चतुर्थः चतुर्थतया । 3 मा०प० स० श्लो० ५३ चतुर्थः चतुर्थतया । 4 मा०प० स० श्लो० ५४ चतुर्थः चतुर्थतया । 5 मा० ष० स० श्लो० ५५ चतुर्थः चतुर्थतया । माघे 'दृशाम्' इति । 6 मा०प० स० श्लो० ५६ चतुर्थः चतुर्थतया । 7 मा० ष० स० श्लो० ५७ चतुर्थः चतुर्थतया । 8 मा० ष० स० श्लो. ५९ चतुर्थः चतुर्थतया । Page #97 -------------------------------------------------------------------------- ________________ 5 10 15 ६६ देवानन्दमहाकाव्यम् । [ षष्ठः सर्गः ] हियमिता यमितisपि पयोमुचा निवसितेनं सितेन सुनिर्ववौ' ॥ ६९ ॥ नवसुधा वसुधाभरणं विधोः कलेमजालमजातरसक्षयम् । सिततमाः ततमानभृता प्रियं वनितयाऽनितया न विषेहिरे' ॥ ७० ॥ [ इति शरद् ] कमलिनीमलिनीकरणे संहे कुसुमितासु मितासु वनीष्वपि । सुकरणैकरणैः स्मरसं श्रियः स्मरमयं रमयन्ति विलासिनः ॥ ७१ ॥ सरलतारलताः परिकम्पयन् मदनवेदनवेगवतीर्व्यधात् । हिमहता महता तरसा प्रियैर्वियुवतीर्युवतीः शिशिरोऽनिलः ॥ ७२ ॥ बलवतो लवतोऽपि महः क्षयं नयति संयति संगमनं जने । विरतोऽविरतो जडसन्निधौ न हि महाहिमहानिकरोऽभवत् ॥ ७३ ॥ [ इति हेमन्तः ] नरमणे ! रमणे तपसि स्त्रिया सह स ना हसनाय समीरितः । अरुण भोऽरु भोग्यरजश्चयो द्युतिरयं तिरयन्नुदभूद् दिशः ॥ ७४ ॥ ममिते दमिते खगुणैर्मयि त्यज रसाज्जरसा न बिभेषि किम् ? | वचनयाचनया निशि भेजिरे घनमतो नमतोऽनुमतान् प्रियाः' ॥ ७५ ॥ निजगदुः कुसुमेन वशीकृताः स्मरन्नृपस्य जयं दलतीलिनः । रतिकराः स्वरुतैरनुकात्मैनां सपदि कुन्दलतादलेतालिनः ॥ ७६ ॥ प्रवदतः खसुमेन दधौ भृशं वरयशांसि तपोदलताऽलिनः । १ 'यमिता - ' बद्धा मेघेन वृष्ट्या च बद्धाऽपि । २ 'निवसितेन' अभ्रैर्निवसितेन इव सुनिर्ववौ- सुखं प्राप । 'इव' अव्ययाभावे लुप्तोपमा । ३ 'नवसुधा' विधोश्चन्द्रस्य नवा या सुधा तया भुवो भरणम् । 'नवसुधा' इति भिन्नं पदम् । बहुवचनान्तम् । ४ 'कलम - ' कलमक्षेत्रम् । ५ ‘सिततमाः' विधोर्नवसुधाः सिततमाः शुभ्राः पुनः किम् ? वसुधाभरणम् । ६ 'ततमान' विस्तीर्ण मानवत्या । ७ प्रियम् अनितया अप्राप्तया वनितया एतानि वस्तूनि न विषेहिरे । ८ ‘सहे' सहः मार्गशीर्षमासः । ९ 'सुकरण - ' सु-सुष्ठु करणानि कामासनानि तद्रूपाद्वैतयुद्धैः । १० 'विलासिनः ' रसिकान् रमयन्ति स्म । रसं स्मरमयम् । द्वैकर्म्यम् । ११' - वियुवतीः प्रियैर्वियुक्ताः युवतीः । १२ 'संयति' युद्धे । 1 मा० ष० स० छो० ५८ चतुर्थः चतुर्थतया । माघे 'निवसितेव' इति भेदः । 2 मा० ष० स० श्लो० ६० चतुर्थः चतुर्थतया । 8 मा० ष० स० टो० ६१ चतुर्थः चतुर्थतया । 4 मा० ष० स० श्लो० ६२ चतुर्थः चतुर्थतया । माघे 'शिशिरानिलः ' । १३ ' - अविरतो- ' अविरतः । विशेषेण रतो वा । १४ ' तपसि ' माघे । “तपाः शिशिर - माघयोः” इति अनेकार्थः [ है ० अ० सं० कां० २ ० ५६७] १५ ' अरुणभो-' रक्तकान्तिः । १६ ‘अरुणभोग्य- ' “अरुणोऽर्केऽनूरु- पिङ्गयोः । संध्यारागे बुधे कुष्टे निश्शब्दाऽव्यक्तरागयोः” इति अनेकार्थः [ है ० अने० सं० कां० ३ ० १८१] १७ ' द्युतिरयम्' करवेगम् चकाराध्याहारात् दिशः विरयन् । १८ 'मदमिते' इते प्राप्ते मयि मदं त्यज । १९ 'अनुमतान्' प्रियान् प्रियाः नार्यः । २० 'दलता' विकस्वरेण । अलिनः भृङ्गाः । २१ ' - अनुकात्मनाम्' कामिनाम् । २२ 'कुन्दलता - ' कुन्दलताया दले तालिनः करास्फोटकृतः । २३ ' तपोद - ' तपोदलतालिनः तपाः शिशिरः स एव दलं हस्त्यादिसाधनम् तद्भावः तेन अलति शोभते ईदृकू राजा, तस्य वरयशांसि प्रवदतः । “अली भूषण-पूर्णता-निषेधेषु धातुर्ध्वादिः” 5 मा० प० स० श्लो० ६३ चतुर्थः चतुर्थतया । अकाराप्रश्वेषे विरतः । 6 मा० ष० स० श्लो० ६४ चतुर्थः चतुर्थतया । 7 मा० ष० स० छो० ६५ चतुर्थः चतुर्थतया । 8 मा० ष० स० ० ६६ चतुर्थः चतुर्थतया । Page #98 -------------------------------------------------------------------------- ________________ . 10 [षष्ठः सर्गः] महोपाध्यायश्रीमेघविजयविरचितं नवमृदङ्गधिया दलतालिनः समधुकुन्देलता दलतालिनः ॥७॥ [इति शिशिरः] अथ वसन्तःधुरधिकरुषं स्त्रियो न रागं मतनुतरतये वसं ता न का। नवसुरभिसुमस्रजाऽन्यथैवमतनुत रतयेव सन्तानकः ॥७८॥ [प्रभावृत्तम् ] कोपनाऽपि न पिकध्वनिमारादक्षमिष्ट मधुवासरसारम् । रन्तुमैहत वरेण निपीय दक्षमिष्टमधु वासरसारम् ॥७९॥ [खागता ] प्रस्थातुकामेऽथ पुरी मुनीनां प्रभावनीकेतनवैजयन्तीः।.. सार्थागमं बोधयितुं नु तेने प्रभावनी केतनवैजयन्तीः ॥ ८॥ [उपजातिवृत्तम् ] तनुमन्वधिपं रजो यियासोः परितस्तार रवेरसत्यवश्यम् । त्वरया जनसन्ततेः खराये परितस्ताररवे रसत्यवश्यम् ॥ ८१॥ शुचिधर्मणि वारिकणैर्विलसद्रुचिरं कमनीयत रागमिता। पथि तजनतासु पयोजमुखी रुचिरं कमनीयतरागमिता ॥ ८२॥ [ तोटकम् ] नगरेऽहमदाह्वये यतीन्द्राः सहसाऽयन्त नदीपपाँटलाभे। गुरुसङ्गमजैः क्षणैर्जनैस्तैः सह सायन्तनंदीपपाटलाभे ॥ ८३ ॥ [ औपच्छन्दसिकम् ] १'नवमृद-' नवमृदाबुड्या 'दलतालिनः' दले तालिनः ८ 'वासरसा' वासे वासगृहे रसो यस्याः सा । तालक्रियासाम्यवन्तः । अथवा दलेषु तलन्ति प्रतिष्ठन्ते इति ९ 'मुनीनाम्' मुनीनां प्रभौ प्रस्थातुकामे पुरी केतनेषु गृहेषु दलतालिनः । “तल प्रतिष्ठायां धातुः" । "दलम् अर्धम् , दलं पताकाः तेने। पर्णम् , दलं हस्त्यादिसाधनम्" इति मजरी [श्लो. १४० अर्ध- १० -अनीकेतनवा-' अनीकेन सेनाया इतः अवाप्तः नवः लोकाधि.] "तालः कालक्रियामाने हस्तमान-द्रुमेदयोः ॥ करा- स्तुतिर्यया सा। स्फोटे करतले च" इति अनेकार्थः [हैअने. सं. कां. २ ११ 'एजयन्तीः' चलन्तीः पताकाः । श्लो० ४७९-४८०] १२ 'प्रभावनी' प्रभायाः अवनी प्रभावनी-कान्तेर्भूः-स्थानम् । २ 'समधुकुन्दलता' अलिनः भ्रमरान् दधौ पुपोष, केन ? १३ 'तनु-' अधिपम् अनुयियासोर्जनसंततेः रजः रवेः तनुं खसुमेन कुसुमेन दलता विकखरेण । परितस्तार असतीवत् अवश्यं सर्वतः परिसर्पत् । .३ 'दधुर-' याः स्त्रियः अधिकरुषं दधुः, न राग मतनुतर- १४ 'खराये' खरः तित्तिरः तदादौ रसति शब्दं कुर्वाणे । तये दधुः ताः स्त्रियः वशं कः न अतनुत, कया नवसुरभिपुष्पल- "तित्तिरः खरकोषे गर्दभो वा" तया। क इव ? संतानक इव लतया स्त्रियः वशं करोति । १५ 'शुचि- आषाढतापे । ४ 'रतया' लतया हारेण कस्तूर्या वा “लता कस्तूरी" अनेकार्थे १६ 'रागमिता' मार्गे रागं लोहितिमानम् इता प्राप्ता । "इण् [है. अने० सं० कां० २ श्लो० १८८-१८९] गतो-" अदादिः। ५ 'संतानकः' कल्पवृक्षः। १७ 'कमनीय-' कमनीयतरं बहुश्रेष्ठम् , अगं तरुम् , इता । ६'प्रभा- “वसुयुगविरतिर्ननौ रौ प्रभा"। "इं गतौ" भ्वादिः। '. 