________________
[पञ्चमः सर्गः]
महोपाध्यायश्रीमेघविजयविरचितं वाचंयमेन्द्रवचनै रचनैर्जिनार्चा-ब्रह्मव्रतोत्सवविधेधृतधर्मबोधैः। वश्या वधूरपि न हास्यरसप्रसङ्गात् षि रंगद्यत ससम्भ्रममेवमेका' ॥ ३५॥ . कृत्वाऽन्तरिक्षभगवत्प्रभुपार्श्वयात्रां सूरिजंगाम परतस्तु तिलिङ्गभागम् ।। नन्तुं मिलन्नुभयतोऽत्र जनस्तमीशनीकाशमाप समतां सितचामरस्य ॥ ३६॥ श्रीभाग्यनामनगरादभिजग्मिवस्तद्राजन्यसैन्ययुतसङ्घपुरःकरेणुम् । सार्थाग्रगामिकरिणाऽभिरणार्थमीशरुद्धोरुदन्तमुशलप्रसरं निपेते ॥ ३७॥ दानं ददत्यपि जलैः सहसाधिरूढे निन्ने तार्थिनि पयोमुचि सङ्घलोकात् । वर्णप्रसारनिहतैः फलदादिवाऽधैर्मशंदपाति परितः पटलरलीनाम् ॥ ३८॥ श्रीकुल्लपाकपुरमेत्य गुरुर्ववन्दे माणिक्यमूर्तिमृषभं भुवनाभिषेव्यम् । यन्मूर्ध्नि राजति जटाऽऽस्यसरोरुहीव वर्णः पृथग्गत इवालिगणोऽङ्गजा स्यः॥ ३९ ॥10 तत्रामरेन्दुविवुधे धृतवाचकाङ्कः सूरीश्वरैः सह चलन्नभिगामुकश्च । सङ्घौ मिथोऽत्र परिधापनिकाप्रधानावन्योन्यवस्त्रपरिवर्तमिव व्यधत्ताम् ॥४०॥ सच्चातुरीकृतमहोत्सवसन्निधानः सूरिप्रतिष्ठितजिनप्रतिमासमाजः। साक्षात्तयेव विरराज स तीर्थराजो धौताङ्गलग्ननवनीलसरोजपत्रैः ॥४१॥ तत्र त्रिलिङ्गविषयक्षितिपातिसाहिर्वाचा गुरोः सुरभिमारिमयं न्यवारीत्।।
15. म्लेच्छेज्यवाचमवमत्य सुकृत्यरागादाक्रान्तितो न वशमेति महान् परस्य ॥४२॥
१'षि - "षिङ्गः पल्लविको विटः" इति अमरः।
स्यात् तथा । श्रीभाग्यनगरात् संमुखागतः तथा तन्नगरराज. [नैतद् वाक्यम् अमरकोशे, किन्तु हेमचन्द्राचार्यरचित अभि- | सैन्ययुतो यः संघः तस्य पुरश्चारी हस्ती तम् । धानचिन्तामणी द्वितीयकाण्ड एवं पाठो दृश्यते-"अथ पितः ६ 'तदार्थिनि' अर्थिनि धनवति पयोमुचि मेघे दानं ददतिपल्लवको विटः"-श्लो. २४५]
व्यस्तं रूपकम् । ३.२ "मिलनु-' जनः चामरवत् उभयपक्षतः मिमील ।
७ 'वर्णप्रसार-' सुवर्ण विस्तारः पक्षे सुत्रु अर्णः जलम् । ३'-मीशनीकाश-' ईशो रुद्रः तद्वद् नीकाशः निश्चयो यस्य, ८'-रलीनाम्' साधिरूढे उच्चे निम्ने नीचे अघैः पापैः उदपाति तत्तुल्यो वा । "नीकाशो निश्चये तुल्ये" इति अनेकार्थः [ है. वृक्षादिव अलीनां पटलैः। अने० सं० कां. ३ श्लो० ७१६]
९ 'यन्मूनि' यस्य भगवतः शिरसि जटा राजति आस्यकमले ४'-चामरस्य' "चमरी तु मृगान्तरे" इति अनेकार्थः [है. अलिगण इव । अने. सं. कां. ३ श्लो०५४७] चमरीणां समूहः चामरम् , सितं १. 'अङ्गजः' तथा अङ्गजः शरीरजन्मा वर्णः पृथकृत इव । च तच्चामरं च तस्य । ईशे गिरिशतया सितचामरसेवा युक्तैव । | 'स्यः' इति सः प्रसिद्धः त्यत्-शब्दस्य 'स्यः' इति प्रथमायां रूपं तिलिङ्गदेशे ईश्वरस्य अतिमाननात् गुरुं तादृशं दृष्ट्वा चमरी- | तच्छन्दार्थे । जटाया नीलरूपलं भगवन्मूर्तेनीलरत्नोपमानेनोपमा । गणवज्जनो नन्तुमाययौ इति भावः ।
११ 'अमरेन्दु-' अमरचन्द्रकवेर्वाचकपदं दत्तम् । ५"निपेते' सार्थपुरश्चलता हस्तिना संमुखगजस्य अभिरणार्थ १२ -चातुरी-' चतुराँ इति श्राविका । युद्धाय संमुखं निपेते । कथम् ? ईशरुद्धोरुदन्तमुशलप्रसरं यथा । १३ 'साक्षात्तयेव' साक्षाद्भावेन-तीर्थराजः जिनस्य साक्षाद्भावेन।
__ 1 मा.पं. स. श्लो. ३४ चतुर्थः पादः चतुर्थतया । माघे '-मेव काचित्' इति
2 मा. पं० स० श्लो. ३५ चतुर्थः पादः चतुर्थतया।
3 मा. पं० स० श्लो. ३६ चतुर्थः पादः चतुर्थतया । अत्र 'अभिजग्मिवस्तद्राजन्य' इत्यस्य स्थाने व्याकरणदृष्ट्या 'अभिजग्मिवत्तद्राजन्य' इति प्रयोगः साधुः ।
4 मा. पं० स० श्लो०३७ चतुर्थः पादः चतुर्थतया । .
5 मा०५० स० श्लो. ३८ चतुर्थः पादः चतुर्थतया । माघे -'गणो गजस्य' इति पाठः । अस्य चित्रकाव्यत्वेन 'अङ्गजः स्यः' अत्र्यत्या अनुनासिको विसौ च न गण्यन्ते, अतो न समस्याभेदः।
6 मा. पं० स० श्लो० ३९ चतुर्थः पादः चतुर्थतया।
7 मा. पं० स० श्लो० ४० चतुर्थः पादः चतुर्थतया । माघे -'पयोजपत्रैः'।
8 मा. पं० स० श्लो०४१ चतुर्थः पादः चतुर्थतया। ..