'कोपना-" कोपनाऽपि स्त्री पिकध्वनि न सेहे । वसन्तदिने १८ 'नदीप-' नदीपः समुद्रः तस्य पाटो विस्तारः तस्य लाभो श्रेष्ठम् इष्टमधु निपीय दक्षं यथा स्यात् तथा रन्तुम् अरम् यत्र-समुद्रवद्विस्तृते। अत्यर्थम् ऐहत। १९ 'सायंतन-' संध्याभवद्दीपवत् पाटला श्वेतरक्ता आभा यत्र । __ 1 मा० १० स० श्लो०६६ चतुर्थः चतुर्थतया। 5 मा० ष० स० श्लो० ७. द्वितीय-चतुर्थों द्वितीय-चतुर्थ- 2 मा० १० स० श्लो०६७ द्वितीय-चतुर्थो द्वितीय-चतुर्थ तया। तया। 6 मा० १० स० श्लो० ७१ द्वितीय-चतुर्थों द्वितीय-चतुर्थ'3 मा०प० स० श्लो०६८ द्वितीय-चतुर्थों द्वितीय-चतुर्थ तया। तया। . .. 4 मा०प० स० श्लो. ६९ द्वितीय-चतुथौं द्वितीय-चतुर्थ- 7 मा०प० स० श्लो० ७२ द्वितीय-चतुर्थों द्वितीय-चतुर्थतया। तया। Page #99 -------------------------------------------------------------------------- ________________ ६८ देवानन्दमहाकाव्यम् । [षष्ठः सर्गः इह वीक्ष्य देवमुदितं रसंभासाऽसमयाऽवनौ घनमदभ्रमराणि।। शिखिभिर्जनस्य सुमनांसि ननन्दुः समयाऽऽवनौघनमदभ्रमराणि ॥ ८४ ॥ [कुटिलकवृत्तम् ] नात्रेतिरासीदुदये मुनीन्दोः समुद्धृताशङ्कमनीचकाशे । महमहद्भिर्वसुधा सुधान्यैः समुद् धृताशं कमनी चकाशे ॥ ८५ ॥ सुधयेवं सुसाधिताऽथवा किमभिनद्धारसमा न सा रसेन। गुरुगीन नृणां द्विधाऽपि तापमभिनद्धा रसमानसारसेन ॥८६॥ [ औपच्छन्दसिकम् ] रेमे नुन्ना यो मधुमत्ता बहुरङ्गैः कामे कान्ते सारंसिकाकाकुरुतेन । दृष्टे देवे ब्रह्मणि भोगात् म निवृत्ति कामेकान्ते सा रसिका का कुरुते न ॥ ८७॥ [मत्तमयूरवृत्तम् ] स्पष्टीकृते पँटुनटेन चमत्कृतेन्द्रकेशे रते स्मरसहाः संवतोषितेन । स्टेणेनं चात्र निशि जागरणेषु रागे के शेरते स्म रसहासवतोषितेन ॥ ८८॥ [वसन्ततिलका] 10 १ 'रसभासा' वीर्यकान्त्या । 'असमया' अतुल्यया । 'अवनौ' | सात् 'रसमानसारसेन' । “सारसः चन्द्रः" इति अनेकार्थे [ है. भूमौ। अने० सं० कां. ३ श्लो. १५४] २ 'घन-'घनं निबिडम् , अदभ्रं बहुलम् , 'अराणि किया। १२ 'या' या स्त्री सारसिकानां 'सारू' इति प्रसिद्धानां सारसप३ 'शिखिभिः' शिखिभिः श्रावकैः अराणि जयजयारवश्वके । क्षिकान्तानाम् या कामिना काकुरुतेन वक्रोक्तिवचसा । ४ 'अवनौघ-' समया समीपे अवनस्य रक्षणस्य ओघे प्रवाहे १३ 'कामे स्मररूपे कान्ते रेमे । नमन्ति प्रह्वीभवन्ति च तानि-अभ्रमेण तत्त्ववार्तया राजन्ते इति- १४ 'सारसिका-' "सारसो मैथुनी कामी गोनर्दः पुष्कराह्वयः" अभ्रमराणि विशेषणेन "नाम नाम्ना" [३-१-१८ हैम.] इति इति यादवः। समासः। १५ 'कामेका-'सा नारी का भोगनिवृत्तिं न कुरुते स्म। 'एकान्ते' __ ५ 'समुद्धृता- समुद्धृता दूरीकृता आशङ्का भयं संकोचो वा एकान्ते केवलस्वरूपे देवे साक्षाद् ब्रह्मणि दृष्टे कां निवृत्तिं नाकार्षीत्। यत्र कर्मणि। १६ “एकः केवलः । अन्तः स्वरूपम्" इति अनेकार्थे [ है. ६ 'अनीच-' न विद्यते नीचः वातनहनः ? काशो रोगो यत्र अने० सं० कां० २ श्लो० २ तथा १५५] तस्मिन् अनीचकाशे। १७ 'पटुनटेन' पटुनटेन रते रमणे, किंभूते रते ! 'चमत्कृते७ 'समुद् धृताशं कमनी' उत्सवैः समुत् सप्रमोदा । धान्यैः न्द्रकेशे' चमत्कृतेन्द्रवरुणे। "केशः वरुणः" अनेकार्थे [ है. अने. धृताशम् उद्धृतदिक् यथा स्यात् तथा। 'कमनी' अभिरूपा। सं० कां० २ श्लो० ५३३] 'वसुधा' भूः। 'चकाशे' दिदीपे। - १८ "पुंगट अभिषवे" "अभिषवः कण्डनं पीडनं मजन ८ 'सुधया' अमृतेन । स्नानमपि" [ है. अने० सं० कां० ४ श्लो० ३०३] तेन तोषि९'धारसमा मेघतुल्या । धारो जलधरः "धारो मेघः" तेन-'सवतोषितेन' । स्वार्थे ण्यन्तखात् तुष्टेन । अनेकार्थे [है. अने० सं० कां० २ श्लो. ४२१] १९ 'स्त्रैणेन' तथा स्त्रैणेन रागे धवलगाने स्पष्टीकृते के स्मर१० 'गुरुगीः' सा प्रसिद्धा गुरुगीः द्विधाऽपि नृणां तापं न न सहाः शेरते स्म । अभिनत् काकुः । गुरुगीः सुधया साधिता इव । __ स्त्रीपक्षे सवः प्रसवः पुत्रादिः तेन तुष्टेन । निशि उषितेन रसेन ११ "किम- किमिति विकल्पे सारसेन चन्द्रेण अभिनद्धा हासवता-[ रसहासवता+उषितेन ] स्मरणं स्मरः स्मृतिः तां सहन्ते व्याप्ता । किंभूतेन ? रसे शृङ्गारादौ मानं बहुमानं यस्य तेन समा- | स्मरसहाः पण्डिताः-ज्ञानिनः-चतुराः । 1 मा० १० स० श्लो० ७३ द्वितीय-चतुर्थी द्वितीय-चतुर्थतया। 2 मा०प० स० श्लो. ७४ द्वितीय-चतुर्थी द्वितीय-चतुर्थतया। 3 मा० ष. स. श्लो. ७५ द्वितीय-चतुर्थी द्वितीय-चतुर्थ- तया । 4 मा०प० स० श्लो० ७६ द्वितीय-चतुर्थो द्वितीय-चतुर्थतया । 5मा०प० स० श्लो० ७७ द्वितीय-चतुर्थी द्वितीय-चतुर्थतया। Page #100 -------------------------------------------------------------------------- ________________ [सप्तमः सर्गः] महोपाध्यायश्रीमेघविजयविरचितं गुरुयशोधवलावलिमङ्गना रसंकलामलपल्लवलीलयाँ । श्रुतिमदादिव तन्नन्ते वनैरसँकलामलपल्लवलीलया ॥ ८९ ॥ [ द्रुतविलम्बितम्] साचार्यचन्द्रमसि शान्तरसानुयुक्ते ज्येष्ठस्थितेरनु हितं तरसा नु युक्तेः। धन्येन गौरिति नतेन्द्रगिराविहर्तुं विभ्रत्यनोदि समयूरगिरा विहर्तुम् ॥९॥ इति श्रीदेवानन्दे महाकाव्ये दिव्यप्रभापरनाम्नि ऐकाराङ्के माघसमस्यार्थे महोपाध्यायश्रीमेघविजयगणिविरचिते पट्टधरस्थापन-षड्ऋतुवर्णनो नाम षष्ठः सर्गः ॥६॥ 15 सप्तमः सर्गः। ॥ई ह्रीं श्रीं क्लीं अहं ई शलेश्वरपार्श्वपरमेश्वराय नमः ॥ एँ नमः ॥ अथ समयमवेत्य वन्दनायाः कुरु गुरुराज ! महेन पावनं नः। सफलय सुदृशां मनोरथाली भवति महत्सु न निष्फल प्रयासः ॥१॥ इति धनवचसोऽनुमन्तरीशे भुवि कुसुमानि शरा इवाभिपेतुः। रतिवरयितुरुद्भटस्य यस्य न कुसुमपञ्चकमप्यलं विषोदुम् ॥२॥ व्यरचि रुचिभराश्चितं दुकूलैः पटुतरदूष्यमदूष्यमिभ्यराजा। हियमिह वरंचित्रपुत्रिकाणां न्यदधत विभ्रमसम्पदोऽङ्गनासु ॥३॥ इह विपणिगृहापणेषु भित्तेः शुचिसिचयास्तरणैः कृते पिधाने । नवकुतुकदिक्षया स्पृशन्त्या भुजलतिका मुहुरस्खलत् तरुण्याः ॥४॥ निजयुवतिजनांस्तदाऽऽजुहाव महति महे धनजीमहेभ्यसिंहः। नटनमिव दधौ वदस्तदीयो ध्वनिमधिकं कलमेखलाकलापः॥५॥. परिमिलति जने घने क्षणेऽस्मिन् स्थिततरलोचनयोर्चदेववध्वोः। १'-अङ्गना' अङ्गना गुरोः यशोधवलानि गीतविशेषाः तेषाम् पूज्यः" अनेकार्थे [ है. अने.सं. कां. २ श्लो. ३९९] धन्येन आवलिम् अलपत्। धनजीनाम्ना इति गौः वाक् अनोदि प्रेरिता । ज्येष्ठस्थितेः चतुर्मास२ 'रसकलाम्' मधुराम् । कस्य अनु पश्चात् । 'समयूरगिरा' मयूरयुक्तसरखत्या-तत्तुल्येन ३ 'लवलीलया' लवली लताभेदः तद्वत् लयः विलासो यस्याः कामे कान्ते [ श्लो० ८७] इत्यादिवत् प्रयोगः । यद्वा मयूरगी: सा। "लयस्तूर्यत्रयीसाम्ये संश्लेषण-विलासयोः” इनि अनेकार्थः षड्जखरः तेन सहितेन-लाभकृत्वरवादिना । [है. अने० सं० कां० २ श्लो० ३७० ] ७ 'सुदृशाम्' सम्यक्त्वभाजाम् । ४ 'असकला-' अखण्डा:-नवाः, अमलाः निर्मलाः। ८'-दूष्य-' "दूष्यं वस्त्रे च तद्गृहे च" इति विश्वः [लो. ५'युक्तेः' तरसा बलेन । 'नु' वितर्के। २९ यद्वितीय] ६ गिरी-इहर्तुम्' इह लोके विहर्तुं हितं योग्यम् ऋतुं बिभ्रति ९ वरचित्र-' वरचित्रपुत्रिकाणां विभ्रमसंपदः स्त्रीषु ह्रियं सति नतम् ऐन्द्रं यम् ईदृशो गिरिः पूज्यः तस्मिन् । “गिरिः | न्यदधत । 1 मा० ष. स. श्लो० ७८ द्वितीय-चतुर्थो द्वितीय-चतुर्थ- 3 मा० स० स० श्लो. १ चतुर्थः चतुर्थतया। तया। 4 मा. स. स. श्लो. २ चतुर्थः चतुर्थतया। 5 मा० स० स० श्लो० ३ चतुर्थः चतुर्थतया । 2 मा० ष० स० श्लो० ७९ चतुर्थः चतुर्थतया । माघे 'बिभ्र 6 मा० स० स० श्लो. ४ चतुर्थः चतुर्थतया । त्यचोदि' इति पाठभेदः। 7 मा० स० स० श्लो०५ चतुर्थः चतुर्थतया । Page #101 -------------------------------------------------------------------------- ________________ देवानन्दमहाकाव्यम् । [सप्तमः सर्ग:] भुवि पदमवदद्भिदां विमुश्चत् खरसमसक्तंमलक्तकच्छलेन' ॥६॥ सुरयुवतिरिहाख्यदेहि नारि ! कलय विमानसमां रमा स्थलेऽस्मिन् । सुकृतभरभवे भुविर्भवे त्वमनृतगिरं गुणगौरि ! मा कृथों माम् ॥७॥ अतनुत धनजीप्रिया धनश्रीः प्रणयगिरा निजसङ्घभुक्तिभक्ती। स्मरत न सुदृशोऽत्त दत्त साधाविति च तथापि संखीषु मेऽभिमानम् ॥८॥ गुरुरपि विजयप्रभं गणेन्द्रं स्वपदनिवेशितवन्दितं तमूचे। चिरमिह मम पधारिलक्ष्मीर्भवति भवत्वसुहृजनः स कामः ॥९॥ प्रतिपदनटनेषु तूर्यनादे प्रणदति काऽपि सखीं पियासुमाह । गुरुयुगमयि! दर्शयांजलि ! पुण्ये भव मम मानिनि ! जीविते दयालुः ॥१०॥ प्रमुदितधनजीभ्यदत्तदानैर्नवनेपथ्यविभूषणस्तदा । न भवति पतिरित्यनाहतां स्त्री किल कथमप्यनुकूलयाञ्चकार ॥ ११ ॥ प्रतिजनमहमूंदिकाप्रदाने पथि निविडे म मिथः स्त्रियौ ब्रुवाते। कथमथ मम सङ्गतिः श्रमार्तेः स्तनजघनोद्वहने तवापि चेतः ॥ १२ ॥ इति धृतगुरुवन्दनाद्भुतश्रीरतिशयवान् खगुणैस्तदागणेयैः। अभिनवगणभृदू द्विधाऽपि मार्गे न्यधित मिमान इवावनिं पदानि ॥१३॥ चिरयसि न समं मयैषि नन्तुं त्वकमपरां तु समीहसेऽस्तु सा ते। गुरुयुगमगमत् पुरोऽनुगम्य प्रियमिति कोपपदेन काऽपि सख्याः ॥१४॥ अथ गुरुयुगलस्य तत्र शाखापुरगमने पथि विस्तृतेऽम्बरेऽन्यत् । पुनरपि कृतसंवरं वितत्यै स्थलभुवि कन्दुकैविभ्रमं बभार ॥१५॥ 10 15 १ 'विमुश्चत्' विमुश्चत् खरसं न्यस्यत् । ईदृग् अस्तु-निष्प्रसरोऽस्तु । यद्वा असुहृत् प्राणहारी-हिंसकः सः २ 'असक्त-' देवपक्षे भुवि असक्तम्-अलग्नम् । नरपक्षे 'कामः' के मस्तके आमः रोगः तत्सहितोऽस्तु । असक्तं नित्यम् । ९ 'आलि !' हे आलि ! अयि-इति संबोधने गुरुयुगं दर्शय ३ 'भुविर्भ-' देवभवे । पुण्ये धर्मरूपे जीविते दयालुर्भव । ४ 'मा कृथा-' देवावतारे असत्यवाचं मा कृथाः । १. 'प्रतिजन-' जनं जनं प्रति-प्रतिजनं महामुद्रादानैः । ५ 'सुदृशो-'हे सुदृशः।यूयम् अत्त भक्षयत, साधौ दत्त दानम् । ११ 'मार्गे' लौकिके लोकोत्तरे मार्गे प्रवचने पदानि क्रम ६ 'मेऽभिमानम्' कुरुत सखीषु मेऽभिमानम् । अजल्पनादिकं न्यासाः सिद्धान्तपदानि वा । "मिमानः' अवनिमानं प्रत्यक्षतो मा स्मरत । गणनरीत्या वा। ७ 'खपद-' पूर्व खपदे निवेशितः पश्चाद् वन्दितः-इति १२ "प्रिय-' प्रियम्-धवम् अनुगम्य । समासः। १३ 'कन्दुक-' पदन्यासस्थाने एकं वस्त्रं विस्तारितम्-द्वितीयं ८'-असुहृज्जनः' सः प्रसिद्धः कामः असुहृदः जना यस्य । पुनर्वितत्यै प्रस्तारणाय-कृतसंवरं धृतं तत् कन्दुकवत् रुरुचे । 1 मा. स. स. श्लो०६चतुर्थं: चतुर्थतया। 2 मा० स० स० श्लो. ७ चतुर्थः चतुर्थतया। 3 मा. स. स. श्लो०८ चतुर्थः चतुर्थतया । माघे 'मेऽभिमानः'। 4 मा. स. स. श्लो. ९ चतुर्थः चतुर्थतया । माघे 'सकामः' इति अखण्डम् । 5 मा० स० स० श्लो. १० चतुर्थः चतुर्थतया । 6 मा० स० स० श्लो० ११ चतुर्थः चतुर्थतया । 7 मा० स० स० श्लो० १२ चतुर्थः चतुर्थतया। 8 मा० स० स० श्लो. १३ चतुर्थः चतुर्थतया। 9 मा० स० स० श्लो. १४ चतुर्थः चतुर्थतया । माघे 'सख्या' इति । 10 मा० स० स० श्लो. १५ चतुर्थः चतुर्थतया । माघे '-तटभुवि' इति । Page #102 -------------------------------------------------------------------------- ________________ [ सप्तमः सर्गः] महोपाध्यायश्रीमेघविजयविरचितं इह घनजनसङ्कुलप्रदेशे युवतिरनीयत नायकेन नन्तुम् । कथमपि पुरतो विगृह्य तस्या मृदुममृदुव्यतिबद्धमेकबाहुम्' ॥१६॥ निवसितकुचपार्श्वतः प्रगल्भा व्यनमदुपेत्य जनान्तरेऽपि सूरीन् । पथि जनमपसारयन्त्य भीकं कुचमितरं तदुरःस्थले निपीड्य ॥१७॥ अनुगतनवसूरिणा स साकं सकलपुरेषु महोत्सवैविहृत्य ।। अहिमदपुरि सूरिरब्दमाप्य पदमथ मन्मथमन्धरं जगाम ॥१८॥ स्थितवति च गुरौ पुरेऽत्र दाने तपसि जिनार्चनशीलसन्निधाने । व्रतनियमविधौ सधर्मयोगात् प्रियमबला सविलासमन्वियाय ॥ १९॥ अनुजनकसिंपुप्रदानपूर्वमभिनवनन्दिमहैस्तदोपधानम्। निशि विनिहितजागरेषु गानैः स्वभुजलतांविभवेन काचिदूहे ॥२०॥ 10 स्थितिमिह विजयप्रभस्स सूरिनगरवरान्तरधत्त वेदमासान् । हृढचरणगुणैर्जयन् मुनीशान् विषमवितीर्णपदं बलादिवाऽन्यान् ॥ २१॥ दृढचरणगुणैर्दधत् समाज्ञा विषमवितीर्णपदं बलादिवाऽन्याः [इति वा पाठान्तरम्-उत्तरार्द्ध ] तपसि जपविधौ क्रियाविवेके शुचिचरणे समये द्विधाऽपि बोधे। गुरुमतिशयवांस्तथा स हीरप्रतिमतयाऽनुययावसंशयानः ॥ २२ ॥ पुरनगरवरान्तरालरथ्यागुरुयुगवाक्यरसौघवाहिनीनाम् । सरित इव गतागतैर्वधूनां प्रणदितहसकभूषणा विरेजुः ॥ २३ ॥ अधृत रतधृतेर्निवृत्तिवर्म गुरुवचसा बहुशो जनो विजित्य । १'-अभीकम्' कामिनम् । ९ 'समाज्ञाः' कीतीर्दधानः । २'तदुरः-' तथैव प्रीतिजननेन मार्गप्राप्तेः-इति आशयः। १.'-अन्याः' असदृशाः-अपूर्वाः “अन्योऽसदृशेतरयोः" इति ३'-अब्दम्-' अब्दं मेघ मेघागमम् । अनेकार्थः [है. अने. सं. कां. २ श्लो० ३३६] ४ 'मन्मथ-' कामसूचकम् यद्वा मन्मथस्य मन्थं ध्वंसं राति दत्ते तत् । “मन्मथः कामचिन्तायां पुष्प-चाप-कपित्थयोः" ११ ‘समये' समयः सिद्धान्तः कालश्च । इति अनेकार्थः [है. अने० सं० कां०३ श्लो० ३११] "मन्थरः १२ 'वाहिनी-' वाहिनीपक्षे शब्दितयधुधुरालंकाराः । “ओघः सूचके कोशे मन्दे पृथौ मथि" इति अनेकार्थः [ है. अने० सं० प्रवाहः संघातो द्रुत-नृत्त-परंपराः उपदेशे" इति अनेकार्थः [है. कां. ३ श्लो० ५८३] अने० सं० कां० २ श्लो. ५२] ५ 'सधर्म-' समानधर्माणां संबन्धात् । १३ -हंसक-' हंसकं नूपुरम् , पक्षे हंसाः । "हंसोऽर्के मत्स६'-कसिपु-' भोजन-वसनप्रदानपूर्वम् । रेऽच्युते । खगाश्वयोगिमन्त्रादिभेदेषु परमात्मनि ॥ निर्लोभ-नृपती . 'स्वभुज-' स्वभुजोपार्जितधनेन । प्राणवाते श्रेष्ठऽप्रतः स्थिते" इति अनेकार्थः [ है. अने. सं. ८ 'विषम-' विषमे दुष्करे तपःप्रमुखे वितीर्ण दत्तं कृतं पदं । कां० २ श्लो० ५८१-५८२] तथा वधूनां गुरुयुगवाक्ये रसो स्थानं व्यवसायो वा यत्र कर्मणि । यस्य स चासौ ओघः सार्थस्तस्य वाहिनीनाम्-गन्त्रीणाम्-गतागतैः। 15 1 मा० स० स० श्लो. १६ चतुर्थः चतुर्थतया । माघे 'व्यतिविद्ध-' इति। 2 मा० स० स० श्लो०१७ चतुर्थः चतुर्थतया। 3 मा० स० स० श्लो० १८ चतुर्थः चतुर्थतया। 4 मा० स० स० श्लो० १९ चतुर्थः चतुर्थतया। 5 मा० स० स० श्लो० २० चतुर्थः चतुर्थतया । 6 मा० स० स० श्लो० २१ चतुर्थः चतुर्थतया । माघे 'बलादिवाऽन्या' इति । अत्र लिखितादर्श 'विषमवितीर्णपदंबलाऽदिवा'इत्येवं पदच्छेदः कृतः । तदनुसारी अर्थो न ज्ञायते । 7 मा० स० स० श्लो• २२ चतुर्थः चतुर्थतया। 8 मा० स० स० श्लो० २३ चतुर्थः चतुर्थतया। । Page #103 -------------------------------------------------------------------------- ________________ ७२ 10 देवानन्दमहाकाव्यम् । [सप्तमः सर्गः] मधुपिकरुतलक्षणत्रिलोकीव्यधपटुमन्मथचापनादशङ्काम् ॥ २४ ॥ गुरुनमनतदुक्तिपानयोगात् नगरजने मुदितेऽन्तरुत्सवेन । बहिरपि बहुधान्यभूर्नु नृत्यमतनुत नूतनपल्लवाङ्गुलीभिः ॥२५॥ अथ परमगुरुस्ततो विहृत्य विमलगिरि समवाप्य सोऽप्यधीशम् । कुसुमितवनकैतवात् परागैः समुपहरन विचकार कोरकाणि ॥ २६॥ अलभत सहचारिरायचन्द्रप्रमुखजनोऽपि नृपेश्वरातिथेयीम् । प्रतिपदमसकृत् तदुत्तमानामनुगमने खलु सम्पदोऽग्रतस्थाः ॥२७॥ दिवि सुरतरवो हिया बभूवुभैमरमिषान्मलिनास्तु रायचन्द्रे ।। नृपपुरजनसङ्घभोज्यदानैदेंधति परिस्फुटमर्थतोऽभिधानम् ॥ २८॥ मुनिविभुरभिनम्य मारुदेवमतिचरणं पुरतोऽस्य चालुलोच । खसमयविधिना ततस्तमः खं प्रसभमनीयत भङ्गमङ्ग ! नाना ॥ २९ ॥ अभिगतसहगामिसङ्घलोकैर्विहितमहं पुरमुन्नतं गतस्य । गुरुपदनमने प्रभो रसालः शिरसि मुदेव मुमोच पुष्पवर्षम् ॥ ३०॥ समयमिह विमृश्य देवसूरिरनशनमुचगिरोचचार कल्यः। तदवगमनतो जनेन दैवात् विगतयं खलु खण्डितेन मम्ले ॥ ३१॥ दिनमतिविरसं दिशोऽपि धूम्रा जगदपि खिन्नमजन्यजन्ययोगैः। वियति घनरजोऽमिलद् धरोचैस्तनतटरोधि तिरोदधेऽशुकेन' ॥ ३२॥ अवतरदमराध्वतो विमानं झटिति ददर्श दिशः प्रभासमानम् । सुरयुवतियुतं जनालिरुचैविपुलतरोन्मुखलोचनावलग्नम् ॥ ३३ ॥ त्रिदिवमधिगमेन पावय त्वं मुनिनुप ! भूः प्रतिबोधितेति वाचः । त्रिदशमृगद्दशोऽवतीर्य नेमुः स्फुटतरलक्ष्यगभीरनाभिमूलाः" ॥ ३४ ॥ मधुरतरगिरा जगौ सुरस्त्री व्यतनुत मौक्तिकवर्द्धनानि काचित् । 15 20 १'-शङ्काम्' “शङ्का स्यात् संशये भये" [है. अने० सं० ५'कल्यः' नीरुक-रोगरहितः । कां० २ श्लो० १७] इत्यपि । - ६ 'विगतदयम्' यथा स्यात् तथा दैवात् खण्डितेन छिन्नेनेव २'-नु' वितर्के। मम्ले संकुचितम् । '-अजन्य-' अजन्यः उत्पातः । ३ 'विचकार' विकाशयामास । ८ 'अंशुकेन' सूर्येण "अंशुः सूत्रादिसूक्ष्मांशे किरणे चण्ड४ 'स्वम्' 'अङ्ग' इति संबोधने । नाना अनेकप्रकारम् खं दीधितौ” इति अनेकार्थः [हैअने. सं. कां. २ श्लो०५३०] खकीयम् तमः पापम् भङ्गम् अनीयत । ९ 'अवलमम्' उच्चैः अवलमम् । 1 मा० स० स० श्लो० २४ चतुर्थः चतुर्थतया। 7 मा० स० स० श्लो० ३० चतुर्थः चतुर्थतया । 2 मा० स० स० श्लो० २५ चतुर्थः चतुर्थतया । 8 मा० स० स० श्लो० ३१ चतुर्थः चतुर्थतया । 3 मा० स० स० श्लो० २६ चतुर्थः चतुर्थतया । 9 मा० स० स० श्लो० ३२ चतुर्थः चतुर्थतया । 4 मा० स० स० श्लो० २७ चतुर्थः चतुर्थतया । 5 मा० स० स० श्लो. २८ चतुर्थः चतुर्थतया । 10 मा० स० स० श्लो० ३३ चतुर्थः चतुर्थतया । 6 मा० स० स० श्लो० २९ चतुर्थः चतुर्थतया । माघे '-मङ्ग- । 11 मा० स० स० श्लो. ३४ चतुर्थः चतुर्थतया । माघे नानाम्' इति । । '-नाभिमूला' इति। Page #104 -------------------------------------------------------------------------- ________________ [सप्तमः सर्गः] महोपाध्यायश्रीमेघविजयविरचितं गुरुनिहितहगाऽऽनतोत्तरीयग्रहणपदं न चिरं विलम्ब्य काचित् ॥ ३५॥ अथ किल कथिते सखीभिरत्र क्षणमवधृत्य भुविर्निवासिनीभिः।। गुण-विधु-हय-भू-मिताब्दयोगे (१७१३) स गुरुरधादू दृढमासनं समाधेः ॥ ३६॥ शुचिशुचिभव (११) तिथ्यहर्मुखेगात् स्मृतपरमेष्टिपदः खरेष देवः। व्यरचि च शिबिका जनेन गुर्वी प्रतिपदसंयमितांशुकावृताङ्गी ॥३७ ।। गुरुवपुषि निवेशितेऽथ तस्यामरुददलं जनता नती ववक्षः। बहलकरुणयाँऽलुठद् मुमूर्छ किमपि रसेन रसान्तरं भजन्ती ॥ ३८॥ अगुरुमलयजार्जुनाभ्रपूर्णज्वलितचितौ तनुमैक्ष्य(?) किं नु जीवन् । खरयमिति सुरी जगौ प्रसद्य स्फुटमपि भूषयति स्त्रियस्त्रपै व ॥ ३९ ॥ मृगमदघनसारचन्दनाढ्याऽत्यरुणसिचा पिहिता चिताङ्गनेव । न कमिह नवमोहमांशु निन्ये स्फुटमपि भूषयति स्त्रियस्त्रपैव ॥४॥ अहह दहति गात्रमत्र वह्नौ ज्वलितमभूद् भुवनं शुचा किमन्यत् । अवहितमनसा जनैन सूरेः प्रणिदधिरे दैयितैरनङ्गलेखाः ॥४१॥ कतिपयदिवसैर्विहारमुच्चै रुचिरमचीकरदत्र रायचन्द्रः। द्रुतमहनि शुभेऽस्य तेन केतोः कृतभुजमूलमबन्धि मूर्ध्नि माला ॥४२॥ 15 अथ गुरुविरहातमाह सङ्घः समयविदं विजयप्रभाख्यसूरिम् । अकमधरय धीर ! तीर्थमन्यैरधिकमधित्वदनेन मा निपाति॥४३॥ पथि पथि सुदृशी गणो मुखाजाद् वचनरसस्य पिपासया त्रिसायम् । १ 'क्षणम्-' खर्वासिसखीभिः उक्ते क्षणम् उत्सवं मला । ध्याताः । “रेखाऽल्पके छद्मनि आभोगोल्लेखयोः" इति अनेकार्थः २ 'शुचि-'शुचिः आषाढः तस्य उज्वल-एकादश्याम् । [है. अने. सं. कां. २ श्लो०२४] ३'बहलकरुणया' जातरसेन शोकेन रसान्तरं भूमध्यम् । ९-भुजमूल-' “मूलं पार्थाद्ययोरुडौ" [है. अने. सं. ४ 'नु' उत्प्रेक्षायाम् । “स्फुटो व्यक्त-प्रफुल्लयोः" अनेकार्थः कां० २ श्लो० ४९५] "भुजो बाहौ करे" इति अनेकार्थः [है. [है. अने० सं० कां० २ श्लो० ९८] अने० सं० का० २ श्लो० ७२] कृतानि भुजमूलानि करादीनि यत्र ५'-त्रपै' अहं त्रपै-हे स्त्रियः। अहं लज्जा करवाणि वः तत्-हस्तबिम्बानि लिखितानि इत्यर्थः । विहारस्य मूर्ध्नि तेन युष्मान् प्रसद्य अयं गुरुः किं जीवन वर्ग भूषयति इति सुरी जगौ। | रायचन्द्रेण केतोजस्य माला अबन्धि । ६ नवमोह-' चितापक्षे नवमोहः मूर्छा । पक्षे मोहनं वशी- १० 'अधरय' हे धीर । अकम्-दुःखम् अधरय-पराकुरु । करणम् । अत्र उत्प्रेक्षायां समस्या लाप्या। "त्रपा लज्जा-कुलटयोः” ११'-अधित्वत्-लयि अधिकृत्य वर्तते-इति अधिवत् । इति अनेकार्थः [ है. अने० सं० कां० २ श्लो० २९१] १२ '-अनेन' अनेन दुःखेन अन्यैः कुमतिभिः तीर्थ मा -दयितै-' दया करुणा जाता येषां ते तैः । निपाति तीर्थम् । ८ 'अनालेखाः' जगत् 'शुचा' शोकेनेव दग्धं जातम् १३ 'सुदृशाम्' सम्यक्खवताम्, स्त्रीणां वा गणः नववदनअन्यत् किमुच्यते अनालेखाः अङ्गाभावसमाचाराः सावधानतया न । कमलात् रसस्य पिपासया मधुप इव आजिहीते-आयाति । 1 मा० स० स० श्लो. ३५ चतुर्थः चतुर्थतया । माघे'-ग्रहण- | मभिभूषयति' इति । अत्र लिखितादर्श 'ऐक्ष्य' इति प्रयोगः कथं पदेन' इति । साधुः ? 'आ+ईक्ष्य-एक्ष्य' स्यात् । 2 मा० स० स० श्लो० ३६ प्रथमः प्रथमतया। 6 मा० स० स० श्लो०३८ चतुर्थः चतुर्थतया । 3 मा० स० स० श्लो०३६ चतुर्थः चतुर्थतया । 7 मा० स० स० श्लो० ३९ चतुर्थः चतुर्थतया। 4 मा० स० स० श्लो. ३७ चतुर्थः चतुर्थतया । 8 मा० स० स० श्लो. ४० चतुर्थः चतुर्थतया । 5 मा० स० स० श्लो० ३८ चतुर्थः चतुर्थतया । माघे 'स्फुट- 9 मा. स. स. श्लो.४१ चतुर्थः चतुर्थतया। दे०१० Page #105 -------------------------------------------------------------------------- ________________ देवानन्दमहाकाव्यम् । [सप्तमः सर्गः] विषयरसमपास्य सम्भृतोऽसावधरममुं मधुपस्तवाजिहीते ॥४४॥ रविरिव तदलङ्कुरुष्व सिंहासनमुदयाद्रिमुदीतपुण्यभासा। तिमिरमपनय प्रमादजन्यं भवति हि विक्लवता गुणोऽङ्ग नाना' ॥४५॥ ध्वनति नृपतितूर्यधीरघोषे नटति नटे गुरुपट्टमाश्रयत् सः। परमगुरुरतोऽतिर्मुजनाल्याऽऽग्रहपरया विविदे विदग्धसंख्या ॥४६॥ स्थितवति गुरुपट्टकेऽत्र भद्दारकतरणौ यदभूत् प्रमोदरूपम् । हृदि हरिणदृशां तदा प्रनृत्यत्-करवलयखनितेन तद् विववे ॥४७॥ करसरसिजवासमासदत् श्रीः परमगुरोः श्रुतदेवताऽऽश्रयदँ गाम् । जगति सुभगताऽस्य सर्वतोऽङ्गमकलितचापलदोषमालिलिङ्ग ॥४८॥ गुरुमतिधृतिकीर्तिभाग्यतेजः-प्रसरमवेक्ष्य मृगीदृशां मुंदासीत् । हृदि बहिरपि सोन्नतेऽमिताऽऽसामुरसि रसादवतस्तरे स्तनाभ्याम् ॥ ४९ ॥ चतुर इह पुरे व्यतीत्य मासान् विमलगिरि सह सङ्घमाप सूरिः। जनततिरसृजत् स्रजोर्चनार्थ न्यपतदथोचतरूचिचीषयाऽन्या' ॥५०॥ प्रभुरपि समहोत्सवं ननाम प्रथमजिनं च तमार्चयत् स सङ्घः। शिरसि जिनमिहार्चयायि ! कश्चित् खयमिति मुग्धवधूमुदास दोभ्या॑म् ॥५१॥ युवतिकुलमलं जगाविहानु सघुमृणचन्दनपूजं जिनस्य । नटनपटुबटुं स्म चाहरन्ती त्वरयति रन्तुमहो जनं मनो भूः ॥५२॥ कतिपयदिवसान्तरे गुरूणां प्रतिवलने पथि भूमिकाऽपि लघ्वी । अनुपदमशनाय सङ्घमुच्चैरभवदमुश्चति वल्लभेऽतिगुर्वी ॥५३॥ जलधरसमयेऽन्तरे पयोधेः सुविभवमन्दिरबन्दिरे स्थितेऽस्मिन् । 10 15 20 १'अपास्य' त्यक्ता अमुम्-अधरं हीनं विषयरसम् । २'संभृतः- सावधानः । ३ 'हि' हि निश्चितम् विक्लवता अगुणः दोषः। 'अङ्ग' संबोधने 'नाना' अनेकप्रकारः। ४ 'अतिमुत्' पदृस्थाने आग्रहकारिण्या जनश्रेण्या अतिमुत् हर्षः। ५ विविदे' लब्धः “विद लामे" धातुः । ६ 'विदग्ध-' विदग्धानां चतुराणां सखीव सखी तया । - ७ 'भट्टारक-' भगेन ज्ञानादिना तारके पृषोदरादिखात् साधुः । ८ 'गाम्' वाणीम् । । ९ 'मुद् आसीत्' मुद् हर्षः । सा मुत् हृदि अमिता मानम् अप्राप्ता बहिरपि आसां स्त्रीणाम् उरसि स्तनाभ्यामुन्नते अवतस्तार-विस्तारमाप। १० 'अन्या' काचित् जनततिः। ११ 'उदास' अयि इति आमन्त्रणे इह शिरसि जिनम् अर्चय इति हेतोर्मुग्धवधू दोाम् उदास उच्चैश्चकार । १२ 'भूः' मनोरूपा भूः बटुं रन्तुं रमयितुं जनं लोकं खरयति स्म । मनश्चित्तम् आहरन्ती मोहयन्ती। १३ 'भूमिका-' भूमिका प्रयाणभूः । 1 मा० स० स० श्लो० ४२ चतुर्थः चतुर्थतया । 2 मा० स० स० श्लो. ४३ चतुर्थः चतुर्थतया । माघे '-जनानाम्' इति । 3 मा० स० स० श्लो० ४४ चतुर्थः चतुर्थतया । 4 मा० स० स० श्लो० ४५ चतुर्थः चतुर्थतया । 5 मा० स० स० श्लो० ४६ चतुर्थः चतुर्थतया । 6 मा० स० स० श्लो० ४७ चतुर्थः चतुर्थतया । 7 मा० स० स० श्लो० ४८ चतुर्थः चतुर्थतया। माघे '-चतरोच्चिची-' इति । 8 मा. स. स. श्लो० ४९ चतुर्थः चतुर्थतया । 9 मा० स० स० श्लो०५० चतुर्थः चतुर्थतया।माघे 'मनोभूः'। 10 मा० स० स० ० ५१ चतुर्थः चतुर्थतया । Page #106 -------------------------------------------------------------------------- ________________ [ सप्तमः सर्गः ] महोपाध्याय श्रीमेघ विजयविरचितं सुकृतमिह जनश्चकार तत् किं किमिव न शक्तिहरं स साध्वसानाम् ॥ ५४ ॥ नगरमिदमतीव धर्मयोग्यं धननिचितं कनकं त्वमत्र हीरेः । इति कुरु गुरुराज ! वार्षिके द्वे भवतु यतः सदृशोचिराय योगः ॥ ५५ ॥ इति गृहिवचसा द्वितीयवर्षा अपि स निनाय गुरुस्तथैव तंत्र । मृदुवचन सुधार सैर्जनानां चिरपरिपूरितमेव कर्णयुग्मम् ॥ ५६ ॥ अथ गुरुचलने क्रमात् पुरोऽस्याः सकलजनेऽनुगते प्रसूं सुतोऽवक् । कृतयुगमगमत् बतोपतापी शठकलिरेव महांस्त्वयाद् यदत्ते !' ॥ ५७ ॥ अथ गुरुरगमत् क्रमान्नगर्याः सकलजनानुगतौ पतिं प्रियोचे । यदि चलयसि मामम न तन्मे शठ ! कलिरेव महांस्त्वयाऽद्य दत्तः ॥ ५८ ॥ [ पाठान्तरम् ] वदति जयपदानि भलोके प्रणदति वाद्यगणे प्रभासमायात् । गुरुरभिधृततोरणं वधूनां सममसिताम्बुरुहेण चक्षुषा च ॥ ५९ ॥ कृतसुरपुर-जीर्णदुर्गवर्षः स गुरुरगात् पुरवन्दिरेऽस्य लक्ष्या । सृजनपरदृशोः क्रमात् सुधाभिर्द्वयमपि रोषरजोभिरापुपूरे ॥ ६० ॥ सुकृतभरवहैर्महैः स तत्र शरदमतीत्य ययावुपान्धिकूलम् । तदधिगममुद्रा पुरे रसाली मृदुकुसुमेऽनयदाऽहताऽप्यमूर्च्छत् ॥ ६१ ॥ अवसरमिममाप्य शुद्धबुद्धिर्वितरण भोजनपौषधांश्च कुर्वन् । इह तपसि पुरो गुरोर्निदधे सपदि हिरण्मयमण्डनं स पत्न्या ॥ ६२॥ १ 'साध्वसानाम्' भयानां शक्तिहरं सुकृतं किं किं न चकार स जनः । २ 'हीर' नगरं कनकम् त्वं हि निश्चितम् ईरकः- धर्मस्य प्रेरकः पक्षे लं हीरगुरुः । [ हि+ईरः =हीरः ] ३ ‘वार्षिके' द्वे पर्युषणे पर्वणी । ४ 'तत्र' द्वीपबन्दिरे । ५ 'यदत्त' [ यद्+अत्त!] हे अत्त ! हे मातः ! अत्ता मातृबाची तत्संबोधनम् । मातरं पुत्रोऽवक्- हे मातः । यद् यस्मात् कृतयुगम् अयात् गतम्, महान् वृद्धः शठकलिः प्राप्तः " शठो मध्यस्थपुरुषे धूर्ते धत्तूरकेऽपि च" इति अनेकार्थः [ है० अने० सं० कां० २ श्र० १०७] ६ ' - अमा' सह । यदि माम् अमा सह न चलयसि तर्हि मे माम् हे शठ ! त्वया अद्य कलिरेव दत्तः कलहः क्लेशो वा । 1 मा० स० स० को ० ५२ चतुर्थः चतुर्थतया । माघे 'ससा - ध्वसानाम्' । 2 मा० स० स० छो० ५३ चतुर्थः चतुर्थतया । 3 मा० स० स० ० ५४ चतुर्थः चतुर्थतया । 4 मा० स० स० श्लो० ५५ चतुर्थः चतुर्थतया । माघे 'शठ ! कलिरेष महांस्त्वयाद्य दत्तः' इति । ७५ ७ 'वधूनाम्' वधूनां चक्षुषा 'च' इवार्थे असिताम्बुरुहेण समं कृततोरणं प्रभासनगरम् । 'चक्षुषा' इति जातौ एकवचनम् । ८ यद्वा ममो ममत्वम् तेन सह यत् सिताम्बुजं तेन । अममनिर्मम - इत्यादिवत् प्रयोगः । ९ ' - सुरपुर- ' सुरपुरं देवकपत्तनम् जीर्णदुर्गम् तत्र च कृतचतुर्मासः । १० 'लक्ष्म्या' शोभया । ११ ‘-कूलम्’ कूलं वेलाकूलम् "सत्यभामा भामा” इति न्यायात् पदैकदेशे पदग्रहः । १२ ' - सुमे नय-' यद्वा नयदैः न्यायकारकैः अहता अवारिता घावन- वल्गन - नर्तनादिभिः इति शेषः । १३ 'निदध्रे' इह नगरे पढया करणभूतया तपसि स कश्चिद् शुद्धबुद्धिः गुरोः पुरो हिरण्मयमण्डनं गूंहलीति प्रसिद्धं दधी । 5 मा० स० स० श्लो० ५५ चतुर्थः चतुर्थतया । 6 मा० स० स० छो० ५६ चतुर्थः चतुर्थतया । 7 मा० स० स० श्लो० ५७ चतुर्थः चतुर्थतया । 8 मा० स० स० श्लो० ५८ चतुर्थः चतुर्थतया । 9 मा० स० स० श्लो० ५९ चतुर्थः चतुर्थतया । माघे 'सपढ्याः' इति । 5 10 15 Page #107 -------------------------------------------------------------------------- ________________ देवानन्दमहाकाव्यम् । [सप्तमः सर्गः] तदनुजलधिमध्यवन्दिरेऽस्य पुनरपि पर्युषणाद्वयस्य कर्तुः। समयमिव विहर्तुमन्यदैष्यो(?) भ्रमररुतैरुपकर्णमाचचक्षे॥ ६३ ॥ सुकृतिकृतघनाग्रहं विहाय द्रुतमपि बन्दिरमीशिता मरुद्वत् । विमलगिरिमयाद् जिनाद्यनत्यै न परिचयोऽमलिनात्मनां प्रधानम् ॥ ६४ ॥ 5 दृढपरिचितबन्दिरस्थसङ्घोऽप्यवलत गच्छपतिं प्रणम्य तस्मात् । मुकुलितनयनः सबाष्पवृन्दैर्घनमहतामिव पक्ष्मणां भरेण ॥६५॥ बहुधनसुदृशां गवा घनौघेऽकृत वरपर्युषणां स सूरिरत्र । सुरयुर्वेतिभिरभ्यनामि खेदादपगतकुङ्कुर्मरेणुभिः कपोलैः ॥ ६६ ॥ सुकृतरतिजसूस्त्रिया जिनार्चा गुरुरयमानयति स्म सत्प्रतिष्ठाम् । 10 अमहयदबला च ताः पयोजः करकमलैः पुनरुक्तरक्तभाभिः ॥१७॥ अथ जिगमिषुरेष गूर्जरत्रां प्रथमजिनं प्रणिपत्य सिद्धशैले। पथि हरिणदृशामवन्दि वृन्दैः स्तनँयुगलैरितरेतरं निषण्णैः ॥ ६८॥ द्रुततरगमनैर्विधाय यात्रां घनजनसङ्गतसूरिसार्थमाप्य । कलमनुचलनेष्वगायि वेगं करिकलभोरुभिरुभिर्दधानः ॥ १९॥ 15 अभिगतघननागरौघसङ्करथगजवाजिपदातिसान्द्रमार्गम् । वनमपि नगरायितं जनानां भृशविनिवेशवशात् परस्परस्य ॥ ७० ॥ अथ नगरमहम्मदादिवादं समुपगते मुनिपेऽद्भुते तरुण्यः। स्थिरतरनयनैः शचीत्वमापुश्चिरमपि ताः किमुत प्रयासभाजः ॥ ७१ ॥ अभिनयकरणैर्जनाकुलान्तर्गमनवशाच गुरोर्नतेस्त्रिसायम् । 20 स्रगपि मृगदृशां मणेरधस्तादथ शतशर्करतां जगाम तासाम्" ॥७२॥ परमगुरुगिरा रतेर्निवृत्तेर्नववयसि ग्रहणे तदा विरेजे। १'-इष्यो-' वसन्तः । ७ 'जिनार्चा' जसूनामश्राविकया कारितप्रतिमाः प्रतिष्ठां २ 'मरुद्वत्' वायुवत् । गुरुरानयत् । ३'-अमलिना- उज्वलमनसाम् । बहुशः कृतयात्रखात् ८ 'स्तन- स्तनयुगलैः कृता अन्योऽन्यं मिलितैः । स्त्रीणामति. परिचिते अनादरः इति न ज्ञेयम् "नवं नवं प्रीतिकरम्" इति बाहुल्यव्यजकमेतत् । ९ 'ऊरुभिः' वेगं दधानः अनुचलनेषु कलम् अगायि । ४ 'घनौघे-'घनौघनामनगरे । 'गवा' वाचा । १० 'परस्पर-' अन्योन्यगाढावस्थानात् । ५ 'सुर-' तत्र देवीभिः प्रणतः। ११ 'शचीख-' अद्भुते चित्रे स्थिरदग्भिः तरुण्यः शचीलम६ 'रेणुभिः' दूराद् आगमः खेदेन ज्ञाप्यते तेन कश्मीरजलेपैः इन्द्राणीभावमापुः । 'किमुत' इति वितर्के । 'प्रयासभाजः' संकुलकपोलैः उपलक्षिताभिः। खात् श्रमप्राप्ता इव ।। न्यायात् । ___1 मा० स० स० श्लो०६० चतुर्थः चतुर्थतया । लिखितादर्श 'अन्यदैष्यो-इत्यस्ति परं 'अन्यदा+इष्यो' इत्यनयोः 'अन्यदेष्यो'इति कथं स्यात् ! 2 मा० स० स० श्लो०६१ चतुर्थः चतुर्थतया। माघे 'परि- | चयो मलिना-'। 8 मा० स० स० श्लो०६२ चतुर्थः चतुर्थतया। 4 मा० स० स० श्लो०६३ चतुर्थः चतुर्थतया। | 5 मा० स० स० श्लो० ६४ चतुर्थः चतुर्थतया । 6 मा० स० स० श्लो०६५ चतुर्थः चतुर्थतया। 7 मा० स० स० श्लो०६६ चतुर्थः चतुर्थतया । माघे 'कलभकरोरुभि-' इति। 8 मा० स० स० श्लो०६७ चतुर्थः चतुर्थतया। - 9 मा० स० स० श्लो०६८ चतुर्थः चतुर्थतया । 10 मा० स० स० श्लो० ६९ चतुर्थः चतुर्थतया । Page #108 -------------------------------------------------------------------------- ________________ ७७ 10 [ सप्तमः सर्गः] महोपाध्यायश्रीमेघविजयविरचितं प्रियपितृकुलचैत्यकुम्भरूपं कुचयुगमुज्वलमेव कामिनीनाम् ॥७३॥ ददति वितरणं यथेष्टमिभ्ये युवतितपोमहमाप्य वाद्यघोषैः। तदनुमतिकृतेऽन्ययेशवस्त्रं स्तनपिहितप्रियवक्षसा ललम्बे ॥ ७४ ॥ व्रतमधित जिनार्चनानि तेनेऽभिनवमहैश्च दिदेश दानमिष्टम् । उपगुरु जनता न किं सुकृत्यं व्यवृणुत वेल्लितबाहुवल्लरीका' ॥ ७ ॥ नगरमिव महोदयैः स बीबीपुरमपि पर्युषणां पुपाव कुर्वन् । स्तुतिमणिविततौ सता ततस्ते तरलतया तरुणेन पस्पृशाते ॥ ७६ ॥ इत्थं जैनप्रवचनमिहोद्भाव्य शङ्केश्वरस्थं पार्श्व नन्तुं तपगणगुरुर्जग्मिवान् सङ्घयुक्तः। अध्वक्लान्तेनवरसयुजां स्मेरपद्माननानां खेदापूरो युवतिसरितां व्याप गण्डस्थलानि ॥७७॥ अनमदभिनतेन्द्रं पार्श्वविश्वाधिनाथम् __ स गुरुररुणतेजा मेघलक्ष्मी प्रभाव्य। महयितुमिममिभ्याः स्खं शुचीचक्रुरद्भिवनविहरणखेदम्लानमम्लानशोभाः ॥ ७८॥ ॥ इति समस्या संपूर्णा जातः(ता) ॥ इति श्रीमद्देवानन्दे महाकाव्ये दिव्यप्रभापरनाम्नि ऐकाराङ्के माघसमस्यार्थे श्रीतपागच्छे महोपाध्यायश्रीमेघविजयगणिविरचिते श्रीविजयदेवसूरीश्वरनिर्वाणगमन-तत्पट्टप्रभाकरश्रीविजयप्रभसूरीश्वराभ्युदयवर्णननामा सप्तमः सर्गः सम्पूर्णः ॥ [इति श्रेयः ॥ पूर्ण(%) च तस्मिन् ग्रन्थोऽपि सिद्धिमध्यास्त ।। श्रीरस्तु । ॥ कल्याणमस्तु ॥ लेखकपाठकयोः ॥ श्रीः ॥ छ । 15 १'अन्यया' अन्यया कयाचित् कान्तया तत् तपसः आज्ञायै का० सं० का० ३ श्लो. १९५] “तरलो भाखरे चले हारमपतिवस्त्रं गृहीतम् । किंभूतया ? स्तनाभ्यां पिहितं प्रियवक्षो यया ध्यमणी षिङ्गे" इत्यपि [है. अने० का० सं० कां०३ श्लो० ६४६ ] आलिशनकारिकया तपसः आज्ञा मह्यं कर्तुं देहि तां विना गन्तुं न तत्र सता पण्डितेन। युक्तमिति आशयेन। ४ 'मेघलक्ष्मीम्' पक्षे मेघस्य मम लक्ष्मी कृत्वा वाचकपद२ 'वेल्लित-' जनता किंभूता ? वेल्लिता प्रसारिता बाहुरूपा दानाम् । अन्योऽपि अरुणतेजाः सूर्यः मेधलक्ष्मी प्रभावयति वल्लरी लता यया सा-धर्मव्यये मुत्कलितहस्ता। वर्धयति "आदित्याज्जायते वृष्टिः" इति श्रुतेः । ३ 'ते-' ते द्वे नगरम् बीबीपुरं च स्तवनरत्नमालायां तरलतया मणिभावनया संदर्भिते अथिते तरुणेन नवेन । “तरुणः ५'महयितुम्' इत्थं श्रीभगवन्तं महयितुं पूजयितुम् “मह कुचकुप्ये स्यादेरण्डे यूनि नूतने” इति अनेकार्थः [ है. अने. | धातुक्षुरादिः"। 1 मा० स० स० श्लो० ७. चतुर्थः चतुर्थतया। 2 मा० स० स० लो०७१ चतुर्थः चतुर्थतया। 3 मा० स० स० श्लो० ७२ चतुर्थः चतुर्थतया । 4 मा० स० स० श्लो० ७३ चतुर्थः चतुर्थतया । 5 मा० स० स० श्लो० ७४ चतुर्थः चतुर्थतया । 6 मा० स० स० श्लो० ७५ चतुर्थः चतुर्थतया । Page #109 -------------------------------------------------------------------------- ________________ 5 10 15 ७८ 20 देवानन्दमहाकाव्यम् । अथ प्रशस्तिः जयतु विजयलक्ष्म्या पार्श्वविश्वकभाखान् अभिमतसुरशाखी सैष शतेश्वरार्च्यः । जयतु विजयदेवश्रीगुरोः पहलक्ष्मीप्रभुरिह विजयादिः श्रीप्रभः सूरिशक्रः ॥ ७९ ॥ तत्सेवासक्तचेता अनवरततया प्राप्तलक्ष्मीर्विशिष्य, शिष्यः श्रीमत्कृपादेर्विजयपदभृतः सत्कवेर्वाचकश्रीः । मेघः पद्माप्रसादाद् विशदमतिजुषां श्राव्यकाव्यं चकार, देवानन्दं सदैन्द्रोज्वलविपुलधिया शोध्यतां शोध्यमत्र ॥ ८० ॥ माघः सान्निध्यकृद् भूयाद् मल्लिनाथैस्तथैक्ष्यताम् । हास्येन मम दास्येऽस्मिन् यथाशक्युपजीविते ॥ ८१ ॥ नोद्रेकः कवितामदस्य न पुनः स्पर्द्धा न साम्यस्पृहा, श्रीमन्माघकवेस्तथापि सुगुरोर्मे भक्तिरेव प्रिया । तस्यां नित्यरतेः सुतेव सुभगा जज्ञे समस्याऽद्भुता सेयं शारदचन्द्रिकेव कृतिनां कुर्याद् दृशामुत्सवम् ॥ ८२ ॥ अस्या न मधुरा वाचो नालङ्कारा रसावहाः । पूर्वसङ्गतिरेवास्तु सतां पाणिग्रहश्रिये ॥ ८३ ॥ कचिद् वक्रोक्तिसाचिव्यमप्यस्या दोषकृन्न हि । सौभाग्यवशतो जह्रे यदर्थं कृतिनामपि ॥ ८४ ॥ मुनि-नयना-श्वेन्दु-मिते (१७२७) वर्षे हर्षेण सादडीनगरे । ग्रन्थः पूर्णः समजनि विजयदशम्यामिति श्रेयः ॥ ८५ ॥ शरेन्द्रियाद्रीन्दुमितेऽत्र (१७५५) वर्षे व्यलीलिखत् काव्यमिदं सुशिष्यः । श्रीमेरुशब्दाद् विजयज्ञराजां श्रीसुन्दरादिर्विजयाऽभिधानः ॥ १ ॥ युग्मं सम्यग्मङ्गलं सौरमस्मिन् माघेऽवर्णि ज्ञाननित्योदयाय । अस्याभ्यासाद् जाड्यनाशात् प्रभावः प्रौढिं धत्तां मेरुवत् श्रीश्च धीराः ॥ १ ॥ एकादशशतश्लोकैः श्लोको लोके समेधताम् । वाचकेऽध्यापके चास्य देयान्नित्यं समेधेताम् ॥२॥ 25 गोपालगिरिदुर्गेऽस्य लेखनं लेखनन्दनम् । वाचकैर्मेघविजयैः कृतं सुकृतहेतवे ॥ ३ ॥ ॥ इति ग्रन्थप्रशस्तिः ॥ सम्पूर्णा जातः (ता) ॥ ॥ इति श्रेयः ॥ श्रीः ॥ १ 'इस्या: ' मेघलक्ष्मीम् अद्भिर्जलैः प्रभाव्य वर्धयित्वा स्वम् आत्मानं शुचीचकुः पवित्रं विदधुः - आषाढीचकुरिति वा । मेघलक्ष्मीम् प्रावृषि आषाढे वा मेघोदयम्-ज्ञाला श्रीजिनम् अनंसीत् । [ सप्तमः सर्गः ] २ ' समेधताम्' सबुद्धिभावम् । ३ 'लेख' लेखा देवाः । Page #110 -------------------------------------------------------------------------- ________________ देवानन्दमहाकाव्यान्तर्गतानां विशेषनाम्नां संग्रहः । अकबर [नृपः] १५,१९ जगसिह [तन्नामा राजा ] ३५,३६ टि.१ अखई-भू [वर्धमान-नामा श्रेष्ठिसुतः] ६२ जयमल्लराज [तन्नामा मन्त्री] ३२,३२ टि० ४,३३,३४ अज्झाहर [श्रीपार्श्वनाथतीर्थम् -'अजाहरा' इति नाना प्रतीतम् ] जसू [जसूनाम श्राविका] ७६,-टि. ७ जहांगिरसाहि [तन्नामा मोगलवंशीयः क्षितिपतिः] २१ अजातशात्रवी [ इन्द्रप्रस्थं नाम नगरम् ] २१ जारी [जारीमङ्गलगीतरम्यम् ] ४४ टि०५ भणहिलकपत्तन ['अणहिलपुर पाटण' नाना प्रतीतम् ] ६१ जालंधर [तन्नामा राजा] अमरेन्दुविबुध [अमरचन्द्रकविर्वाचकपदाद्वितो जैनमुनिः] ५३, जीर्णदुर्ग [ 'जूनागढ' इति नाम्ना ख्यातं नगरम् ] ७५,-टि.९ -टि. ११ जम्बू [जम्बूद्वीपः] अवरंगपद [ 'औरंगाबाद' नाम्ना प्रसिद्धं नगरम् ] ५० तपागच्छ (तपगण)[जनपरंपरायां प्रसिद्धस्य आम्नायस्य संज्ञा ] भवरंग-साहितनय ['औरंगजेब' नाना ख्यातो नृपपुत्रः] ४५, १४,४०-टि.२ -टि. ३ तिलिङ्गभाग (त्रिलिङ्गाविषय,-तिलिङ्गदेश) ['तैलंग' देशस्य अहमदाबाद (अहमद,-अहिमद,-अहमदाबाद) [ 'अमदा- नाम] ५३,५३ टि.४ बाद' नाम्ना विश्रुतं नगरम् ] ६१,-टि० ६,६७,७१, ७६ तेजःपाल [नामा मन्त्री] ३२ टि. ३ अंतरिक्ष [श्रीपार्श्वनाथतीर्थम्-'अंतरीखजी' नाम्ना ख्यातम् ] दक्षिणा ['दक्षिण' देशनाम] ५.टि. ११ ५०,५५ देव [जामवंशीयो राजा] ४०,-टि.९ इलादुर्ग (इलादिदुर्ग)['ईडर' नाम्ना ख्यातं नगरम् ] ४,२२ देव (देवर्षिराज,-देवगुरुराद,-देवसूरि) [विजयदेवसूरिः] -टि० २,२९ ५२,५५,५६,५७,५७ टि० १० उदयसागर ['उदयसागर' नामकं सरोवरम्] ३५टि. ८ देवकपत्तन (सुरपुर) ['देवपाटण' इति प्रसिद्ध नगरम् ] ३६, उन्नतपुर [ सौराष्ट्रदेशान्तर्गतं 'ऊना' इति ख्यातं नगरम् ] ७२ ३७,७५,-टि.९ कच्छ [देशस्य नाम] देवचन्द्र (सुरविधु,-देवचन्द्र वणिक्,-सुरेन्दु,सुरेन्दु वणिज) कनकविजय (कनक) [विजयदेवसूरिशिष्यः] २१,२९, [तन्नामा वणिक् ] ४९,४९ टि. १-६-७-५५ करहेड ['करेडा' इति प्रसिद्ध श्रीपार्श्वनाथतीर्थम् ] ४८ देवानन्द [प्रस्तुतमहाकाव्यस्य नाम ] कलिकुंड [तन्नाम्रा ख्यातं श्रीपार्श्वनाथतीर्थम् ] द्वारिका (द्वारवती) [प्रसिद्धा नगरी] ३३,-टि० ४ कल्याण [तनाम्ना नृपः] द्वीप (द्वीप बन्दिर,-बन्दिर) ['दीव' नाम्ना प्रसिद्ध नगरम् ] कुल्लपाकपुर [तेलंगदेशप्रसिद्धं श्रीआदिनाथतीर्थम् ] ५३ ३६,७५ टि. ४,७६ कृपाविजय (कृपा,-कृपादिविजय) [ग्रन्थकारस्य गुरुः] २,२ धनजी (धन,-धन्य) [तन्नामा श्रेष्ठी] ६१,-टि. १४,६९,७० टि. १०,७७ धनश्री [धनजी श्रेष्ठिनः पत्नी ] गिरिदुर्ग (गिरिनार,-गिरिनारायण नाम तीर्थम्) [ गिरनार' नवीन नगर ['जामनगर' नाम्ना ख्यातं पुरम् ] इति ख्यातं तीर्थम् ] ३८,३८ टि. १० नारायण [ तन्नामा नृपः] गूर्जरना [ 'गूजरात' देशः]३,५७,७६,३६ टि. ३,५५ टि. ५ पद्मा [देवीनाम] गोपालगिरि [ 'ग्वालियर' नाम्ना ख्यातं नगरम् ] ७८ पुरबन्दिर [ 'पोरबन्दर' इति प्रसिद्ध नगरम् ] गंगा [प्रसिद्धा नदी] १९ प्रभास (प्रभासनगरम् )['प्रभासपाटण' नाम्ना ख्यातं नगरम् ] गंधपुर ['गंधार' नाम्ना ख्यातं नगरम् ] ____ ७५,-टि०७४ गूंहली [स्वस्तिकवत् विशिष्टः रचनाविशेषः] ७५ टि. १३ पीछोला [ मेदपाटदेशे तन्नामकं सरोवरम् ] ३५टि० ८ घनौध (नाम नगरे) [तनामकं नगरम् ] ७६,७६ टि. १४ पुञ्ज [तन्नामा नृपः] चतुर [तन्नामा श्रावक श्रेष्ठी] ४५ बगलांणादेश ['बागलाण' इति ख्यातः प्रदेशः] ४५ टि.२ चातुरी (चतुरिका,-चतुरां) [श्रावकश्रेष्ठिनः चतुरस्य पत्नी] बन्दिर ['दीव बन्दर' इति ख्यातं नगरम् ] ७४,७६ ४५,५३,५३ टि. १२ बर्हानपूर (बर्हानपूर्वनगर) ['बुरानपुर' इति ख्यातं नगरम् ] चूतपल्लवी [आम्रपल्लवमाला माथुरदेशीयभाषया चुतपल्लवी ] ११ टि. १० बीबीपुर [अमदाबाद नगरस्य उपपुरम् ] ७७,७७ टि० ३ चन्द्रशाखीय [ 'मुनिचन्द्र' 'सोमचन्द्र' इत्येवं चन्द्रान्तनाम भाग्यनगर [ तन्नामकं नगरम् ] ५३,-टि० ५,५४ धारिणः चन्द्रशाखीयोपाध्यायादेः शिष्याः] ३५ टि. १ | भानु [तन्नामा राजा] गंधपुर [ 'गधार विशिष्टः रचनाविशेषःटि . १४ १७ पुस Page #111 -------------------------------------------------------------------------- ________________ ८० देवानन्दमहाकाव्य-विशेषनामसंग्रहः । भारत [भारतं क्षेत्रम्] २ विद्यापुर [दक्षिणदेशे 'बीजापुर' नाना प्रसिद्धं गगरम् ] ५४,मरुदेश [ 'मारवाड' नाम्ना प्रसिद्धो देशः] टि०४ मल्लिकापूर (मलिकापुर) ['मलकापुर' नाम्ना ख्यातं नगरम् ] / विद्याविजय (विद्यादिविजय)[आचार्यपदप्राप्तःप्राक् श्रीविजय५२,-टि. १५ देवसूरेर्नाम] १८,१९,२० महमूंदिका [राजमुद्रायुक्तं नाणकम्-भाषायां 'चलणी नाणुं' इति विमल गिरि (विमलाचल,-शत्रुजय,-सिद्धशैल) [ सौराष्ट्र. प्रसिद्धम् ] देशान्तर्गतं तन्नामक तीर्थम् ] ३६,४१,७२,७६ महातपा [ तपखिनः श्री विजयदेवसूरेः राजप्रदत्तं बिरुदम् ] २१ वीरविजयकवि (वीर) [तन्नामा जैनमुनिः] ३७,३८,४०, माघकवि [माघकाव्यादिप्रणेता प्रसिद्धः कविः] ४२,५५,६०,६३,६४ श्लो० ५८ माधव [तन्नामा श्रीविजयदेवसूरेः पितामहः श्रेष्ठी] वेलाकूल (अब्धिकूल) [सौराष्ट्रदेशान्तर्गत 'वेरावल' नाना मारुदेव [ आदिनाथतीर्थकरः] ७२ प्रतीतं नगरम् ] ७५ टि. ११ मेध [प्रस्तुतकाव्यकर्ता मेघविजयः] ७७,-टि.४ श@जय (विमल गिरि) [तन्नामक तीर्थम् ] मेदपाट [ 'मेवाड' इति ख्यातः प्रदेशः] ३५,-टि. ४ शाखापुर [ उपपुरं संनिवेशः] मेरुविजय [प्रस्तुतकाव्य लिपिकर्तुः श्रीसुन्दरविजयस्य गुरुः] ७८ श्रीमल्ल [ स्तम्भतीर्थवास्तव्यस्य श्रीसोमवेष्ठिनः अग्रजः तन्नामा याम ['जाम' इति प्रसिद्धो राजवंशः] ४०,-टि.३ श्रेष्ठी] १९,२० रत्न [तन्नामा श्रेष्टी] ६१,-टि. १४ शंखेश्वर [तन्नामकं श्रीपार्श्वनाथतीर्थम् ] ३,७७ राजनगर ['अमदाबाद' नाना विश्रुतं नगरम्] १५ सहजू [ तन्नामा श्रेष्ठी ईडरनगरवास्तव्यः] २६,२९ रायचंद्र [ तन्नामा श्रेष्ठी] ७२,७३,-टि.९ सादडी [मारवाडप्रदेशे एतन्नामकं प्रसिद्ध नगरम् ] राष्ट्रकूट ['राठोड' इति प्रसिद्धो राजवंशः] साबली [तन्नामा ग्रामः] | रुचिशाखीय [ 'विद्यारुचि' 'ज्ञानरुचि' इत्येवं रुच्यन्तनामधारिणो साहिपुरोपवन ['साहिपुर' नामक ग्रामस्य उपवनम्] मुनयः] ३५ टि. २ साहिबदेतनय [ 'साहिबदे' नामकस्य कस्यचित् तनयः] रूपा [श्री विजयदेवसूरेातुर्नाम] सिद्धशैल (विमल गिरि) [तन्नामकं तीर्थम् ] ७६ रेवतक ['गिरनार' इति ख्यातः पर्वतः] सिद्धिविजय [ग्रन्थकर्तुः गुरोः श्रीकृपाविजयस्य गुरुः] २, ३९ लाजमर्यादा [तन्नामा वनस्पतिविशेषः समुद्रतीरे एव भवति ] टि०११ ३८ टि. ९ सीरोहिका (सीरोहीनगर) ['शीरोही' नामकं नगरम् ] लावण्यविजय [तनामा मुनिः] सुरपुर (देवकपत्तन) ['देवपाटण' नाम्ना प्रसिद्धं नगरम् ] २१ बरसादि ['वत्स' नामा देशः तदादि] ७५,-टि.९ ४०,-टि०६ सुरविधु (देवचन्द्र)[तन्नामा श्रेष्ठी] वर्धमान [भगवान् महावीरः] सुराष्ट्रा [ 'सोरठ' नाम्ना प्रसिद्धः प्रदेशः] वर्धमान [ श्रेष्ठि-अखईसुतः] ६२ टि.८ सूरतिबन्दिर (सूरति,-स्फूर्तिबन्दिर) ['सुरत' नाम्ना प्रसिद्ध बार्धिपक्ष [ 'ज्ञानसागर' इत्येवंविधसागरान्तनामधारिणां मुनीनां नगरम् ] पक्षः] ४४ सोम [तन्नामा श्रेष्ठी] वासुदेव [श्रीविजयदेवसूरे ल्यनाम] ९,१३,१६,१८ सुन्दरविजय [अस्य काव्यस्य लिपिकारो जैनमुनिः] ७८ विजयदेव (देव, देवर्षिराज,-देवसूरि)[प्रस्तुतकाव्यनायकस्य स्थिर [श्री विजयदेवसूरेः पिता] ७.१४ श्रीविजयदेवसूरेनोम] १,२०,३८,५५,५६,७७ स्तम्भतीर्थ (हरिवेश्म) ['खंभात' नाम्ना प्रसिद्धं नगरम् ] १९, विजयप्रभ [यः पूर्व मुनिदशायर्या विबुधवीरविजयः स एव आचा ३३ टि०७ र्यपदं प्राप्य विजयप्रभसूरिः विजयदेवसूरेः पट्टधरः] ६३, स्फूर्तिबन्दिर (सूरति) ७०,७१,७३,७७ स्वर्णगिरि [ तन्नामा पर्वतः] ३३,३४ विजयसेन [श्रीहीरविजयसूरेः पट्टधरः सूरिः काव्यनायकधीविज- हरिवेश्म [ स्तम्भतीर्थस्य अपरं नाम] ३३,-टि. ७ यदेवसूरेः गुरुश्च] हाजापाटक [अमदावादमध्ये 'हाजा पटेलनी पोल' इति नाम्ना विजयादिसिंह (सिंहसूरि)[यः पूर्व मुनिदशायां कनकविजयः प्रसिद्धः पाटकः] स एव आचार्यपदं प्राप्य विजयसिंहसूरिः विजयदेवसूरेः । हीरविजय (हीरगुरु,-हीर)[श्रीविजयदेवसूरेः प्रगुरुः प्रभावको पट्टधरः] ३०,३४ । जैनाचार्यः] १४,३६,७१,७५,-टि०२ १९ Page #112 -------------------------------------------------------------------------- ________________ सिंघी जैन ग्रन्थ माला // मुद्रितग्रन्थाः // मूल्यम् / 3-12-0 5-0-0 . 1-0 . -0 1 प्रबन्धचिन्तामणि नेरुतुजाचार्यविरचित ] 2 पुरातनप्रबन्धसङ्ग्रह [प्रबन्धचिन्तामणिसम्बद्ध-अनेकानेकपुरातनप्रबन्धसङ्ग्रह] 3 प्रबन्धकोश [ राजशेखरसूरिविरचित ] 1 विविधतीर्थकल्प [जिनप्रभसूरिविरचिय] 5 देवानन्दमहाकाव्य [ मेघविजयोपाध्यायविरचित] 6Life of Hemachandracharya [By Dr. G. Bibler ] 4-4-0 2-12-0 3-8-0 पत्रव्यवहार संचालक-सिंघी जैन ग्रन्थमाला अथवा अनेकान्त विहार 9, शान्तिनगर; पो० साबरमती अहमदाबाद सिंघीसदन 48, गरियाहाटरोड; पो० बालीगंज कलकत्ता Published by Babu Rajendra Sinha Singhi, for Singhi Jaina Juanapitha, Ballygunge, Calcutta Printed by Ramchandra Yesu Shedge, at the Nirnaya Sagar Press, 26-28, Kolbhat Street, Bombay.